उद्योगपर्व - अध्याय 038

 

॥ श्रीः ॥

5.38. अध्यायः 038

Mahabharata - Udyoga Parva - Chapter Topics

विदुरेण धृतराष्ट्रंप्रति नीतिकथनपूर्वकं पाण्डवेभ्यो राज्याप्रदाने दुर्योधनस्य राज्यभ्रंशकथनम् ॥ 1 ॥

Mahabharata - Udyoga Parva - Chapter Text

5-38-0 (33151) विदुर उवाच। 5-38-0x (3491) ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति। प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते ॥ 5-38-1 (33152) पीठं दत्त्वा साधवेऽभ्यागताय आनीयापः परिनिर्णिज्य पादौ। सुखं पृष्ट्वा प्रतिवेद्यात्मसंस्थां ततो दद्यादन्नमवेक्ष्य धीरः ॥ 5-38-2 (33153) यस्योदकं मधुपर्कं च गां च न मन्त्रवित्प्रतिगृह्णाति गेहे । लोभाद्भयादथ कार्पण्यतो वा तस्यानर्थं जीवितमाहुरर्याः ॥ 5-38-3 (33154) चिकित्सकः शल्यकर्तावकीर्णी स्तेनः क्रूरो मद्यपो भ्रूणहा च। सेनाजीवी श्रुतिविक्रायकश्च भृशं प्रियोऽप्यतिथिर्नोदकार्हः ॥ 5-38-4 (33155) अविक्रेयं लवणं पक्वमन्नं दधि क्षीरं मधु तैलं घृतं च। तिला मांसं फलमूलानि शाकं रक्तं वासः सर्वगन्धा गुडाश्च॥ 5-38-5 (33156) अरोषणो यः समलोष्ठाश्मकाञ्चनः प्रहीणशोको गतसन्धिविग्रहः । निन्दाप्रशंसोपरतः प्रियाप्रिये त्यजन्नुदासीनवदेष भिक्षुकः ॥ 5-38-6 (33157) नीवारमूलेङ्गुदशाकवृत्तिः सुसंयतात्माग्निकार्येषु चोद्यः। वने वसन्नतिथिष्वप्रमत्तो धुरन्धरः पुण्यकृदेष तापसः ॥ 5-38-7 (33158) अपकृत्य बुद्धिमतो दूरस्थोऽस्मीति नाश्वसेत्। दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ॥ 5-38-8 (33159) न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्। विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥ 5-38-9 (33160) अनीर्षुर्गुप्तदारश्च संविभागी प्रियंवदः। श्लक्ष्णो मधुरवाक्स्त्रीणां न चासां वशगो भवेत् ॥ 5-38-10 (33161) पूजनीया महाभागाः पुण्याश्च गृहदीप्तयः। स्त्रियः श्रियो गृहस्योक्तास्तस्माद्रक्ष्या विशेषतः ॥ 5-38-11 (33162) पितुरन्तःपुरं दद्यान्मातुर्दद्यान्महानसम्। गोषु चात्मसमं दद्यात्स्वयमेव कृषिं व्रजेत्। भृत्यैर्वाणिज्यचारं च पुत्रैः सेवेत च द्विजान् ॥ 5-38-12 (33163) अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्। तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ 5-38-13 (33164) नित्यं सन्तं कुले जाताः पावकोपमतेजसः। क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ॥ 5-38-14 (33165) यस्य मन्त्रं न जानन्ति बाह्याश्चाभ्यन्तराश्च ये। स राजा सर्वतश्चक्षुश्चिरमैश्वर्यमश्नुते ॥ 5-38-15 (33166) करिष्यन्न प्रभाषेत कृतान्येव तु दर्शयेत्। धर्मकामार्थकार्याणि तथा मन्त्रो न भिद्यते ॥ 5-38-16 (33167) गिरिपृष्ठमुपारुह्य प्रासादं वा रहोगतः। अरण्ये निःशलाके वा तत्र मन्त्रोऽभिधीयते ॥ 5-38-17 (33168) नासुहृत्परमं मन्त्रं भारतार्हति वेदितुम्। अपण्डितो वापि सुहृत्पण्डितो वाप्यनात्मवान् ॥ 5-38-18 (33169) नापरीक्ष्य महीपालः कुर्यात्सचिवमात्मनः। अमात्ये ह्यर्थलिप्सा च मन्त्ररक्षणमेव च ॥ 5-38-19 (33170) कृतानि सर्वकार्याणि यस्य पारिषदा विदुः। धर्मे चार्थे च कामे च स राजा राजसत्तमः। 5-38-20 (33171) गूढमन्त्रस्य नृपतेस्तस्य सिद्धिरसंशयम् ॥ अप्रशस्तानि कार्याणि यो मोहादनुतिष्ठति। 5-38-21 (33172) स तेषां विपरिभ्रंशाद्भ्रश्यते जीवितादपि ॥ कर्मणां तु प्रशस्तानामनुष्ठानं सुखावहम्। 5-38-22 (33173) तेषामेवाननुष्ठानं पश्चात्तापकरं मतम्॥ अनधीत्य यथा वेदान्न विप्रः श्राद्धमर्हति । 5-38-23 (33174) एवमश्रुतषाङ्गुण्यो न मन्त्रं श्रोतुमर्हति ॥ स्थानवृद्धिक्षयज्ञस्य षाङ्गुण्यविदितात्मनः। 5-38-24 (33175) अनवज्ञातशीलस्य स्वाधीना पृथिवी नृप ॥ अमोघक्रोधहर्षस्य स्वयं कृत्वान्ववेक्षिणः। 5-38-25 (33176) आत्मप्रत्ययकोशस्य वसुदैव वसुन्धरा ॥ नाममात्रेणा तुष्येत छत्रेण च महीपतिः। 5-38-26 (33177) भृत्येभ्यो विसृजेदर्थान्नैकः सर्वहरो भवेत् ॥ ब्राह्मणं ब्राह्मणो वेद भर्ता वेद स्त्रियं तथा। 5-38-27 (33178) अमात्यं नृपतिर्वेद राजा राजानमेव च ॥ न शत्रुर्वशमापन्नो मोक्तव्यो वध्यतां गतः। 5-38-28 (33179) न्यग्भूत्वा पर्युपासीत वध्वं हन्याद्बले सति ॥ अहताद्धि भयं तस्माज्जायते नचिरादिव ॥ 5-38-29 (33180) दैवतेषु प्रयत्नेन राजसु ब्राह्मणेषु च। नियन्तव्यः सदा क्रोधो वृद्धबालातुरेषु च॥ 5-38-30 (33181) निरर्थं कलहं प्राज्ञो वर्जयेन्मूढसेवितम्। कीर्ति च लभते लोके न चानर्थेन युज्यते ॥ 5-38-31 (33182) प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः। न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः ॥ 5-38-32 (33183) न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये। लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः ॥ 5-38-33 (33184) विद्याशीलवयोवृद्धान्बुद्धिवृद्धांश्च भारत। धनाभिजातवृद्धांश्च नित्यं मूढोऽवमन्यते॥ 5-38-34 (33185) अनार्यवृत्तमप्राज्ञमसूयकमधार्मिकम्। अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा ॥ 5-38-35 (33186) अविसंवादनं दानं समयस्याव्यतिक्रमः । आवर्तयन्ति भूतानि सम्यक्प्रणिहिता च वाक्॥ 5-38-36 (33187) अविसंवादको दक्षः कृतज्ञो मतिमानृजुः । अपि संक्षीणकोशोऽपि लभते परिवारणम् ॥ 5-38-37 (33188) धृतिः शमो दमः शौचं कारुण्यं वागनिष्ठुरा। मित्राणां चानभिद्रोहः सप्तैताः समिधः श्रियः ॥ 5-38-38 (33189) असंविभागी दुष्टात्मा कृतघ्नो निरपत्रपः । तादृङ्वराधिपो लोके वर्जनीयो नराधिप ॥ 5-38-39 (33190) न च रात्रौ सुखं शेते ससर्प इव वेश्मनि। यः कोपयति निर्दोषं सदोषोऽभ्यन्तरं जनम् ॥ 5-38-40 (33191) येषु दुष्टेषु दोषः स्याद्योगक्षेमस्य भारत। सदा प्रसादनं तेषां देवतानामिवाचरेत् ॥ 5-38-41 (33192) येऽर्थाः स्त्रीषु समायुक्ताः प्रमत्तपतितेषु च। ये चानार्ये समासक्ताः सर्वे ते संशयं गताः ॥ 5-38-42 (33193) यत्र स्त्री यत्र कितवो बालो यत्रानुशासिता। मञ्जन्ति तेऽवशा राजन्नद्यामश्मप्लवा इव ॥ 5-38-43 (33194) प्रयोजनेषु ये सक्ता न विशेषेषु भारत। तानहं पण्डितान्मन्ये विशेषा हि प्रसङ्गिनः ॥ 5-38-44 (33195) यं प्रशंसन्ति कितवा यं प्रशंसन्ति चारणाः । यं प्रशंसन्ति बन्धक्यो न स जीवति मानवः ॥ 5-38-45 (33196) हित्वा तान्परमेष्वासान्पाण्डवानमितौजसः। आहितं भारतैश्वर्यं त्वया दुर्योधने महत् ॥ 5-38-46 (33197) तं द्रक्ष्यसि परिभ्रष्टं तस्मात्त्वमचिरादिव। ऐश्वर्यमदसंमूढं बलिं लोकत्रयादिव ॥ ॥ 5-38-47 (33198) इति श्रीमन्महाभारते उद्योगपर्वणि प्रजागरपर्वणि अष्टत्रिंशोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes

5-38-1 आयति आगच्छति ॥ 5-38-2 निर्णिज्य प्रक्षाल्य। आत्मसंस्थां स्वस्थितिम् ॥ 5-38-4 अवकीर्णी नष्टब्रह्मचर्यः। नोदकार्ह उदकमात्रानर्होऽपि अतिथिः भृशं प्रियः ॥ 5-38-15 सर्वतश्चक्षुश्चारेः परमन्त्रं जानन् ॥ 5-38-17 निःशलाके रहसि ॥ 5-38-20 पारिषादः सभासदः ॥ 5-38-23 षाङ्गुण्यं षण्णां संधिविग्रहयानासनद्वैधीभावसमाश्रयाणां समूहः न श्रुतो येन सः ॥ 5-38-25 आत्मनैव प्रत्ययो ज्ञानं यस्य स्वयमेव ज्ञातकोशस्य ॥ 5-38-26 नाममात्रेणैव राजा भवेत्। भोगांस्तु भृत्यैः समानानेव भुञ्जीत ॥ 5-38-36 आवर्तयन्ति शत्रूनपि स्वीयान्कुर्वन्ति । प्रणिहिता प्रयुक्ता ॥ 5-38-37 परिवारणं परिवारान् भृत्यमित्रादीन् ॥ 5-38-38 समिधः उद्दीपिकाः ॥ 5-38-39 असंविभागी पोष्येभ्योऽदत्त्वा स्वयं भुञ्जानः ॥ 5-38-44 ये भृत्याः विशेषा आधिक्यानि। प्रसङ्गिनः प्रसङ्गः संघर्षस्तत्कारिणः ॥

Comments

Popular posts from this blog

॥ राधा चालीसा ॥

कुंडलिनी ऊर्जा और सूक्ष्म नाड़ियाँ – सुषुम्ना, इडा और पिंगला

॥ धन्याष्टकम् ॥