उद्योगपर्व - अध्याय 036

 

॥ श्रीः ॥

5.36. अध्यायः 036

Mahabharata - Udyoga Parva - Chapter Topics

विदुरेण धृतराष्ट्रंप्रति आत्रेयेण साध्यान्प्रत्युपदिष्टनीतिकथनम् ॥ 1 ॥ तथा महाकुललक्षणाद्यभिधानपूर्वकं पाण्डवैः सह सन्धिकरणविधानम् ॥ 2 ॥

Mahabharata - Udyoga Parva - Chapter Text

विदुर उवाच। अत्रैवोदाहरन्तीममितिहासं पुरातनम्। आत्रेयस्य च संवादं साध्यानां चेति नः श्रुतम् ॥ 5-36-1 (33013) चरन्तं हंसरूपेण महर्षिं संशितव्रतम्। साध्या देवा महाप्राज्ञं पर्यपृच्छन्त वै पुरा ॥ 5-36-2 (33014) साध्या ऊचुः । 5-36-3x (3482) साध्या देवा वयमेते महर्षे दृष्ट्वा भवन्तं न शक्नुमोऽनुमातुम्। श्रुतेन धीरो बुद्धिमांस्त्वं मतो नः काव्यां वाचं वक्तुमर्हस्युदाराम् ॥ 5-36-3 (33015) हंस उवाच। 5-36-4x (3483) एतत्कार्यममराः संश्रुतं मे धृतिः शमः सत्यधर्मानुवृत्तिः। ग्रन्थिं विनीय हृदयस्य सर्वं प्रियाप्रिये चात्मसमं नयीत ॥ 5-36-4 (33016) आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः। आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥ 5-36-5 (33017) नाक्रोशी स्यान्नावमानी परस्य मित्रद्रोही नोत नीचोपसेवी। न चाभिमानी न च हीनवृत्तो रूक्षां वाचं रुशतीं वर्जयीत॥ 5-36-6 (33018) मर्माण्यस्थीनि हृदयं तथासू- न्रूक्षा वाचो निर्दहन्तीह पुंसाम्। तस्माद्वाचमुशतीं रूक्षरूपां धर्मारामो नित्यशो वर्जयीत ॥ 5-36-7 (33019) अरुन्तुदं परुषं रूक्षवाचं वाक्कण्टकैर्वितुदन्तं मनुष्यान्। विद्यादलक्ष्मीकतमं जननां मुखे निबद्धां निर्ऋतिं वै वहन्तम्॥ 5-36-8 (33020) परश्चेदेनमभिविद्ध्येत बाणै- र्भृशं सुतीक्ष्णैरनलार्कदीप्तैः । विरिच्यमानोऽप्यतिरिच्यमानो विद्यात्कविः सुकृतं मे दधाति ॥ 5-36-9 (33021) यदि सन्तं सेवति यद्यसन्तं तपस्विनं यदि वा स्तेनमेव। वासो यथा रङ्गवशं प्रयाति तथा स तेषां वशमभ्युपैति॥ 5-36-10 (33022) अतिवादं न प्रवदेन्न वादये- द्यो नाहतः प्रतिहन्यान्न घातयेत् । हन्तुं च यो नेच्छति पापकं वै तस्मै देवाः स्पृहयन्त्यागताय ॥ 5-36-11 (33023) अव्याहृतं व्याहृताच्छ्रेय आहुः सत्यं वदेद्व्याहृतं तद्द्वितीयम्। प्रियं वदेद्व्याहृतं तत्तृतीयं धर्म्यं वदेद्व्याहृतं तच्चतुर्थम् ॥ 5-36-12 (33024) यादृशैः सन्निविशते यादृशांश्चोपसेवते। यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः ॥ 5-36-13 (33025) यतो यतो निवर्तते ततस्ततो विमुच्यते। निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि ॥ न जीयते चानुजिगीषतेऽन्या- न्न वैरकृच्चाप्रतिघातकश्च। 5-36-14 (33026) निन्दाप्रशंसासु समस्वभावो न शोचते हृष्यति नैव चायम् ॥ 5-36-15 (33027) भावमिच्छति सर्वस्य नाभावे कुरुते मनः। सत्यवादी मृदुर्दान्तो यः स उत्तमपूरुषः ॥ 5-36-16 (33028) नानर्थकं सान्त्वयति प्रतिज्ञाय ददाति च। रन्ध्रं परस्य जानाति यः स मध्यमपूरुषः ॥ 5-36-17 (33029) दुःशासनस्तूपहतोऽभिशस्तो नावर्तते मन्युवशात्कृतघ्नः। न स्यचिन्मित्रमथो दुरात्मा कलाश्चैता अधमस्येह पुंसः ॥ न श्रद्दधाति कल्याणं परेभ्योऽप्यात्मशङ्कितः। निराकरोति मित्राणि यो वै सोऽधमपूरुषः ॥ 5-36-18 (33030) उत्तमानेव सेवेत प्राप्तकाले तु मध्यमान्। अधमांस्तु न सेवेत य इच्छेद्भूतिमात्मनः ॥ 5-36-20 (33031) प्राग्नोति वै वित्तमसद्बलेन नित्योत्थानात्प्रज्ञया पौरुषेण। न त्वेव सम्यग्लभते प्रशंसां न वृत्तमाप्नोति महाकुलानाम् ॥ 5-36-21 (33032) धृतराष्ट्र उवाच। 5-36-22x (3484) महाकुलेभ्यः स्पृहयन्ति देवा धर्मार्थनित्याश्च बहुश्रुताश्च। पृच्छामि त्वां विदुरं प्रश्नमेतं भवन्ति वै कानि महाकुलानि ॥ 5-36-22 (33033) विदुर उवाच। 5-36-23x (3485) तपो दमो ब्रह्मवित्त्वं तितिक्षा। इज्या विवाहाः सान्त्वनं चान्नदानम्। अष्टावेते नित्यमेवं भवन्ति सतां गुणास्तानि महाकुलानि ॥ 5-36-23 (33034) येषां न वृत्तं व्यथते न योनि- श्चित्तप्रसादेन चरन्ति धर्मम्। ये कीर्तिमिच्छन्ति कुले विशिष्टां त्यक्तानृतास्तानि महाकुलानि ॥ 5-36-24 (33035) अनिज्यया कुविवाहैर्वेदस्योत्सादनेन च। कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ 5-36-25 (33036) देवद्रव्यनिनाशेन ब्रह्मस्वहरणेन च। कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ 5-36-26 (33037) ब्राह्मणानां परिभवात्परिवादाच्च भारत। कुलान्यकुलतां यान्ति न्यासापहरणेन च॥ 5-36-27 (33038) कुलानि समुपेताननि गोभिः पुरुषतोऽर्थतः । कुलसंख्यां न गच्छन्ति यानि हीनानि वृत्ततः ॥ 5-36-28 (33039) वृत्ततस्त्वविहीनानि कुलान्यल्पधनान्यपि । कुलसङ्ख्यां च गच्छन्ति कर्षन्ति च महद्यशः ॥ 5-36-29 (33040) वृत्तं यत्नेन संरक्षेद्वित्तमेति च याति च। अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः ॥ 5-36-30 (33041) गोभिः पशुभिरश्वैश्च कृष्या च सुसमृद्धया। कुलानि न प्ररोहन्ति यानि हीनानि वृत्ततः ॥ 5-36-31 (33042) मा नः कुले वैरकृत्कश्चिदस्तु राजा बद्धो मा परस्वापहारी । मित्रद्रोही नैकृतिकोऽनृती वा पूर्वाशी वा पितृदेवातिथिभ्यः ॥ 5-36-32 (33043) यश्च नो ब्राह्मणान्हन्याद्यश्च नो ब्राह्णणान् द्विषेत्। न नः स समितिं गच्छेद्यश्च नो निर्वपेत्कृषिम् ॥ 5-36-33 (33044) तृणानि भूमिरुदकं वाक्व्रतुर्थी च सूनृता। सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन ॥ 5-36-34 (33045) श्रद्धया परया राजन्नुपनीतानि सत्कृतिम्। प्रवृत्तानि महाप्राज्ञ धर्मिणां पुण्यकर्मिणाम् ॥ 5-36-35 (33046) सूक्ष्मोऽपि भारं नृपते स्यन्दनो वै शक्तो वोढुं न तथाऽन्ये महीजाः । एवं युक्ता भारसहा भवन्ति महाकुलीना न तथान्ये मनुष्याः ॥ 5-36-36 (33047) न तन्मित्रं यस्य कोपाद्बिभेति यद्वा मित्रं शङ्कितेनोपचर्यम्। यस्मिन्मित्रे पितरीवाश्वसीत तद्वै मित्रं सङ्गतानीतराणि ॥ 5-36-37 (33048) यः कश्चिदप्यसंबद्धो मित्रसावेन वर्तते। स एव बन्धुस्तन्मित्रं सा गतिस्तत्परायणम् ॥ 5-36-38 (33049) चलचित्तस्य वै पुंसो वृद्धाननुपसेवतः। पारिप्लवमतेर्नित्यमध्रुवो मित्रसङ्ग्रहः ॥ 5-36-39 (33050) चलचित्तमनात्मानमिन्द्रियाणां वशानुगम्। अर्थाः समभिवर्तते हंसाः शुष्कं सरो यथा ॥ 5-36-40 (33051) अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः । शीलमेतदसाधूनामभ्रं पारिप्लवं यथा ॥ 5-36-41 (33052) सत्कृताश्च कृतार्थाश्च मित्राणां न भवन्ति ये । तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते॥ 5-36-42 (33053) अर्थयेदेव मित्राणि सति वाऽसति वा धने। नानर्थयन्प्रजानाति मित्राणां सारफल्गुताम् ॥ 5-36-43 (33054) सन्तापाद्भ्रश्यते रूपं सन्तापाद्भ्रश्यते बलम्। सन्तापाद्भ्रश्यते ज्ञानं सन्तापाद्व्याधिमृच्छति ॥ 5-36-44 (33055) अनवाप्यं च शोकेन शरीरं चोपतप्यते। अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथाः ॥ 5-36-45 (33056) पुनर्नरो म्रियते जायते च पुनर्नरो हीयते वर्धते च। पुनर्नरो याचति याच्यते च पुनर्नरः शोचति शोच्यते च ॥ 5-36-46 (33057) सुखं च दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च। पर्यायशः सर्वमेते स्पृशन्ति तस्माद्धीरो न च हृष्येन्न सोचेत् ॥ 5-36-47 (33058) चलानि हीमानि षडिन्द्रियाणि तेषां यद्यद्वर्धते यत्रयत्र। ततस्ततः स्रवते बुद्धिरस्य च्छिद्रोदकुम्भादिव नित्यमम्भः ॥ 5-36-48 (33059) धृतराष्ट्र उवाच। 5-36-49x (3486) तनुरुद्धः शिखी राजा मिथ्योपचरितो मया। मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ॥ 5-36-49 (33060) नित्योद्विग्नमिदं सर्वं नित्योद्विग्रमिदं मनः। यत्तत्पदमनुद्विग्नं तन्मे वद महामते ॥ 5-36-50 (33061) विदुर उवाच। 5-36-51x (3487) नान्यत्र विद्यातपसो नान्यत्रेन्द्रियनिग्रहात्। नान्यत्र लोभसन्त्यागाच्छान्तिं पश्यामि तेऽनघ ॥ 5-36-51 (33062) बुद्ध्या भयं प्रणुदति तपसा विन्दते महत्। गुरुशुश्रूषया ज्ञानं शान्तिं भोगेन विन्दति ॥ 5-36-52 (33063) अनाश्रिता दानपुण्यं वेदपुण्यमनाश्रिताः। रागद्वेषविनिर्मुक्ता विचरन्तीह मोक्षिणः ॥ 5-36-53 (33064) स्वधीतस्य सुयुद्धस्य सुकृतस्य च कर्मणः । तपसश्च सुतप्तस्य तस्यान्ते सुखमेधते ॥ 5-36-54 (33065) स्वास्तीर्णानि शयनानि प्रपन्ना न वै भिन्ना जातु निद्रां लभन्ते। न स्त्रीषु राजन्रतिमाप्नुवन्ति न मागधैः स्तूयमाना न सूतैः ॥ 5-36-55 (33066) न वै भिन्ना जातु चरन्ति धर्मं न वै सुखं प्राप्नुवन्तीह भिन्नाः । न वै भिन्ना गौरवं प्राप्नुवन्ति न वै भिन्नाः प्रशमं रोचयन्ति ॥ 5-36-56 (33067) न वै तेषां स्वदते पथ्यमुक्तं योगक्षेमं कल्पते नैव तेषाम्। भिन्नानां वै मनुजेन्द्र परायणं न विद्यते किञ्चिदन्यद्विनाशात् ॥ 5-36-57 (33068) संपन्नं गोषु संभाव्यं संभाव्यं ब्राह्मणे तपः। संभाव्यं चापलं स्त्रीषु संभाव्यं ज्ञातितो भयं ॥ 5-36-58 (33069) तन्तवोऽप्यायता नित्यं तनवो बहुलाः समाः। बहून्बहुत्वादायासान्सहन्तीत्सुपमा सताम् ॥ 5-36-69 (33070) धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च। धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ ॥ 5-36-60 (33071) ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिषु गोषु च। वृन्तादिव फलं पक्वं धृतराष्ट्र पतन्ति ते॥ 5-36-61 (33072) महानप्येकजो वृक्षो बलवान्सुप्रतिष्ठितः। प्रसह्य एव वातेन सस्कन्धो मर्दितुं क्षणात् ॥ 5-36-62 (33073) अथ ये सहिता वृक्षाः सङ्घशः सुप्रतिष्ठिताः। ते हि शीघ्रतमान्वातान्सहन्तेन्योन्यसंश्रयात् ॥ 5-36-63 (33074) एवं मनुष्यमप्येकं गुणैरपि समन्वितम्। शक्यं द्विषन्तो मन्यन्ते वायुर्द्रुममिवैकजम् ॥ 5-36-64 (33075) अन्योन्यसमुपष्टम्भादन्योन्यापाश्रयेण च। ज्ञातयः संप्रवर्धन्ते सरसीवोत्पलान्युत ॥ 5-36-65 (33076) अवध्या ब्राह्मणा गावो ज्ञातयः शिशिवः स्त्रियः। येषां चान्नानि भुञ्जीत ये च स्युःक शरणागताः। महत्यप्यपराधेऽपि तेषां दण्डो विसर्जनम् ॥ 5-36-66 (33077) न मनुष्ये गुणः कश्चिद्राजन्सधनतामृते। अनातुरत्वाद्भद्रं ते मृतकल्पा हि रोगिणः ॥ 5-36-67 (33078) अव्याधिजं कटुकं शीर्षरोगि पापानुबन्धं परुषं तीक्ष्णमुष्णम् । सतां पेयं यन्न पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य ॥ 5-36-68 (33079) रोगार्दिता न फलान्याद्रियन्ते न वै लभन्ते विषयेषु तत्त्वम्। दुःखोपेता रोगिणो नित्यमेव न बुध्यन्ते धनभोगान्नसौख्यम्॥ 5-36-69 (33080) पुरा ह्युक्तं नाकरोस्त्वं वचो मे द्यूते जितां द्रौपदीं प्रेक्ष्य राजन्। दुर्योधनं वारयेत्यक्षवत्यां कितवत्वं पण्डिता वर्जयन्ति॥ 5-36-70 (33081) न तद्बलं यन्मृदुना विरुध्यते सूक्ष्मो धर्मस्तरसा सेवितव्यः। प्रध्वंसिनी क्रूरसमाहिता श्री- र्मृदुप्रौढा गच्छति पुत्रपौत्रान् ॥ 5-36-71 (33082) धार्तराष्ट्राः पाण्डवान्पालयन्तु पाण्डोः सुतास्तव पुत्रांश्च पान्तु। एकारिमित्राः कुरवो ह्येककार्या जीवन्तु राजन्सुखिनः समृद्धाः ॥ 5-36-72 (33083) मेढीभूतः कौरवाणां त्वमद्य त्वय्याधीनं कुरुकुलमाजमीढ। पार्थान्बालान्वनवासप्रतप्ता- न्गोपायस्व स्वं यशस्तात रक्षन् ॥ 5-36-73 (33084) सन्धत्स्व त्वं कौरव पाण्डुपुत्रै- र्मा नेऽन्तरं रिपवः प्रार्थयन्तु। सत्ये स्थितास्ते नरदेव सर्वे दुर्योधनं स्थापय त्वं नरेन्द्र ॥ ॥ 5-36-74 (33085) इति श्रीमन्महाभारते उद्योगपर्वणि प्रजागरपर्वणि षट्त्रिंशोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes

5-36-2 हंसरूपेण परिव्राजकरूपेण ॥ 5-36-3 अनुमातुं लिङ्गेन ज्ञातम्। काव्यां विद्वल्लक्षणाभिधायिनीम् ॥ 5-36-4 मे मया संश्रुतम्। गुरुभ्य इति शेषः। तदेवाह धृतिरिति ॥ 5-36-5 नाक्रोशेत् न शपेत्। यतस्तितिक्षतो मन्युः क्रोध एव आक्रोष्टारं दहति ॥ 5-36-8 निर्ऋतिं अलक्ष्मीं मृत्युं वा ॥ 5-36-9 बाणैः वाग्बाणैः विरिव्यमानः तनूक्रियमाणः। दधाति पुष्णाति ॥ 5-36-10 रङ्गस्य नीलादेर्वशं नीलतादिकम् ॥ 5-36-11 अतिप्रोक्तोपि न वदेत् वादयेद्वा। अनाहतो नैव प्रतिहन्यात्। आहतोपि पापकं हन्तारं यदि हन्तुं नेच्छेत् स देवानामपि प्रेष्ठो भवतीत्यर्थः ॥ 5-36-12 अव्याहृतं मौनम्। ततोपि श्रेयः सत्यवचनम्। सत्यमपि प्रियं चेत् ततोऽपि श्रेयः। तदपि धर्मादनपेतं चेत् श्रेष्ठतममित्यर्थः ॥ 5-36-15 अस्यामवरथायां पुरुषस्य न किंचिद्दुःखादिकमस्तीत्याह न जीयते चेति ॥ 5-36-16 भावं कल्याणम्। अभावे अकल्याणे ॥ 5-36-17 अनर्थकं मिथ्या न सांत्वयति ॥ 5-36-18 दुःशासनः दुष्टं शासनं यस्य। एताः कलाः चित्तस्य अधमस्यैव ॥ 5-36-19 परेभ्यः गरुभ्यः। आत्मन्येव शङ्कितः विश्वासहीनः ॥ 5-36-23 तपः कृच्छ्रचान्दायणादि। दम इन्द्रियजयः। तानि महाकुलानि विद्धि ॥ 5-36-24 न व्यथते न चलति। योनिः पित्रादयोपि ॥ 5-36-28 गोभिर्वाग्भिर्विद्ययेत्यर्थः। पुरुषतः सत्पुरुषैः अर्थतः धनैश्च कुलानि कुलसंख्यां कुलेषु गणनां समुपेतानि भवन्ति ॥ 5-36-29 वृत्ततः धर्मेण । कर्षन्ति आहरन्ति ॥ 5-36-31 गोभिर्विद्याभिः ॥ 5-36-32 नैकृतिकः कपटी। वैरकृदादयः कुलघ्ना इत्यर्थः ॥ 5-36-33 निर्वपेत् कुर्यात् ॥ 5-36-35 सत्कृतिं सत्कारं कर्तुं प्रवृत्तानि तृणादीनि ॥ 5-36-36 स्यान्दनः रथयोग्यो वृक्षः। युक्ताः स्यन्दनवदविकलाः ॥ 5-36-37 सङ्गतानि संबन्धमात्राणि ॥ 5-36-38 बन्धुः संबन्धी । मित्रं उपकारकृत् ॥ 5-36-39 पारिप्लवमतेः भ्रान्तस्य ॥ 5-36-41 अभ्रं मेघः ॥ 5-36-42 मित्राणां हितायेति शेषः ॥ 5-36-43 अनर्थयन्प्रार्थनाशून्यः ॥ 5-36-45 अनवाप्यं न प्राप्यम्। शोकेन शोकमात्रेण। इष्टमिति शेषः ॥ 5-36-47 सर्वं पुरुषम् ॥ 5-36-49 तनुः शरीरमभिव्यक्तिस्थानं काष्ठं तत्र रुद्धोऽनभिव्यक्तः शिखी अग्निस्तथायं राजा धर्मेण रुद्धः। तनुना सूक्ष्मेण धर्मेण वा रुद्धः ॥ 5-36-52 विन्दते महत्सद्गुरुशास्त्रादिकं लभते। ततो गुरुशुश्रूषया ज्ञानं ग्रन्थजम्। योगेन सर्वचित्तवृत्तिनिरोधेन शान्तिम्॥ 5-36-53 दानपुण्यं दानजं पुण्यं। वेदपुण्यं वेदोक्तयागाद्यनुष्ठानजं पुण्यं तत्तत्फलमित्यर्थः ॥ 5-36-54 तस्यान्ते स्वधीतादीनां कर्मणामन्ते ॥ 5-36-57 योगः अलब्धलाभः। क्षेमं लब्धपरिपालनम् । तदुभयम् ॥ 5-36-58 संपन्नं क्षीरादिसंपत्तिः ॥ 5-36-62 एकजः एकाकी। प्रसह्यः शक्यः ॥ 5-36-67 सधनतां ऋते विना। अनातुरत्वात् ऋते च॥ 5-36-68 प्रशाम्य शान्तिं क्षमां प्राप्नुहि ॥ 5-36-69 फलानि पुत्रपश्वादीनि। तत्त्वमिष्टानिष्टविवेकं पित्तोपहतरसनत्वात्। एवं सर्वत्र। भोगः स्त्र्यादिसङ्गः। धनादिजं सुखं लब्धमपि न बुध्यन्ते। अतः संतापं जागरादिद्वारा रोगोत्पादकं त्यजेत्यर्थः ॥ 5-36-70 कितवत्वं द्यूतप्रियत्वम् ॥ 5-36-73 मेढीभूतः खलस्तम्भीभूतः स्वयं निर्व्यापारोपि परितः संचरमाणानां बलीवर्दानामिव पुत्राणां यथेष्टप्रचारनिरोधकः ॥ 5-36-74 अन्तरं भेदम्। स्थापय युद्धान्निवर्तयस्व ॥

Comments

Popular posts from this blog

॥ धन्याष्टकम् ॥

॥ भक्तिवर्धिनी ॥

॥ राधा चालीसा ॥