उद्योगपर्व - अध्याय 042

 

॥ श्रीः ॥

5.42. अध्यायः 042

Mahabharata - Udyoga Parva - Chapter Topics

सनत्सुजातेन धृतराष्ट्रंप्रति तत्त्वोपदेशः ॥ 1 ॥

Mahabharata - Udyoga Parva - Chapter Text

5-42-0 (33332) वैशम्पायन उवाच। 5-42-0x (3504) ततो राजा धृतराष्ट्रो मनीषी संपूज्य वाक्यं विदुरेरितं तत्। सनत्सुजातं रहिते महात्मा पप्रच्छ बुद्धिं परमां बुभूषन् ॥ 5-42-1 (33333) धृतराष्ट्र उवाच। 5-42-2x (3505) सनत्सुजात यदिमं शृणोमि न मृत्युरस्तीति तवोपदेशम्। देवासुरा ह्याचरन्ब्रह्मचर्य- ममृत्यवे तत्कतरन्नु सत्यम् ॥ 5-42-2 (33334) सनत्सुजात उवाच। 5-42-3x (3506) अमृत्युं कर्मणा केचिन्मृत्युर्नास्तीति चापरे। शृणु मे ब्रुवतो राजन्यथैतन्मा विशङ्किथाः ॥ 5-42-3 (33335) उभे सत्ये क्षत्रियाद्य प्रवृत्ते मोहो मृत्युः संमतोऽयं कवीनाम्। प्रमादं वै मृत्युमहं ब्रवीमि तथाऽप्रमादममृतत्वं ब्रवीमि ॥ 5-42-4 (33336) प्रमादाद्वै असुराः पराभव- न्नप्रमादाद्ब्रह्मभूताः सुराश्च। नैव मृत्युर्व्याघ्र इवात्ति जन्तू- न्न ह्यस्य रूपमुपलभ्यते हि ॥ 5-42-5 (33337) यमं त्वेके मृत्युमतोऽन्यमाहु- रात्मावासममृतं ब्रह्मचर्यम्। पितृलोके राज्यमनुशास्ति देवः शिवः शिवानामशिवोऽशिवानाम् ॥ 5-42-6 (33338) अस्यादेशान्निःसरते नराणां क्रोधः प्रमादो लोभरूपश्च मृत्युः। अहं गतेनैव चरन्विमार्गा- न्न चात्मनो योगमुपैति कश्चित् ॥ 5-42-7 (33339) ते मोहितास्तद्वशे वर्तमाना इतः प्रेतास्तत्र पुनः पतन्ति। ततस्तान्देवा अनुविप्लवन्ते अतो मृत्युर्मरणादभ्युपैति ॥ 5-42-8 (33340) कर्मोदये कर्मफलानुरागा- स्तत्रानु ते यान्ति न तरन्ति मृत्युम् । सदर्थयोगानवगमात्समन्ता- त्प्रवर्तते भोगभोगेन देही ॥ 5-42-9 (33341) तद्वै महामोहनमिन्द्रियाणां मिथ्यार्थयोगस्य गतिर्हि नित्या। मिथ्यार्थयोगाभिहतान्तरात्मा स्मरन्नुपास्ते विषयान्समन्तात् ॥ 5-42-10 (33342) अभिध्या वै प्रथमं हन्ति लोकान् कामक्रोधावनुगृह्याशु पश्चात्। एते बालान्मृत्यवे प्रापयन्ति धीरास्तु धैर्येण तरन्ति मृत्युम् ॥ 5-42-11 (33343) सोऽभिध्यायन्नुत्पतिष्णन्निहन्या- दनादरेणाप्रतिबुध्यमानः। नैनं मृत्युर्मृत्युरिवात्ति भूत्वा एवं विद्वान्यो विनिहन्ति कामान् ॥ 5-42-12 (33344) कामानुसारी पुरुषः कामाननु विनश्यति। कामान्व्युदस्य धुनुते यत्किञ्चित्पुरुषो रजः ॥ 5-42-13 (33345) तमोप्रकाशो भूतानां नरकोऽयं प्रदृश्यते। मुह्यन्त इव धावन्ति गच्छन्तः श्वभ्रमुन्मुखाः ॥ 5-42-14 (33346) अमूढवृत्तेः पुरुषस्येह कुर्या- त्किं वै मृत्युस्तार्ण इवास्य व्याघ्रः । अमन्यमानः क्षत्रिय किञ्चिदन्य- न्नाधीयते तार्ण इवास्य सर्पः ॥ 5-42-15 (33347) क्रोधाल्लोभान्मोहभयान्तरात्मा स वै मृत्युस्त्वच्छरिरे य एषः। एवं मृत्युं जायमानं विदित्वा ज्ञाने तिष्ठन्न बिभेतीह मृत्योः। विनश्यते विषये तस्य मृत्यु- र्मृत्योर्यथा विषयं प्राप्य मर्त्यः ॥ 5-42-16 (33348) धृतराष्ट्र उवाच। 5-42-17x (3507) यानेवाहुरिज्यया साधुलोकान् द्विजातीनां पुण्यतमान्सनातनात्। तेषां परार्थं कथयन्तीह वेदा एतद्विद्वान्नैति कथं नु कर्म ॥ 5-42-17 (33349) सनत्सुजात उवाच। 5-42-18x (3508) एवं ह्यविद्वानुपयाति तत्र तत्रार्थजातं च वदन्ति वेदाः। सवेह आयाति परं परात्मा प्रयाति मार्गेण निहत्य मार्गान् ॥ 5-42-18 (33350) धृतराष्ट्र उवाच। 5-42-19x (3509) कोऽसौ नियुङ्क्ते तमजं पुराणं स चेदिदं सर्वमनुक्रमेण। किं वास्य कार्यमथवा सुखं च तन्मे विद्वन्ब्रूहि सर्वं यथावत् ॥ 5-42-19 (33351) सनत्सुजात उवाच। 5-42-20x (3510) दोषो महानत्र विभेदयोगे ह्यनादियोगेन भवन्ति नित्याः। तथास्य नाधिक्यमपैति किञ्चि- दनादियोगेन भवन्ति पुंसः ॥ 5-42-20 (33352) य एतद्वा भगवान्स नित्यो विकारयोगेन करोति विश्वम्। तथाच तच्छक्तिरिति स्म मन्यते। तथार्थयोगेन भवन्ति वेदाः ॥ 5-42-21 (33353) धृतराष्ट्र उवाच। 5-42-22x (3511) यस्माद्धर्मान्नाचरन्तीह केचि- त्तथा धर्मान्केचिदिहाचरन्ति। धर्मः पापेन प्रतिहन्यते स्वि- दुताहो धर्मः प्रतिहन्ति पापम् ॥ 5-42-22 (33354) सनत्सुजात उवाच। 5-42-23x (3512) तस्मिन्स्थितौ वाप्युभयं हि नित्यं ज्ञानेन विद्वान्प्रतिहन्ति सिद्धम्। तथान्यथा पुण्यमुपैति देही तथागतं पापमुपैति सिद्धम् ॥ 5-42-23 (33355) गत्वोभयं कर्मणा युज्यते स्थिरं शुभस्य पापस्य स चापि कर्मणा। धर्मेण पापं प्रणुदतीह विद्वान् धर्मो बलीयानिति तत्र विद्धिः ॥ 5-42-24 (33356) धृतराष्ट्र उवाच। 5-42-25x (3513) यानिहाहुः स्वस्य धर्मस्य लोका- न्द्विजातीनां पुण्यकृतां सनातनान्। तेषां क्रमान्कथय ततोऽपि चान्या- न्नैतद्विद्वन्वेत्तुमिच्छामि कर्म ॥ 5-42-25 (33357) सनत्सुजात उवाच। 5-42-26x (3514) येषां व्रतेऽथ विस्पर्धा बले बलवतामिव। ते ब्राह्मणा इतः प्रेत्य स्वर्गे यान्ति प्रकाशताम् ॥ 5-42-26 (33358) येषां धर्मे च विस्पर्धा तेषां जज्ज्ञानसाधनम्। ते ब्राह्मणा इतो मुक्ताः स्वर्गं यान्ति त्रिविष्टपम् ॥ 5-42-27 (33359) तस्य सम्यक्समाचारमाहुर्वेदविदो जनाः। नैनं मन्येत भूयिष्ठं बाह्यमाभ्यन्तरं जनम् ॥ 5-42-28 (33360) यत्र मन्येत भूयिष्ठं प्रावृषीव तृणोदकम्। अन्नं पानं ब्राह्मणस्य तञ्जीवोन्नानुसंज्वरेत् ॥ 5-42-29 (33361) यत्राकथयमानस्य प्रयच्छत्यशिवं भयम्। अतिरिक्तमिवाकुर्वन्स श्रेयान्नेतरो जनः ॥ 5-42-30 (33362) यो वा कथयमानस्य ह्यात्मानं नानुसंज्वरेत्। ब्रह्मस्वं नोपभुञ्जीत तदन्नं संमतं सताम्। कुशवल्कलचेलाद्यं ब्रह्मस्वं योगिनो विदुः ॥ 5-42-31 (33363) यथा खं वान्तमश्नाति श्वा वै नित्यमभूतये । एवं ते वान्तमश्नन्ति स्ववीर्यस्योपसेवनात् ॥ 5-42-32 (33364) नित्यमज्ञातचर्या मे इति मन्येत ब्राह्मणः। ज्ञातीनां तु वसन्मध्ये नैवं विन्देत किञ्चन ॥ 5-42-33 (33365) कोह्येवमन्तरात्मानं ब्राह्मणो हन्तुमर्हति। निर्लिङ्गमचलं शुद्धं सर्वद्वन्द्वविवर्जितम् ॥ 5-42-34 (33366) योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते। किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥ 5-42-35 (33367) अश्रान्तः स्यादनादाता संमतो निरुपद्रवः। शिष्टो न शिष्टवत्स स्याद्ब्राह्मणो ब्रह्मवित्कविः ॥ 5-42-36 (33368) अनाढ्या मानुषे वित्ते आढ्या दैवे तथा क्रतौ । ते दुर्धर्षा दुष्प्रकम्प्यास्तान्विद्याद्ब्रह्मणस्तनुम् ॥ 5-42-37 (33369) सर्वान्खिष्टकृतो देवान्विद्याद्य इह कश्चन। न स मानो ब्राह्मणस्य तस्मिन्प्रयतते स्वयम् ॥ 5-42-38 (33370) यमप्रयतमानं तु मानयन्ति समाहिताः । न मान्यमानो मन्येत नावमानेऽतिसंज्वरेत् ॥ 5-42-39 (33371) लोकः स्वभाववृत्तिर्हि निमेषोन्मषवत्सदा। विद्वांसो मानयन्तीह इति मन्येत मानितः ॥ 5-42-40 (33372) अधर्मनिपुणा मुढा लोके मायाविशारदाः । न मान्यं मानयिष्यन्ति एवं मन्येत मानितः ॥ 5-42-41 (33373) न वै मानं च मौनं च सहितौ वसतः सदा। अयं हि लोको मानस्य असौ मौनस्य तद्विदुः ॥ 5-42-42 (33374) श्रीर्हि मानार्थसंवासा सा चापि परिपन्थिनी । ब्राह्मी सुदुर्लभा श्रीर्हि प्रज्ञाहीनेन क्षत्रिय ॥ 5-42-43 (33375) द्वाराणि तस्येह वदन्ति सन्तो बहुप्रकाराणि दुराधराणि। सत्यार्जवे ह्रीर्दमशौचविद्या षण्मानमोहप्रतिबन्धनानि ॥ ॥ 5-42-44 (33376) इति श्रीमन्महाभारते उद्योगपर्वणि सनत्सुजातपर्वणि द्विचत्वारिंशोऽध्यायः ॥

Comments

Popular posts from this blog

॥ राधा चालीसा ॥

कुंडलिनी ऊर्जा और सूक्ष्म नाड़ियाँ – सुषुम्ना, इडा और पिंगला

॥ धन्याष्टकम् ॥