उद्योगपर्व - अध्याय 042
॥ श्रीः ॥
5.42. अध्यायः 042
Mahabharata - Udyoga Parva - Chapter Topics
सनत्सुजातेन धृतराष्ट्रंप्रति तत्त्वोपदेशः ॥ 1 ॥Mahabharata - Udyoga Parva - Chapter Text
5-42-0 (33332)
वैशम्पायन उवाच। 5-42-0x (3504)
ततो राजा धृतराष्ट्रो मनीषी
संपूज्य वाक्यं विदुरेरितं तत्।
सनत्सुजातं रहिते महात्मा
पप्रच्छ बुद्धिं परमां बुभूषन् ॥ 5-42-1 (33333)
धृतराष्ट्र उवाच। 5-42-2x (3505)
सनत्सुजात यदिमं शृणोमि
न मृत्युरस्तीति तवोपदेशम्।
देवासुरा ह्याचरन्ब्रह्मचर्य-
ममृत्यवे तत्कतरन्नु सत्यम् ॥ 5-42-2 (33334)
सनत्सुजात उवाच। 5-42-3x (3506)
अमृत्युं कर्मणा केचिन्मृत्युर्नास्तीति चापरे।
शृणु मे ब्रुवतो राजन्यथैतन्मा विशङ्किथाः ॥ 5-42-3 (33335)
उभे सत्ये क्षत्रियाद्य प्रवृत्ते
मोहो मृत्युः संमतोऽयं कवीनाम्।
प्रमादं वै मृत्युमहं ब्रवीमि
तथाऽप्रमादममृतत्वं ब्रवीमि ॥ 5-42-4 (33336)
प्रमादाद्वै असुराः पराभव-
न्नप्रमादाद्ब्रह्मभूताः सुराश्च।
नैव मृत्युर्व्याघ्र इवात्ति जन्तू-
न्न ह्यस्य रूपमुपलभ्यते हि ॥ 5-42-5 (33337)
यमं त्वेके मृत्युमतोऽन्यमाहु-
रात्मावासममृतं ब्रह्मचर्यम्।
पितृलोके राज्यमनुशास्ति देवः
शिवः शिवानामशिवोऽशिवानाम् ॥ 5-42-6 (33338)
अस्यादेशान्निःसरते नराणां
क्रोधः प्रमादो लोभरूपश्च मृत्युः।
अहं गतेनैव चरन्विमार्गा-
न्न चात्मनो योगमुपैति कश्चित् ॥ 5-42-7 (33339)
ते मोहितास्तद्वशे वर्तमाना
इतः प्रेतास्तत्र पुनः पतन्ति।
ततस्तान्देवा अनुविप्लवन्ते
अतो मृत्युर्मरणादभ्युपैति ॥ 5-42-8 (33340)
कर्मोदये कर्मफलानुरागा-
स्तत्रानु ते यान्ति न तरन्ति मृत्युम् ।
सदर्थयोगानवगमात्समन्ता-
त्प्रवर्तते भोगभोगेन देही ॥ 5-42-9 (33341)
तद्वै महामोहनमिन्द्रियाणां
मिथ्यार्थयोगस्य गतिर्हि नित्या।
मिथ्यार्थयोगाभिहतान्तरात्मा
स्मरन्नुपास्ते विषयान्समन्तात् ॥ 5-42-10 (33342)
अभिध्या वै प्रथमं हन्ति लोकान्
कामक्रोधावनुगृह्याशु पश्चात्।
एते बालान्मृत्यवे प्रापयन्ति
धीरास्तु धैर्येण तरन्ति मृत्युम् ॥ 5-42-11 (33343)
सोऽभिध्यायन्नुत्पतिष्णन्निहन्या-
दनादरेणाप्रतिबुध्यमानः।
नैनं मृत्युर्मृत्युरिवात्ति भूत्वा
एवं विद्वान्यो विनिहन्ति कामान् ॥ 5-42-12 (33344)
कामानुसारी पुरुषः कामाननु विनश्यति।
कामान्व्युदस्य धुनुते यत्किञ्चित्पुरुषो रजः ॥ 5-42-13 (33345)
तमोप्रकाशो भूतानां नरकोऽयं प्रदृश्यते।
मुह्यन्त इव धावन्ति गच्छन्तः श्वभ्रमुन्मुखाः ॥ 5-42-14 (33346)
अमूढवृत्तेः पुरुषस्येह कुर्या-
त्किं वै मृत्युस्तार्ण इवास्य व्याघ्रः ।
अमन्यमानः क्षत्रिय किञ्चिदन्य-
न्नाधीयते तार्ण इवास्य सर्पः ॥ 5-42-15 (33347)
क्रोधाल्लोभान्मोहभयान्तरात्मा
स वै मृत्युस्त्वच्छरिरे य एषः।
एवं मृत्युं जायमानं विदित्वा
ज्ञाने तिष्ठन्न बिभेतीह मृत्योः।
विनश्यते विषये तस्य मृत्यु-
र्मृत्योर्यथा विषयं प्राप्य मर्त्यः ॥ 5-42-16 (33348)
धृतराष्ट्र उवाच। 5-42-17x (3507)
यानेवाहुरिज्यया साधुलोकान्
द्विजातीनां पुण्यतमान्सनातनात्।
तेषां परार्थं कथयन्तीह वेदा
एतद्विद्वान्नैति कथं नु कर्म ॥ 5-42-17 (33349)
सनत्सुजात उवाच। 5-42-18x (3508)
एवं ह्यविद्वानुपयाति तत्र
तत्रार्थजातं च वदन्ति वेदाः।
सवेह आयाति परं परात्मा
प्रयाति मार्गेण निहत्य मार्गान् ॥ 5-42-18 (33350)
धृतराष्ट्र उवाच। 5-42-19x (3509)
कोऽसौ नियुङ्क्ते तमजं पुराणं
स चेदिदं सर्वमनुक्रमेण।
किं वास्य कार्यमथवा सुखं च
तन्मे विद्वन्ब्रूहि सर्वं यथावत् ॥ 5-42-19 (33351)
सनत्सुजात उवाच। 5-42-20x (3510)
दोषो महानत्र विभेदयोगे
ह्यनादियोगेन भवन्ति नित्याः।
तथास्य नाधिक्यमपैति किञ्चि-
दनादियोगेन भवन्ति पुंसः ॥ 5-42-20 (33352)
य एतद्वा भगवान्स नित्यो
विकारयोगेन करोति विश्वम्।
तथाच तच्छक्तिरिति स्म मन्यते।
तथार्थयोगेन भवन्ति वेदाः ॥ 5-42-21 (33353)
धृतराष्ट्र उवाच। 5-42-22x (3511)
यस्माद्धर्मान्नाचरन्तीह केचि-
त्तथा धर्मान्केचिदिहाचरन्ति।
धर्मः पापेन प्रतिहन्यते स्वि-
दुताहो धर्मः प्रतिहन्ति पापम् ॥ 5-42-22 (33354)
सनत्सुजात उवाच। 5-42-23x (3512)
तस्मिन्स्थितौ वाप्युभयं हि नित्यं
ज्ञानेन विद्वान्प्रतिहन्ति सिद्धम्।
तथान्यथा पुण्यमुपैति देही
तथागतं पापमुपैति सिद्धम् ॥ 5-42-23 (33355)
गत्वोभयं कर्मणा युज्यते स्थिरं
शुभस्य पापस्य स चापि कर्मणा।
धर्मेण पापं प्रणुदतीह विद्वान्
धर्मो बलीयानिति तत्र विद्धिः ॥ 5-42-24 (33356)
धृतराष्ट्र उवाच। 5-42-25x (3513)
यानिहाहुः स्वस्य धर्मस्य लोका-
न्द्विजातीनां पुण्यकृतां सनातनान्।
तेषां क्रमान्कथय ततोऽपि चान्या-
न्नैतद्विद्वन्वेत्तुमिच्छामि कर्म ॥ 5-42-25 (33357)
सनत्सुजात उवाच। 5-42-26x (3514)
येषां व्रतेऽथ विस्पर्धा बले बलवतामिव।
ते ब्राह्मणा इतः प्रेत्य स्वर्गे यान्ति प्रकाशताम् ॥ 5-42-26 (33358)
येषां धर्मे च विस्पर्धा तेषां जज्ज्ञानसाधनम्।
ते ब्राह्मणा इतो मुक्ताः स्वर्गं यान्ति त्रिविष्टपम् ॥ 5-42-27 (33359)
तस्य सम्यक्समाचारमाहुर्वेदविदो जनाः।
नैनं मन्येत भूयिष्ठं बाह्यमाभ्यन्तरं जनम् ॥ 5-42-28 (33360)
यत्र मन्येत भूयिष्ठं प्रावृषीव तृणोदकम्।
अन्नं पानं ब्राह्मणस्य तञ्जीवोन्नानुसंज्वरेत् ॥ 5-42-29 (33361)
यत्राकथयमानस्य प्रयच्छत्यशिवं भयम्।
अतिरिक्तमिवाकुर्वन्स श्रेयान्नेतरो जनः ॥ 5-42-30 (33362)
यो वा कथयमानस्य ह्यात्मानं नानुसंज्वरेत्।
ब्रह्मस्वं नोपभुञ्जीत तदन्नं संमतं सताम्।
कुशवल्कलचेलाद्यं ब्रह्मस्वं योगिनो विदुः ॥ 5-42-31 (33363)
यथा खं वान्तमश्नाति श्वा वै नित्यमभूतये ।
एवं ते वान्तमश्नन्ति स्ववीर्यस्योपसेवनात् ॥ 5-42-32 (33364)
नित्यमज्ञातचर्या मे इति मन्येत ब्राह्मणः।
ज्ञातीनां तु वसन्मध्ये नैवं विन्देत किञ्चन ॥ 5-42-33 (33365)
कोह्येवमन्तरात्मानं ब्राह्मणो हन्तुमर्हति।
निर्लिङ्गमचलं शुद्धं सर्वद्वन्द्वविवर्जितम् ॥ 5-42-34 (33366)
योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते।
किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥ 5-42-35 (33367)
अश्रान्तः स्यादनादाता संमतो निरुपद्रवः।
शिष्टो न शिष्टवत्स स्याद्ब्राह्मणो ब्रह्मवित्कविः ॥ 5-42-36 (33368)
अनाढ्या मानुषे वित्ते आढ्या दैवे तथा क्रतौ ।
ते दुर्धर्षा दुष्प्रकम्प्यास्तान्विद्याद्ब्रह्मणस्तनुम् ॥ 5-42-37 (33369)
सर्वान्खिष्टकृतो देवान्विद्याद्य इह कश्चन।
न स मानो ब्राह्मणस्य तस्मिन्प्रयतते स्वयम् ॥ 5-42-38 (33370)
यमप्रयतमानं तु मानयन्ति समाहिताः ।
न मान्यमानो मन्येत नावमानेऽतिसंज्वरेत् ॥ 5-42-39 (33371)
लोकः स्वभाववृत्तिर्हि निमेषोन्मषवत्सदा।
विद्वांसो मानयन्तीह इति मन्येत मानितः ॥ 5-42-40 (33372)
अधर्मनिपुणा मुढा लोके मायाविशारदाः ।
न मान्यं मानयिष्यन्ति एवं मन्येत मानितः ॥ 5-42-41 (33373)
न वै मानं च मौनं च सहितौ वसतः सदा।
अयं हि लोको मानस्य असौ मौनस्य तद्विदुः ॥ 5-42-42 (33374)
श्रीर्हि मानार्थसंवासा सा चापि परिपन्थिनी ।
ब्राह्मी सुदुर्लभा श्रीर्हि प्रज्ञाहीनेन क्षत्रिय ॥ 5-42-43 (33375)
द्वाराणि तस्येह वदन्ति सन्तो
बहुप्रकाराणि दुराधराणि।
सत्यार्जवे ह्रीर्दमशौचविद्या
षण्मानमोहप्रतिबन्धनानि ॥ ॥ 5-42-44 (33376)
इति श्रीमन्महाभारते उद्योगपर्वणि सनत्सुजातपर्वणि द्विचत्वारिंशोऽध्यायः ॥
Comments
Post a Comment