उद्योगपर्व - अध्याय 040

 

॥ श्रीः ॥

5.40. अध्यायः 040

Mahabharata - Udyoga Parva - Chapter Topics

विदुरेण धृतराष्ट्रं प्रति तत्तद्वर्णवर्मणां तैत्तैश्वश्यानुष्ठेयत्वकथनपूर्वकं युधिष्ठिरस्य राज्यं प्रदाय क्षात्रधर्मे नियोजनचोदनम् ॥ 1 ॥

Mahabharata - Udyoga Parva - Chapter Text

5-40-0 (33286) विदुर उवाच। 5-40-0x (3496) योऽभ्यर्चितः मद्भिरसञ्जमानः करोत्यर्थं शक्तिमहापयित्वा। क्षिप्रं यशस्तं समुपैति मन्त- मलं प्रसन्ना हि सुखाय सन्तः ॥ 5-40-1 (33287) महान्तमप्यर्थमधर्मयुक्तं यः मन्त्यजत्यनपाकृष्ट एव। सुखं सुदुःखान्यवमुच्य शेते जीर्णां त्वचं सर्प इवावमुच्य ॥ 5-40-2 (33288) अनृते च समुत्कर्पो राजगामि च पैशुनम् । गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ॥ 5-40-3 (33289) असूयैकपदं मृत्युरतिवादः श्रियो वधः। अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रः ॥ 5-40-4 (33290) आलस्यं मदमोहौ च चापलं गोष्ठिरेव च। स्तब्धता चाभिमानित्वं तथा त्यागित्वमेव च ॥ 5-40-5 (33291) एते वै सप्त दोषाः स्युः सदा विद्यार्थिनां मताः । सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखं। सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा त्यजेत्सुखम् ॥ 5-40-6 (33292) नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः। नान्तकः सर्वभूतानां न पुंसां वामलोचना ॥ 5-40-7 (33293) आशा धृतिं हन्ति समृद्धिमन्तकः क्रोधः श्रियं हन्ति यशः कदर्यता । अपालनं हन्ति पशूंश्च राज- न्नेकः क्रुद्धो ब्राह्मणो हन्ति राष्ट्रम् ॥ 5-40-8 (33294) अजाश्च कांस्यं रजतं च नित्यं मध्वाकर्षः शकुनिः श्रोत्रियश्च । वृद्धो ज्ञातिरवसन्नः कुलीन एतानि ते सन्तु गृहे सदैव ॥ 5-40-9 (33295) अजोक्षा चन्दनं वीणा आदर्शो मधुसर्पिषी । विषमौदुम्बरं शङ्खः स्वर्णनाभोऽथ रोचना ॥ 5-40-10 (33296) गृहे स्थापयितव्यानि धन्यानि मनुरब्रवीत्। देवब्राह्मणपूजार्थमतिथीनां च भारत ॥ 5-40-11 (33297) इदं च त्वां सर्वपरं ब्रवीमि पुण्यं पदं तात महाविशिष्टम्। न जातु कामान्न भयान्न लोभा- द्धर्मं जह्याज्जीविस्यापि हेतोः ॥ 5-40-12 (33298) नित्यो धर्मः सुखदुःखे त्वनित्ये जीवो नित्यो धातुरस्य त्वनित्यः। त्यक्त्वाऽनित्यं प्रतितिष्ठस्व नित्ये संतुष्य सन्तोषपरा हि सन्तः ॥ 5-40-13 (33299) महाबलान्पश्य महानुभावान् प्रशास्य भूमिं धनधान्यपूर्णाम्। राज्यानि हित्वा विपुलांश्च भोगान्। गतान्नरेन्द्रान्वशमन्तकस्य ॥ 5-40-14 (33300) मृतं पुत्रं दुःखपुष्टं मनुष्या उत्क्षिप्य राजन्स्वगृहान्निर्हरन्ति। तं मुक्तकेशाः करुणं रुदन्ति चितामध्ये काष्ठमिव क्षिपन्ति॥ 5-40-15 (33301) अन्यो धनं प्रेतगतस्य भुङ्क्ते वयांसि चाग्निश्च शरीरधातून्। द्वाभ्यामयं सह गच्छत्यमुत्र पुण्येन पापेन च वेष्ट्यमानः ॥ 5-40-16 (33302) उसृज्य विनिवर्तन्ते ज्ञातयः सुहृदः सुताः। अपुष्पानफलान्वृक्षान्यथा तात पतत्रिणः ॥ 5-40-17 (33303) अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयं कृतम्। तस्मात्तु पुरुषो यत्नाद्धर्मं सञ्चिनुयाच्छनैः ॥ 5-40-18 (33304) अस्माल्लोकादूर्ध्वममुष्य चाधो महत्तमस्तिष्ठति ह्यन्धकारम्। तद्वै महामोहनमिन्द्रियाणां बुद्ध्यस्व मा त्वां प्रलभेत राजन् ॥ 5-40-19 (33305) इदं वचः शक्ष्यसि चेद्यथाव- न्निशम्य सर्वं प्रतिपत्तुमेव। यशः परं प्राप्स्यसि जीवलोके भयं नचामुत्र नचेह तेऽस्ति ॥ 5-40-20 (33306) आत्मा नदी भारत पुण्यतीर्था सत्योदया धृतिकूला दयोर्मिः। तस्यां स्नातः पूयते पुण्यकर्मा पुण्यो ह्यात्मा नित्यमलोभ एव ॥ 5-40-21 (33307) कामक्रोधग्राहवतीं पञ्चेन्द्रियजलां नदीम्। नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर ॥ 5-40-22 (33308) प्रज्ञावृद्धं धर्मवृद्धं स्वबन्धुं विद्यावृद्धं वयसा चापि वृद्धम् । कार्याकार्ये पूजयित्वा प्रसाद्य यः संपृच्छेन्न स मुह्येत्कदाचित् ॥ 5-40-23 (33309) धृत्या शिश्रोदरं रक्षेत्पाणिपादं च चक्षुषा । चक्षुःश्रोत्रे च मनसा मनो वाचं च कर्मणा ॥ 5-40-24 (33310) नित्योदकी नित्ययज्ञोपवीती नित्यस्वाध्यायी पतितान्नवर्जी । सत्यं ब्रुवन्गुरवे कर्म कुर्व- न्न ब्राह्मणश्र्यवते ब्रह्मलोकात् ॥ 5-40-25 (33311) अधीत्य वेदान्परिसंस्तीर्य चाग्नी- निष्ट्वा यज्ञैः पालयित्वा प्रजाश्च। गोब्रह्मणार्थं शस्त्रपूतान्तरात्मा हतः सङ्ग्रामे क्षत्रियः स्वर्गमेति ॥ 5-40-26 (33312) वैश्योऽधीत्य ब्राह्मणान्क्षत्रियांश्च धनैः काले संविभज्याश्रितांश्च। त्रेतापूतं धूममाघ्राय पुण्यं प्रेत्य स्वर्गे दिव्यसुखानि भुङ्क्ते ॥ 5-40-27 (33313) ब्रह्म क्षत्रं वैश्यवर्णं च शूद्रः क्रमेणैतान्न्यायतः पूजयानः। तुष्टेष्वेतेष्वव्यथो दग्धपाप- स्त्यक्त्वा देहं स्वर्गसुखानि भुङ्क्ते ॥ 5-40-28 (33314) चातुर्वर्ण्यस्यैष धर्मस्तवोक्तो हेतुं चानुब्रुवतो मे निबोध। क्षात्राद्धर्माद्धीयते पाण्डुपुत्र- स्तं त्वं राजन्राजधर्मे नियुङ्क्ष ॥ 5-40-29 (33315) धृतराष्ट्र उवाच। 5-40-30x (3497) एवमेतद्यथा त्वं मामनुशासनि नित्यदा। ममापि च मतिः सौम्य भवत्येवं यथात्थ माम् ॥ 5-40-30 (33316) सा तु बुद्धिः कृताप्येवं पाण्डवान्प्रति मे सदा। दुर्योधनं समासाद्य पुनर्विपरिवर्तते ॥ 5-40-31 (33317) न दिष्टमभ्यतिक्रान्तुं शक्यं भूतेन केनचित्। दिष्टमेव ध्रुवं मन्ये पौरुषं तु निरर्थकम् ॥ ॥ 5-40-32 (33318) इति श्रीमन्महाभारते उद्योगपर्वणि प्रजागरपर्वणि चत्वारिंशोऽध्यायः ॥ ॥ समाप्तमिदं प्रजागरपर्व ॥ -------

Mahabharata - Udyoga Parva - Chapter Footnotes

5-40-1 प्रमन्नः सन्तः साधवः सुखाय अलं सुखं दातुं पर्याप्ताः ॥ 5-40-4 एकपदं सर्वात्मना ॥ 5-40-5 मदमोहौ एकीकृत्य सप्त ॥ 5-40-9 आकर्षः विषादीनाम् ॥ 5-40-10 अजेन सहितः उक्षा अजोक्षा। औदुम्बरं ताम्रमयं पात्रजातम्। विषं लोहमिति सर्वज्ञः। स्वर्णनाभः शालग्रामः । दक्षिणावर्तः शङ्खः । 5-40-11 धन्यानि मङ्गलावहानि ॥ 5-40-12 महाविशिष्टं महेन उत्सवेन अविशिष्टं समानं माङ्गलिकमित्यर्थः ॥ 5-40-19 अस्माल्लोकादूर्ध्वं स्वर्गे। अमुष्य अमुष्मात् स्वर्गात्। प्रलभेत स्पृशेत् ॥ 5-40-20 प्रतिपत्तुं ज्ञातुं शक्ष्यसि चेदिति संबन्धः ॥ 5-40-21 पुण्यमपि किं नित्य मलोभ एव। वैराग्यात्र परं पुण्यमित्यर्थः ॥ 5-40-24 मनो वाचं च विद्ययेति ङ पाठः ॥ 5-40-25 नित्योदकी यथाकालं स्नानाचमनपरः ॥

Comments

Popular posts from this blog

॥ भक्तिवर्धिनी ॥

॥ राधा चालीसा ॥

कुंडलिनी ऊर्जा और सूक्ष्म नाड़ियाँ – सुषुम्ना, इडा और पिंगला