अरण्यपर्व - अध्याय 134

 

॥ श्रीः ॥

3.134. अध्यायः 134

Mahabharata - Vana Parva - Chapter Topics

लोमशेन श्वेतकेतोराश्रमंगतं द्युधिष्ठिरंप्रति अष्टावक्रोपाख्यानकथधनारम्भः ॥ 1 ॥ धनार्जनाय जनकपुरं गतस्य कहोळस्य वन्दिना वादे विजित्य जले विनिमज्जनम् ॥ 2 ॥ तद्विदितवता तत्पुत्रेणाष्टावक्रेण श्वेतकेतुनासह जनकनगरंप्रति गमनम् ॥ 3 ॥

Mahabharata - Vana Parva - Chapter Text

3-134-0 (21009) लोमश उवाच। 3-134-0x (2144) यः कथ्यते मन्त्रविदग्र्यबुद्धि- रौद्दालकिः श्वेतकेतुः पृथिव्याम्। तस्याश्रमं पश्यत पाण्डवेया सदाफलैरुपपन्नं महीजैः ॥ 3-134-1 (21010) साक्षादत्र श्वेतकेतुर्ददर्श सरस्वतीं मानुषदेहरूपाम्। वेत्स्यामि वाणीमिति संप्रवृत्तां सरस्वतीं श्वेतकेतुर्बभाषे ॥ 3-134-2 (21011) अस्मिन्युगे ब्रह्मकृतां वरिष्ठा- वास्तां मुनी मातुलभागिनेयौ। अष्टावक्रश्चैव कहोलसूनु- रौद्दालकिः श्वेतकेतुः पृथिव्याम् ॥ 3-134-3 (21012) विदेहराजस् समीपतस्तौ घीरावुभौ मातुलभागिनेयौ। प्रविश्य यज्ञायतनं विवादे वन्दिं निजग्राहतुरप्रमेयौ ॥ 3-134-4 (21013) उपास्स्व कौन्तेय सहानुजस्त्वं तस्याश्रमं पुण्यतमं प्रविश्य। अष्टावक्रं यस्य दौहित्रमाहु- र्योऽसौ वन्दिं जनकस्याथ यज्ञे। वादि विप्राग्न्यो बाल एवाभिगम्य वादे भङ्क्त्वा मज्जयामास नद्याम् ॥ 3-134-5 (21014) युधिष्ठिर उवाच। 3-134-6x (2145) कथंप्रभावः स बभूव विप्र- स्तथाभूतं यो निजग्राह वन्दिम्। `किंचाधिकृत्याथ तयोर्विवादो विदेहराजस् समीप आसीत्' ॥ 3-134-6 (21015) अष्टावक्रः केन चासौ बभूव तत्सर्वं मे लोमश शंस तत्त्वम् ॥ 3-134-7 (21016) लोमश उवाच। 3-134-8x (2146) उद्दालकस्य नियतः शिष्य एको नाम्ना कहोळेति बभूव राजन्। शुश्रूषुराचार्यवशानुवर्ती दीर्घ कालं सोऽध्ययनं चकार ॥ 3-134-8 (21017) तं वै विप्राः पर्यभवंस्तु शिखा- स्तं च ज्ञात्वा विप्रकारं गुरुः सः। तस्मै प्रादात्सद्य एव श्रुतं च भार्यां च वै दुहितरं स्वां सुजाताम् ॥ 3-134-9 (21018) तस्यां गर्भः समभवदग्निकल्पः सोऽधीयानं पितरमथाभ्युवाच। सर्वां रात्रिमध्ययनं करोषि नेदं पितः सम्यगिवोपवर्तते ॥ 3-134-10 (21019) उपालब्धः शिष्यमध्ये महर्षिः स तं कोपादुदरस्थं शशाप। यस्माद्वक्रं वर्तमानो ब्रवीषि तस्माद्वक्रो भवितास्यष्टधैव ॥ 3-134-11 (21020) स वै तथा वक्र एवाभ्यजाय- दष्टावक्रः प्रथितो मानवेषु। अस्यासीद्वै मातुलः श्वेतकेतुः स तेन तुल्यो वयसा बभूव ॥ 3-134-12 (21021) संपीड्यमाना तु तदा सुजाता विवर्धमानेन सुतेन कुक्षौ। उवाच भर्तारमिदं रहोगता प्रसाद्य हीना वसुना धनार्थिनी ॥ 3-134-13 (21022) कथं करिष्याम्यधुना महर्षे मासश्चायं दशमो वर्तते मे। नैवास्ति मे वसु किंचित्प्रदाता येंनाहमेतामापदं निस्तरेयम् ॥ 3-134-14 (21023) उक्तस्त्वेवं भार्यया वै कहोळो वित्तस्यार्थे जनकमथाभ्यगच्छत्। स वै तदा वादविदा निगृह्य निमज्जितो वन्दिनेहाप्सु विप्रः ॥ 3-134-15 (21024) उद्दालकस्तं तु तदा निशम्य सूतेन वादेऽप्सु निमज्जितं तथा। उवाच तां तत्रततः सुजात- मष्टवक्रे गूहितव्योऽयमर्थः ॥ 3-134-16 (21025) ररक्ष सा चापि तमस् मन्त्रं जातोऽप्यसौ नैव शुश्राव विप्रः। उद्दालकं पितरं सोऽभिमेने तथाऽष्टावक्रो भ्रातरं श्वेतकेतुम् ॥ 3-134-17 (21026) ततो वर्षे द्वादशे श्वेतकेतु- रष्टावक्रं पितुरङ्के निषण्णम्। अपाकर्षद्गृह्यपाणौ रुदन्तं नायं तवाङ्कः पितुरित्युक्तवांश्च ॥ 3-134-18 (21027) यत्तेनोकतं दुरुक्तं तत्तदानीं हृदि स्थितं तस्य सुदुःखमासीत्। गृहं गत्वा मातरं सोऽथ विग्रः पप्रच्छेदं क्व नु तातो ममेति ॥ 3-134-19 (21028) ततः सुजाता परमार्तरूपा शापाद्भीता तत्त्वमस्याचचक्षे। तद्वै तत्त्वंसर्वमाज्ञाय रात्रा- वित्यब्रवीच्छ्वेतकेतुं स विप्रः ॥ 3-134-20 (21029) गच्छाव यज्ञं जनकस्य राज्ञो बह्वाश्चर्यः श्रूयते तस्य यज्ञः। श्रोष्यावोऽत्र ब्राह्मणानां विवाद- मन्नं चाग्र्यं तत्रभोक्ष्यावहे च ॥ 3-134-21 (21030) विचक्षणत्वं च भविष्यते नौ शिवश्च सौम्यश्च हि ब्रह्मघोषः ॥ 3-134-22 (21031) तौ जग्मतुर्मातुलभागिनेयौ यज्ञं समृद्धं जमकस्य राज्ञः। अष्टावक्रः पथि राज्ञा समेत्य प्रोत्सार्यमाणो वाक्यमिदं जगाद ॥ 3-134-23 (21032) इति श्रीमन्महाभारते अरण्यपर्वणि तीर्तयात्रापर्वणि चतुस्त्रिंशदधिकशततमोऽध्यायः ॥ 134 ॥

Mahabharata - Vana Parva - Chapter Footnotes

3-134-4 वन्दिं वन्दिनम्। निजग्राहतुः ॥ 3-134-9 तं वै विप्रः पर्यचरत्सशिष्यस्तां च ज्ञात्वा परिचर्यां गुरुः सः। इति झ पाठः ॥ 3-134-11 यस्मात्कुक्षौ वर्तमान इति झ. पाठः ॥ 3-134-14 वसुकिंचित्प्रजातेति झ. पाठः। प्रजाता प्रसूता ॥

Comments

Popular posts from this blog

॥ धन्याष्टकम् ॥

॥ भक्तिवर्धिनी ॥

॥ राधा चालीसा ॥