उद्योगपर्व - अध्याय 035
॥ श्रीः ॥
5.35. अध्यायः 035
Mahabharata - Udyoga Parva - Chapter Topics
विदुरेण धृतराष्ट्रंप्रति सुधन्वविरोचनसंवादादिकथनपूर्वकं पाण्डवेषु पुत्रतौल्येन वृत्तिविधानम् ॥ 1 ॥Mahabharata - Udyoga Parva - Chapter Text
5-35-0 (32924)
धृतराष्ट्र उवाच। 5-35-0x (3452)
ब्रूहि भूयो महाबुद्धे धर्मार्थसहितं वचः।
श्रृण्वतो नास्ति मे तृप्तिर्विचित्राणीह भाषसे ॥ 5-35-1 (32925)
विदुर उवाच। 5-35-2x (3453)
सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम्।
उभे त्वेते समे स्यातामार्जवं वा विशिष्यते। 5-35-2 (32926)
आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो।
इह कीर्ति परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ॥ 5-35-3 (32927)
यावत्कीर्तिर्मनुष्यस्य पुण्या लोके प्रगीयते।
तावत्स पुरुषव्याघ्र स्वर्गलोके महीयते॥ 5-35-4 (32928)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
विरोचनस्य संवादं केशिन्यर्थे सुधन्वना ॥ 5-35-5 (32929)
स्वयंवरे स्थिता कन्या केशिनी नाम नामतः।
रूपेणाप्रतिमा राजन्विशिष्टपतिकाम्यया ॥ 5-35-6 (32930)
विरोचनोऽथ दैतेयस्तदा तत्राजगाम ह।
प्राप्तुमिच्छंस्ततस्तत्र दैत्येन्द्रं प्राह केशिनी ॥ 5-35-7 (32931)
केशिन्युवाच। 5-35-8x (3454)
किं ब्राह्मणाः स्विच्छ्रेयांसो दितिजाः स्विद्विरोचन
अथ केन स्म पर्यङ्कं सुधन्वा नाधिरोहति ॥ 5-35-8 (32932)
विरोचन उवाच। 5-35-9x (3455)
प्राजापत्यास्तु वै श्रेष्ठा वयं केशिनि सत्तमाः।
अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः 5-35-9 (32933)
केशिन्युवाच। 5-35-10x (3456)
इहैवावां प्रतीक्षाव उपस्थाने विरोचन।
सुधन्वा प्रातरागन्ता पश्येयं वां समागतौ ॥ 5-35-10 (32934)
विरोचन उवाच। 5-35-11x (3457)
तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे।
सुधन्वानं च मां चैव प्रातर्द्रष्टासि सङ्गतौ ॥ 5-35-11 (32935)
विदुर उवाच। 5-35-12x (3458)
अतीतायां च शर्वर्यामुदिते सूर्यमण्डले।
अथाजगाम तं देशं सुधन्वा राजसत्तम।
विरोचनो यत्र विभो केशिन्या सहितः स्थितः ॥ 5-35-12 (32936)
सुधन्वा च समागच्छत्प्राह्लादिं केशिनीं तथा।
समागतं द्विजं दृष्ट्वा केशिनी भरतर्षभ।
प्रत्युत्थायासनं तस्मै पाद्यमर्घ्यं ददौ पुनः ॥ 5-35-14a` इति होवाच वचनं विरोचनमनुत्तमम्।
आस्स्व तल्पे हि सौवर्णे प्राह्लादे ब्राह्मणस्त्वहम् ॥' 5-35-13 (32937)
अन्वालभे हिरण्मयं प्राह्लादे ते वरासनम्।
एकत्वमुपसंपन्नो नत्वासोऽहं त्वया सह ॥ 5-35-15 (32938)
विरोचन उवाच। 5-35-16x (3459)
तवार्हते तु फलकं कूर्चं वाप्यथवा बृसी।
सुधन्वन्न त्वमर्होऽसि मया सह समासनम् ॥ 5-35-16 (32939)
सुधन्वोवाच। 5-35-17x (3460)
पितापुत्रौ सहासीतां द्वौ विप्रौ क्षत्रियावपि।
वृद्धौ वैश्यौ च शूद्रौ च न त्वन्यावितरेतरम् ॥ 5-35-17 (32940)
पिता हि ते समासीनमुपासीतैव मामधः।
बालः सुखैधितो गेहे न त्वं किञ्चन बुध्यसे ॥ 5-35-18 (32941)
विरोचन उवाच। 5-35-19x (3461)
हिरण्यं च गवाश्वं च यद्वित्तमसुरेषु नः।
सुधन्वन्विपणे तेन प्रश्नं पृच्छाव ये वुदुः ॥ 5-35-19 (32942)
सुधन्वोवाच। 5-35-20x (3462)
हिरण्यं च गवाश्वं च तवैवास्तु विरोचन।
प्राणयोस्तु पणं कृत्वा प्रश्नं पृच्छाव ये विदुः ॥ 5-35-20 (32943)
विरोचन उवाच। 5-35-21x (3463)
आवां कुत्र गमिष्यावः प्राणयोर्विपणे कृते।
न तु देवेष्वहं स्थाता न मनुष्येषु कर्हिचित् ॥ 5-35-21 (32944)
सुधन्वोवाच। 5-35-22x (3464)
पितरं ते गमिष्यावः प्राणयोर्विपणे कृपे।
पुत्रस्यापि स हेतोर्हि प्रह्लादो नानृतं वदेत् ॥ 5-35-22 (32945)
विदुर उवाच। 5-35-23x (3465)
एवं कृतपणौ क्रुद्धौ तत्राभिजग्मतुस्तदा।
विरोचनसुधन्वानौ प्रह्लादौ यत्र तिष्ठति ॥ 5-35-23 (32946)
प्रह्लाद उवाच। 5-35-24x (3466)
इमौ तौ संप्रदृश्येते याभ्यां न चरितं सह।
आशीविषाविव क्रुद्धावेकमार्गाविहागतौ ॥ 5-35-24 (32947)
किं वै सहैवं चरथो न पुरा चरथः सह।
विरोचनैतत्पृच्छामि किं ते सख्यं सुधन्वना ॥ 5-35-25 (32948)
विरोचन उवाच। 5-35-26x (3467)
न मे सुधन्वना सख्यं प्राणयोर्विपणावहे।
प्रह्लाद तत्त्वं पृच्छामि मा प्रश्नमनृतं वदेः ॥ 5-35-26 (32949)
प्रह्लाद उवाच। 5-35-27x (3468)
उदकं मधुपर्कं चाप्यानयन्तु सुधन्वने।
ब्रह्मन्नभ्यर्चनीयोऽसि श्वेता गौः पीवरी कृता ॥ 5-35-27 (32950)
सुधन्वोवाच। 5-35-28x (3469)
उदकं मधुपर्कं च प्रश्नवाचार्पितं मम।
प्रह्लद त्वं तु मे तथ्यं प्रश्नं प्रब्रूहि पृच्छतः।
किं ब्राह्मणाः स्विच्छ्रेयांस उताहो स्विद्विरोचनः 5-35-28 (32951)
प्रह्लाद उवाच। 5-35-29x (3470)
` न कल्माषो न कपिलो न कृष्णो न च लोहितः।
अणीयान्क्षुरधारायाः को धर्मं वक्तुमर्हिति ॥ 5-35-29 (32952)
अभिवाद्यो भवान्ब्रह्मन्साक्ष्ये चैव नियोजितः ।'
पुत्र एको मम ब्रह्मंस्त्वं च साक्षादिहास्थितः ।
तयोर्विवदतोः प्रश्नं कथमस्मद्विधो वदेत् ॥ 5-35-30 (32953)
सुधन्वोवाच। 5-35-31x (3471)
` यदेतत्त्वं न वक्ष्यसि यदि वापि विवक्ष्यसि।
प्रह्लाद प्रश्नमतुलं मूर्धा ते विफलिष्यति ॥ 5-35-31 (32954)
विदुर उवाच। 5-35-32x (3472)
आदित्येन सहायान्तं प्रह्लादो हंसमब्रवीत्।
धृतराष्ट्र महाप्राज्ञ सर्वज्ञं सर्वदर्शिनम् ॥ 5-35-32 (32955)
प्रह्लाद उवाच। 5-35-33x (3473)
पुत्रो वाऽन्यो भवेद्ब्रह्मन्साक्ष्ये चापि भवेत्स्थितः।
तयोर्विवदतोर्हंस कथं धर्मः प्रवर्तते ॥ 5-35-33 (32956)
हंस उवाच।' 5-35-34x (3474)
गां प्रदद्यादौरसाय यद्वान्यत्स्यात्प्रियं धनम्।
द्वयोर्विवदतो राजन्प्रश्नं सत्यं यथा वदेत् ॥ 5-35-34 (32957)
प्रह्लाद उवाच। 5-35-35x (3475)
अथ यो नैव प्रब्रूयात्सत्यं वा यदि वाऽनृतम्।
हंस तत्वं च पृच्छामि कियदेनः करोति सः ॥ 5-35-35 (32958)
`हंस उवाच 5-35-36x (3476)
पृष्टो धर्मं न विब्रूयाद्गोकर्णशिथिलं चरन्।
धर्माद्भ्रश्यति राजंस्तु नास्य लोकोऽस्ति न प्रजाः । 5-35-36 (32959)
धर्म एतान्संरुजति यथा नद्यस्तु कूलजान्।
ये धर्ममनुपश्यन्तस्तूष्णीं ध्यायन्त आसते ॥ 5-35-37 (32960)
श्रेष्ठोऽर्धं तु हरेत्तत्र भवेत्पादश्च कर्तरि।
पादस्तेषु सभासत्सु यत्र निन्द्यो न निन्द्यते ॥ 5-35-38 (32961)
अनेना भवति श्रेष्ठो मुच्यन्तेऽपि सभासदः।
कर्तारमेनो गच्छेद्वा निन्द्यो यत्र हि निन्द्यते ॥ 5-35-39 (32962)
प्रह्लाद उवाच। 5-35-40x (3477)
मोहाद्वा चैव कामाद्वा मिथ्यावादं यदि ब्रुवन्।
धृतराष्ट्र तत्वं पृच्छामि दुर्विवक्ता तु किं वसेत् ॥ 5-35-40 (32963)
हंस उवाच।' 5-35-41x (3478)
यां रात्रिमधिविन्ना स्त्री यां चैवाक्षपराजितः।
यां च भाराभितप्ताङ्गो दुर्विवक्ता तु तां वसेत् ॥ 5-35-41 (32964)
नगरे प्रतिरुद्धः सन्बहिर्द्वारे बुभुक्षितः।
अमित्रान्भूयसः पश्यन्दुर्विवक्ता तु तां वसेत् ॥ 5-35-42 (32965)
यां च रात्रिमभिद्रुग्धो यां च मित्रे प्रियेऽनृते।
सर्वस्वेन च हीनो यो दुर्विवक्ता तु तां वसेत् ॥ 5-35-43 (32966)
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते।
शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥ 5-35-44 (32967)
हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन्।
सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदेः ॥ 5-35-45 (32968)
प्रह्लाद उवाच। 5-35-46x (3479)
मत्तः श्रेयानङ्गिरा वै सुधन्वा त्विद्वरोचन।
मातास्य श्रेयसी मातुस्तस्मात्त्वं तेन वै जितः ॥ 5-35-46 (32969)
विरोचन सुधन्वाऽयं प्राणानामीश्वरस्तव।
सुधन्वन्पुनरिच्छामि त्वया दत्तं विरोचनम् ॥ 5-35-47 (32970)
सुधन्वोवाच। 5-35-48x (3480)
यद्धर्ममवृणीथास्त्वं न कामादनृतं वदीः।
पुनर्ददामि ते पुत्रं तस्मात्प्रह्लाद दुर्लभम् ॥ 5-35-48 (32971)
एष प्रह्लाद पुत्रस्ते मया दत्तो विरोचनः।
पादप्रक्षालनं कुर्यात्कुमार्याः सन्निधौ मम ॥ 5-35-49 (32972)
विदुर उवाच। 5-35-50x (3481)
तस्माद्राजेन्द्र भूम्यर्थे नानृतं वक्तुमर्हसि।
मा गमः ससुतामात्यो नाशं पुत्रार्थमब्रुवन् ॥ 5-35-50 (32973)
न देवा यष्टिमादाय रक्षन्ति पशुपालवत्।
यं तु रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम् ॥ 5-35-51 (32974)
यथायथा हि पुरुषः कल्याणे कुरुते मनः।
तथातथाऽस्य सर्वार्थाः सिद्ध्यन्ते नात्र संशयः ॥ 5-35-52 (32975)
नैनं छन्दांसि वृजिनात्तारयन्ति
मायाविनं मायया वर्तमानम्।
नीडं शकुन्ता इव जातपक्षा-
श्छन्दांस्येनं प्रजहत्यन्तकाले ॥ 5-35-53 (32976)
मद्यपानं कलहं पूगवैरं
भार्यापत्योरन्तरं ज्ञातिभेदम्।
राजद्विष्टं स्त्रीपुंसयोर्विवादं
वर्ज्यान्याहुर्यश्च पन्थाः प्रदुष्टः ॥ 5-35-54 (32977)
सामुद्रिकं वणिजं चोरपूर्वं
शलाकधूर्तं च चिकित्सकं च।
अरिं च मित्रं च कुशीलवं च
नैतान्साक्ष्ये त्वधिकृर्वीत सप्त ॥ 5-35-55 (32978)
मानाग्निहोत्रमुत मानमौनं
मानेनाधीतमुत मानयज्ञः।
एतानि चत्वार्यभयङ्कराणि
भयं प्रयच्छन्त्ययथाकृतानि ॥ 5-35-56 (32979)
अगारदाही गरदः कुण्डाशी सोमविक्रयी।
पर्वकारश्च सूची च मित्रध्रुक्पारदारिकः ॥ 5-35-57 (32980)
भ्रूणहा गुरुतल्पी च यश्च स्यात्पानपो द्विजः।
अतितीक्ष्णश्च कारुश्च नास्तिको वेदनिन्दकः ॥ 5-35-58 (32981)
स्रुवप्रग्रहणो व्रात्यः कीनाशश्चात्मवानपि ।
रक्षेत्युक्तश्च यो हिंस्यात्सर्वे ब्रह्महभिः समाः ॥ 5-35-59 (32982)
तृणोल्कया ज्ञायते जातरूपं
वृत्तेन भद्रो व्यवहारेण साधुः।
शूरो भयेष्वर्थकृच्छ्रेषु धीरः
कृच्छ्रेष्वापत्सु सुहृदश्चारयश्च ॥ 5-35-60 (32983)
जरा रूपं हरति हि धैर्यमाशा
मृत्युः प्राणान्धर्मचर्यामसूया।
क्रोधः श्रियं शीलमनार्यसेवा
ह्रियं कामः सर्वमेवाभिमानः । 5-35-61 (32984)
न क्रोधिनोऽर्थो न नृशंमस्य मित्रं
क्रृगस्य न स्त्री सुखिनो न विद्या ।
न कामिनो ह्रीरलसस्य न श्रीः
सर्वं तु न स्यादनवस्थितस्य ॥ 5-35-62 (32985)
श्रीर्मङ्गलान्प्रभवति प्रागल्भ्यात्संप्रवर्धते।
दाक्ष्यात्तु कुरुते मूलं संयमान्प्रतितिष्ठति ॥ 5-35-63 (32986)
अष्टौ गुणाः पुरुषं दीपयन्ति
प्रज्ञा च कौल्यं च दमः श्रुतं च।
पराक्रमश्चाबहुभाषिता च
दानं यथाशक्ति कृतज्ञता च ॥ 5-35-64 (32987)
एतान्गुणांस्तत महानुभावा-
नेको गुणः संश्रयते प्रसह्य
राजा यदा सत्कुरुते मनुष्यं
सर्वान्गुणानेप गुणोतिभाति ॥ 5-35-65 (32988)
अष्टौ नृपेमानि मनुष्यलोके
स्वर्गस्य लोकस्य निदर्शनानि।
चत्वार्येपामन्ववेतानि सद्भि-
श्चत्वारि चैपामनुयान्ति सन्तः ॥ 5-35-66 (32989)
यज्ञो दानमध्ययनं तपश्च
चत्वार्येतान्यन्ववेतानि सद्भिः।
दमः सत्यमार्जवमानृशंस्यं
चत्वार्येतान्यनुयान्ति सन्तः ॥ 5-35-67 (32990)
इज्याध्ययनदानानि तपः सत्यं क्षमा घृणा।
अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः ॥ 5-35-68 (32991)
तत्र पूर्वचतुर्वर्गो दम्भार्थमपि सेव्यते।
उत्तरश्च चतुर्वर्गो नामहात्मसु तिष्ठति ॥ 5-35-69 (32992)
न सा सभा यत्र न सन्ति वृद्धा
न ते वृद्धा ये न वदन्ति धर्मम्।
नासौ धर्मो यत्र न सत्यमस्ति
न तत्सत्यं यच्छलेनानुविद्धम् ॥ 5-35-70 (32993)
सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम्।
शौर्यं च चित्रभाष्यं च दशेमे स्वर्गयोनयः ॥ 5-35-71 (32994)
पापं कुर्वन्पापकीर्तिः पापमेवाश्रुते फलम्।
पुण्यं कुर्वन्पापकीर्तिः पुण्यमत्यन्तमश्रुते ॥ 5-35-72 (32995)
तस्मात्पापं न कुर्वीत पुरुषः शंसितव्रतः।
पापं प्रज्ञां नाशयति क्रियमाणं पुःन पुःनः ॥ 5-35-73 (32996)
वृद्धप्रज्ञः पापमेव नित्यमारभते नरः।
पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः ॥ 5-35-74 (32997)
वृद्धप्रज्ञः पुण्यमेव नित्यमारभते नरः।
पुण्यं कुर्वन्पुण्यकीर्तिः पुण्यं स्थानं स्म गच्छति।
तस्मात्पुण्यं निषेवेत पुरुषः सुसमाहितः ॥ 5-35-75 (32998)
असूयको दन्दशूको निष्ठुरो वैरकृच्छठः।
स कृच्छ्रं महदाप्नोति नचिरात्पापमाचरन् ॥ 5-35-76 (32999)
अनसूयुः कृतप्रज्ञः शोभनान्याचरन्सदा।
नकृच्छ्रं महदाप्नोति सर्वत्र च विरोचते ॥ 5-35-77 (33000)
प्रज्ञामेवागमयति यः प्राज्ञेभ्यः स पण्डितः।
प्राज्ञो ह्यवाप्य धर्मार्थौ शक्नोति सुखमेधितुम् ॥ 5-35-78 (33001)
दिवसेनैव तत्कुर्याद्येन रात्रौ सुखं वसेत्।
अष्टमासेन तत्कुर्याद्येन वर्षाः सुखं वसेत्॥ 5-35-79 (33002)
पूर्वे वयसि तत्कुर्याद्येन वृद्धः सुखं वसेत्।
यावज्जीवं तु तत्कुर्याद्येन प्रेत्य सुखं वसेत् ॥ 5-35-80 (33003)
जीर्णमन्नं प्रशंसन्ति भार्यां च गतयौवनाम्।
शूरं विजितसङ्ग्रामं गतपारं तपस्विनम् ॥ 5-35-81 (33004)
धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते।
असंवृतं तद्भवति ततोऽन्यदवदीर्यते ॥ 5-35-82 (33005)
गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम्।
अन्तः प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥ 5-35-83 (33006)
ऋषीणां च नदीनां च कुलानां च महात्मनाम्।
प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च ॥ 5-35-84 (33007)
द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी ।
क्षत्रियः शीलभाग्राजंश्चिरं पालयते महीम् ॥ 5-35-85 (33008)
सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥ 5-35-86 (33009)
बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत।
तानि जङ्घाजघन्यानि भारप्रत्यवराणि च॥ 5-35-87 (33010)
दुर्योधनेऽथ शकुनौ मूढे दुःशासने तथा।
कर्मे चैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि ॥ 5-35-88 (33011)
सर्वैर्गुणैरुपेतास्तु पाण्डवा भरतर्षभ ।
पितृवत्त्वयि वर्तन्ते तेषु वर्तस्व पुत्रवत् ॥ ॥ 5-35-89 (33012)
इति श्रीमन्महाभारते उद्योगपर्वणि प्रजागरपर्वणि पञ्चत्रिंशोऽध्यायः ॥
Comments
Post a Comment