उद्योगपर्व - अध्याय 038
॥ श्रीः ॥
5.38. अध्यायः 038
Mahabharata - Udyoga Parva - Chapter Topics
विदुरेण धृतराष्ट्रंप्रति नीतिकथनपूर्वकं पाण्डवेभ्यो राज्याप्रदाने दुर्योधनस्य राज्यभ्रंशकथनम् ॥ 1 ॥Mahabharata - Udyoga Parva - Chapter Text
5-38-0 (33151)
विदुर उवाच। 5-38-0x (3491)
ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति।
प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते ॥ 5-38-1 (33152)
पीठं दत्त्वा साधवेऽभ्यागताय
आनीयापः परिनिर्णिज्य पादौ।
सुखं पृष्ट्वा प्रतिवेद्यात्मसंस्थां
ततो दद्यादन्नमवेक्ष्य धीरः ॥ 5-38-2 (33153)
यस्योदकं मधुपर्कं च गां च
न मन्त्रवित्प्रतिगृह्णाति गेहे ।
लोभाद्भयादथ कार्पण्यतो वा
तस्यानर्थं जीवितमाहुरर्याः ॥ 5-38-3 (33154)
चिकित्सकः शल्यकर्तावकीर्णी
स्तेनः क्रूरो मद्यपो भ्रूणहा च।
सेनाजीवी श्रुतिविक्रायकश्च
भृशं प्रियोऽप्यतिथिर्नोदकार्हः ॥ 5-38-4 (33155)
अविक्रेयं लवणं पक्वमन्नं
दधि क्षीरं मधु तैलं घृतं च।
तिला मांसं फलमूलानि शाकं
रक्तं वासः सर्वगन्धा गुडाश्च॥ 5-38-5 (33156)
अरोषणो यः समलोष्ठाश्मकाञ्चनः
प्रहीणशोको गतसन्धिविग्रहः ।
निन्दाप्रशंसोपरतः प्रियाप्रिये
त्यजन्नुदासीनवदेष भिक्षुकः ॥ 5-38-6 (33157)
नीवारमूलेङ्गुदशाकवृत्तिः
सुसंयतात्माग्निकार्येषु चोद्यः।
वने वसन्नतिथिष्वप्रमत्तो
धुरन्धरः पुण्यकृदेष तापसः ॥ 5-38-7 (33158)
अपकृत्य बुद्धिमतो दूरस्थोऽस्मीति नाश्वसेत्।
दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ॥ 5-38-8 (33159)
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्।
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥ 5-38-9 (33160)
अनीर्षुर्गुप्तदारश्च संविभागी प्रियंवदः।
श्लक्ष्णो मधुरवाक्स्त्रीणां न चासां वशगो भवेत् ॥ 5-38-10 (33161)
पूजनीया महाभागाः पुण्याश्च गृहदीप्तयः।
स्त्रियः श्रियो गृहस्योक्तास्तस्माद्रक्ष्या विशेषतः ॥ 5-38-11 (33162)
पितुरन्तःपुरं दद्यान्मातुर्दद्यान्महानसम्।
गोषु चात्मसमं दद्यात्स्वयमेव कृषिं व्रजेत्।
भृत्यैर्वाणिज्यचारं च पुत्रैः सेवेत च द्विजान् ॥ 5-38-12 (33163)
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्।
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ 5-38-13 (33164)
नित्यं सन्तं कुले जाताः पावकोपमतेजसः।
क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ॥ 5-38-14 (33165)
यस्य मन्त्रं न जानन्ति बाह्याश्चाभ्यन्तराश्च ये।
स राजा सर्वतश्चक्षुश्चिरमैश्वर्यमश्नुते ॥ 5-38-15 (33166)
करिष्यन्न प्रभाषेत कृतान्येव तु दर्शयेत्।
धर्मकामार्थकार्याणि तथा मन्त्रो न भिद्यते ॥ 5-38-16 (33167)
गिरिपृष्ठमुपारुह्य प्रासादं वा रहोगतः।
अरण्ये निःशलाके वा तत्र मन्त्रोऽभिधीयते ॥ 5-38-17 (33168)
नासुहृत्परमं मन्त्रं भारतार्हति वेदितुम्।
अपण्डितो वापि सुहृत्पण्डितो वाप्यनात्मवान् ॥ 5-38-18 (33169)
नापरीक्ष्य महीपालः कुर्यात्सचिवमात्मनः।
अमात्ये ह्यर्थलिप्सा च मन्त्ररक्षणमेव च ॥ 5-38-19 (33170)
कृतानि सर्वकार्याणि यस्य पारिषदा विदुः।
धर्मे चार्थे च कामे च स राजा राजसत्तमः। 5-38-20 (33171)
गूढमन्त्रस्य नृपतेस्तस्य सिद्धिरसंशयम् ॥
अप्रशस्तानि कार्याणि यो मोहादनुतिष्ठति। 5-38-21 (33172)
स तेषां विपरिभ्रंशाद्भ्रश्यते जीवितादपि ॥
कर्मणां तु प्रशस्तानामनुष्ठानं सुखावहम्। 5-38-22 (33173)
तेषामेवाननुष्ठानं पश्चात्तापकरं मतम्॥
अनधीत्य यथा वेदान्न विप्रः श्राद्धमर्हति । 5-38-23 (33174)
एवमश्रुतषाङ्गुण्यो न मन्त्रं श्रोतुमर्हति ॥
स्थानवृद्धिक्षयज्ञस्य षाङ्गुण्यविदितात्मनः। 5-38-24 (33175)
अनवज्ञातशीलस्य स्वाधीना पृथिवी नृप ॥
अमोघक्रोधहर्षस्य स्वयं कृत्वान्ववेक्षिणः। 5-38-25 (33176)
आत्मप्रत्ययकोशस्य वसुदैव वसुन्धरा ॥
नाममात्रेणा तुष्येत छत्रेण च महीपतिः। 5-38-26 (33177)
भृत्येभ्यो विसृजेदर्थान्नैकः सर्वहरो भवेत् ॥
ब्राह्मणं ब्राह्मणो वेद भर्ता वेद स्त्रियं तथा। 5-38-27 (33178)
अमात्यं नृपतिर्वेद राजा राजानमेव च ॥
न शत्रुर्वशमापन्नो मोक्तव्यो वध्यतां गतः। 5-38-28 (33179)
न्यग्भूत्वा पर्युपासीत वध्वं हन्याद्बले सति ॥
अहताद्धि भयं तस्माज्जायते नचिरादिव ॥ 5-38-29 (33180)
दैवतेषु प्रयत्नेन राजसु ब्राह्मणेषु च।
नियन्तव्यः सदा क्रोधो वृद्धबालातुरेषु च॥ 5-38-30 (33181)
निरर्थं कलहं प्राज्ञो वर्जयेन्मूढसेवितम्।
कीर्ति च लभते लोके न चानर्थेन युज्यते ॥ 5-38-31 (33182)
प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः।
न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः ॥ 5-38-32 (33183)
न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये।
लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः ॥ 5-38-33 (33184)
विद्याशीलवयोवृद्धान्बुद्धिवृद्धांश्च भारत।
धनाभिजातवृद्धांश्च नित्यं मूढोऽवमन्यते॥ 5-38-34 (33185)
अनार्यवृत्तमप्राज्ञमसूयकमधार्मिकम्।
अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा ॥ 5-38-35 (33186)
अविसंवादनं दानं समयस्याव्यतिक्रमः ।
आवर्तयन्ति भूतानि सम्यक्प्रणिहिता च वाक्॥ 5-38-36 (33187)
अविसंवादको दक्षः कृतज्ञो मतिमानृजुः ।
अपि संक्षीणकोशोऽपि लभते परिवारणम् ॥ 5-38-37 (33188)
धृतिः शमो दमः शौचं कारुण्यं वागनिष्ठुरा।
मित्राणां चानभिद्रोहः सप्तैताः समिधः श्रियः ॥ 5-38-38 (33189)
असंविभागी दुष्टात्मा कृतघ्नो निरपत्रपः ।
तादृङ्वराधिपो लोके वर्जनीयो नराधिप ॥ 5-38-39 (33190)
न च रात्रौ सुखं शेते ससर्प इव वेश्मनि।
यः कोपयति निर्दोषं सदोषोऽभ्यन्तरं जनम् ॥ 5-38-40 (33191)
येषु दुष्टेषु दोषः स्याद्योगक्षेमस्य भारत।
सदा प्रसादनं तेषां देवतानामिवाचरेत् ॥ 5-38-41 (33192)
येऽर्थाः स्त्रीषु समायुक्ताः प्रमत्तपतितेषु च।
ये चानार्ये समासक्ताः सर्वे ते संशयं गताः ॥ 5-38-42 (33193)
यत्र स्त्री यत्र कितवो बालो यत्रानुशासिता।
मञ्जन्ति तेऽवशा राजन्नद्यामश्मप्लवा इव ॥ 5-38-43 (33194)
प्रयोजनेषु ये सक्ता न विशेषेषु भारत।
तानहं पण्डितान्मन्ये विशेषा हि प्रसङ्गिनः ॥ 5-38-44 (33195)
यं प्रशंसन्ति कितवा यं प्रशंसन्ति चारणाः ।
यं प्रशंसन्ति बन्धक्यो न स जीवति मानवः ॥ 5-38-45 (33196)
हित्वा तान्परमेष्वासान्पाण्डवानमितौजसः।
आहितं भारतैश्वर्यं त्वया दुर्योधने महत् ॥ 5-38-46 (33197)
तं द्रक्ष्यसि परिभ्रष्टं तस्मात्त्वमचिरादिव।
ऐश्वर्यमदसंमूढं बलिं लोकत्रयादिव ॥ ॥ 5-38-47 (33198)
इति श्रीमन्महाभारते उद्योगपर्वणि प्रजागरपर्वणि अष्टत्रिंशोऽध्यायः ॥
Comments
Post a Comment