उद्योगपर्व - अध्याय 043

 

॥ श्रीः ॥

5.43. अध्यायः 043

Mahabharata - Udyoga Parva - Chapter Topics

सनत्सुजातेन धृतराष्ट्रंप्रति तत्त्वोपदेशः ॥ 1 ॥

Mahabharata - Udyoga Parva - Chapter Text

5-43-0 (33377) धृतराष्ट्र उवाच। 5-43-0x (3515) कस्यैष मौनः कतरन्नु मौनं प्रब्रूहि विद्वन्निह मौनभावम्। मौनेन विद्वानुत याति मौनं कथं मुने मौनमिहाचरन्ति ॥ 5-43-1 (33378) सनत्सुजात उवाच। 5-43-2x (3516) यतो न वेदा मनसा सहैन- मनुप्रविशन्ति ततोऽथ मौनम्। यत्रोत्थितो वेदशब्दस्तथायं स तन्मयत्वेन विभाति राजन् ॥ 5-43-2 (33379) धृतराष्ट्र उवाच। 5-43-3x (3517) ऋचो यजूंषि यो वेद सामवेदं च वेद यः। पापानि कुर्वन्पापेन लिप्यते किं न लिप्यते ॥ 5-43-3 (33380) सनत्सुजात उवाच। 5-43-4x (3518) नैनं सामान्यृचो वापि न यजूंष्यविचक्षणम्। त्रायन्ते कर्मणः पापान्न ते मिथ्या ब्रवीम्यहम् ॥ 5-43-4 (33381) न च्छन्दांसि वृजिनात्तारयन्ति मायाविनं मायया सर्वमानम्। नीडं शकुन्ता इव जातपक्षा- श्छन्दांस्येनं प्रजहत्यन्तकाले ॥ 5-43-5 (33382) धृतराष्ट्र उवाच। 5-43-6x (3519) न चेद्वेदा वेदविदं त्रातुं शक्ता विचक्षण। अथ कस्मात्प्रलापोऽयं ब्राह्मणानां सनातनः ॥ 5-43-6 (33383) सनत्सुजात उवाच। 5-43-7x (3520) तस्यैव नामादिविशेषरूपै- रिदं जगद्भाति महानुभाव । निर्दिश्य सम्यक्प्रवदन्ति वेदा- स्तद्विश्ववैरूप्यमुदाहरन्ति ॥ 5-43-7 (33384) तदर्थयुक्तं तप एतदिज्या ताभ्यामसौ पुण्यमुपैति विद्वान्। पुण्येन पापं विनिहत्य पश्चा- त्संजायते ज्ञानविदीपितात्मा ॥ 5-43-8 (33385) ज्ञानेन चात्मानमुपैति विद्वा- नथान्यथा वर्गफलानुकाङ्क्षी। अस्मिन्कृतं तत्परिगृह्य सर्व- ममुत्र भुङ्क्ते पुनरेति मार्गम् ॥ 5-43-9 (33386) अस्मिँल्लोके तपस्तप्तं फलमन्यत्र भुज्यते। ब्राह्मणानामिमे लोका वृद्धे तपसि संयताः ॥ 5-43-10 (33387) ` ब्राह्मणानां तपः स्वृद्धमन्येषां तावदेव तत्। एतत्समृद्धमत्यृद्धं तपो भवति केवलम् ॥' 5-43-11 (33388) धृतराष्ट्र उवाच। 5-43-12x (3521) कथं समृद्धमप्यृद्धं तपो भवति केवलम्। सनत्सुजात तद्ब्रूहि यथा विद्याम तद्वयम् ॥ 5-43-12 (33389) सनत्सुजात उवाच। 5-43-13x (3522) निष्कल्मषं तपस्त्वेतत्केवलं परिचक्षते। एतत्समृद्धमप्यृद्धं तपो भवति केवलम् ॥ 5-43-13 (33390) तपोमूलमिदं सर्वं यन्मां पृच्छसि क्षत्रिय। तपसा वेदविद्वांसः परं त्वमृतमाप्नुयुः ॥ 5-43-14 (33391) धृतराष्ट्र उवाच। 5-43-15x (3523) कल्मषं तपसो ब्रूहि श्रुतं निष्कल्मषं तपः। सनत्सुजात येनेदं विद्यां गुह्यं सनातनम् ॥ 5-43-15 (33392) सनत्सुजात उवाच। 5-43-16x (3524) क्रोधादयो द्वादश यस्य दोषा- स्तथा नृशंसानि दश त्रि राजन्। धर्मादयो द्वादशैते पितॄणां शास्त्रे गुणा ये विदिता द्विजानाम् ॥ 5-43-16 (33393) क्रोधः कामो लोभमोहौ विधित्सा- ऽकृपाऽसूये मानशोकौ स्पृहा च। ईर्ष्या जुगुप्सा च मनुष्यदोषा वर्ज्याः सदा द्वादशैते नराणाम् ॥ 5-43-17 (33394) एकैकमेते राजेन्द्र मनुष्यान्पर्युपासते। लिप्समानोन्तरं तेषां मृगाणामिव लुब्धकः ॥ 5-43-18 (33395) विकत्थनः स्पृहयालुर्मनस्वी बिभ्रत्कोषं चपलो रोषणश्च। एतान्पापाः षण्णराः पापधर्मान् प्रकुर्वते नो त्रसन्तः सुदुर्गे ॥ 5-43-19 (33396) संभोगसंविद्विषमोऽतिमानी दत्तानुतापी कृपणो बलीयान्। वर्गप्रशंसी वनितासु द्वेष्टा एते परे सप्त नृशंसवर्गाः ॥ 5-43-20 (33397) धर्मश्च सत्यं च दमस्तपश्च आमात्सर्यं ह्रीस्तितिक्षानसूया। यज्ञश्च दानं च धृतिः श्रुतं च व्रतानि वै द्वादश ब्राह्मणस्य ॥ 5-43-21 (33398) यस्त्वेतेभ्यः प्रभवेद्द्वादशभ्यः सर्वामपीमां पृथिवीं स शिष्यात्। त्रिभिर्द्वाभ्यामेकतो वार्थितो य- स्तस्य स्वमस्तीति स वेदितव्यः ॥ 5-43-22 (33399) दमस्त्यागोऽप्रमादश्च एतेष्वमृतमाहितम्। तानि सत्यमुखान्याहुर्ब्राह्मणा ये मनीषिणः ॥ 5-43-23 (33400) दमोऽष्टादशदोषः स्यात्प्रातिकूल्यं कृते भवेत् । अनृतं चाभ्यसूया च कामार्थौ च तथा स्पृहा॥ 5-43-24 (33401) क्रोधः शोकस्तथा तृष्णा लोभः पैशून्यमेव च। मत्सरश्च विहिंसा च परितापस्तथाऽरतिः ॥ 5-43-25 (33402) अपस्मारश्चातिवादस्तथा संभावनात्मनि। एतैर्विमुक्तो दोषैर्यः स दान्तः सद्भिरुच्यते ॥ 5-43-26 (33403) मदोऽष्टादशदोषः स्यात्त्यागो भवति षड्विधः। विपर्ययाः स्मृता एते मददोषा उदाहृताः । दोषा दमस्य ये प्रोक्तास्तान्दोषान्परिवर्जयेत् ॥ 5-43-27 (33404) श्रेयांस्तु षड्विधस्त्यागस्तृतीयो दुष्करो भवेत् । तेन दुःखं तरत्येव भिन्नं तस्मिञ्जितं कृते ॥ 5-43-28 (33405) श्रेयांस्तु षड्विधस्त्यागः श्रियं प्राप्य न हृष्यति । इष्टापूर्ते द्वितीयं स्यान्नित्यवैराग्ययोगतः ॥ 5-43-29 (33406) कामत्यागश्च राजेन्द्र स तृतीय इति स्मृतः ॥ अप्यवाच्यं वदन्त्येतं स तृतीयो गुणः स्मृतः ॥ 5-43-30 (33407) त्यक्तैर्द्रव्यैर्यद्भवति नोपयुक्तैश्च कामतः। न च द्रव्यैस्तद्भवति नोपयुक्तैश्च कामतः ॥ 5-43-31 (33408) न च कर्मस्वसिद्धेषु दुःखं ते न च न ग्लपेत्। सर्वैरेव गुणैर्युक्तो द्रव्यवानपि यो भवेत् ॥ 5-43-32 (33409) अप्रिये च समुत्पन्ने व्यथां जातु न गच्छति। इष्टान्पुत्रांश्च दारांश्च न याचेत कदाचन ॥ 5-43-33 (33410) अर्हते याचमानाय प्रदेयं तच्छुभं भवेत्। अप्रमादी भवेदेतैः स चाप्यष्टगुणो भवेत् ॥ 5-43-34 (33411) सत्यं ध्यानं समाधानं चोद्यं वैराग्यमेव च। अस्तेयं ब्रह्मचर्यं च तथाऽसंग्रहमेव च॥ 5-43-35 (33412) एवं दोषा मदस्योक्तास्तान्दोषान्परिवर्जयेत्। तथा त्यागोऽप्रमादश्च स चाप्यष्टगुणो मतः ॥ 5-43-36 (33413) अष्टौ दोषाः प्रमादस्य तान्दोषान्परिवर्जयेत्। इन्द्रियेभ्यश्च पञ्चभ्यो मनसश्चैव भारत। अतीतानागतेभ्यश्च मुक्त्युपेतः सुखी भवेत् ॥ 5-43-37 (33414) सत्यात्मा भव राजेन्द्र सत्ये लोकाः प्रतिष्ठिताः। तांस्तु सत्यमुखानाहुः सत्ये ह्यमृतमाहितम् ॥ 5-43-38 (33415) निवृत्तेनैव दोषेण तपो व्रतमिहाचरेत्। एतद्धातृकृतं वृत्तं सत्यमेव सतां व्रतम् ॥ 5-43-39 (33416) दोषैरेतैर्वियुक्तस्तु गुणैरेतैः समन्वितः । एतत्समृद्धमत्यर्थं तपो भवति केवलम् ॥ 5-43-40 (33417) यन्मां पृच्छसि राजेन्द्र संक्षेपात्प्रब्रवीमि ते। एतत्पापहरं पुण्यं जन्ममृत्युजरापहम् ॥ 5-43-41 (33418) धृतराष्ट्र उवाच। 5-43-42x (3525) आख्यानप़ञ्चमैर्वेदैर्भूयिष्ठं कथ्यते जनः। तथा चान्ये चतुर्वेदास्त्रिधेदाश्च तथा परे ॥ 5-43-42 (33419) द्विवेदाश्चैकवेदाश्चाप्यनृचश्च तथा परे। तेषां तु कतरः स स्याद्यमहं वेद वै द्विजम् ॥ 5-43-43 (33420) सनत्सुजात उवाच। 5-43-44x (3526) एकस्य वेस्याज्ञानाद्वेदास्ते बहवः कृताः। सत्यस्यैकस्य राजेन्द्र सत्ये कश्चिदवस्थितः ॥ 5-43-44 (33421) एवं वेदमविज्ञाय प्राज्ञोऽहमिति मन्यते। दानमध्ययनं यज्ञो लोभादेतत्प्रवर्तते॥ 5-43-45 (33422) सत्यात्प्रच्यवमानानां सङ्कल्पो वितथो भवेत्। ततो यज्ञः प्रतायेत सत्यस्यानवधारणात् ॥ 5-43-46 (33423) मनसान्यस्य भवति वाचान्यस्याथ कर्मणा। सङ्कल्पसिद्धः पुरुषः सङ्कल्पानधितिष्ठति ॥ 5-43-47 (33424) अनैभृत्येन चैतस्य दीक्षितव्रतमाचरेत्। नामैतद्धातुनिर्वृत्तं सत्यमेव सतां परम्॥ 5-43-48 (33425) ज्ञानं वै नाम प्रत्यक्षं परोक्षं जायते तपः। विद्याद्बहु पठन्तं तु द्विजं वै बहुपाठिनम् ॥ 5-43-49 (33426) तस्मात्क्षत्रिय मा मंस्था जल्पितेनैव वै द्विजम्। य एव सत्यान्नापैति स ज्ञेयो ब्राह्मणस्त्वया ॥ 5-43-50 (33427) छन्दांसि नाम क्षत्रिय तान्यथर्वा पुरा जगौ महर्षिसङ्घ एषः छन्दोविदस्ते य उत नाधीतवेदा न वेदवेद्यस्य विदुर्हि तत्त्वम् ॥ 5-43-51 (33428) छन्दांसि नाम द्विपदां वरिष्ठ स्वच्छन्दयोगेन भवन्ति तत्र। छन्दोविदस्ते न च तानधीत्य गता न वेदस्य न वेद्यमार्याः ॥ 5-43-52 (33429) न वेदानां वेदिता कश्चिदस्ति कश्चित्त्वेतान्बुद्ध्यते वापि राजन्। यो वेद वेदान्न स वेद वेद्यं सत्ये स्थितो यस्तु स वेद वेद्यम् ॥ 5-43-53 (33430) न वेदानां वेदिता कश्चिदस्ति वेद्येन वेदं न विदुर्न वेद्यम् । यो वेद वेदं स च वेद वेद्यं यो वेद वेद्यं न स वेद सत्यम् ॥ 5-43-54 (33431) यो वेद वेदान्स च वेद वेद्यं न तं विदुर्वेदविदो न वेदाः। तथापि वेदेन विदन्ति वेदं ये ब्राह्मणा वेदविदो भवन्ति॥ 5-43-55 (33432) धामांशभागस्य तथा हि वेदा यथा च शाखा हि महीरुहस्य। संवेदने चैव यथामनन्ति तस्मिन्हि सत्ये परमात्मनोऽर्थे ॥ 5-43-56 (33433) अभिजानामि ब्राह्मणं व्याख्यातारं विचक्षणम्। यश्छिन्नविचिकित्सः स व्याचष्टे सर्वसंशयान्॥ 5-43-57 (33434) नास्य पर्येषणं गच्छेत्प्रचीनं नोत दक्षिणम्। नार्वाचीनं कुतस्तिर्यङ्गादिशन्तु कथञ्चन ॥ 5-43-58 (33435) तस्य पर्येषणं गच्छेत्प्रत्यर्थिषु कथञ्चन। अविचिन्वन्निमं वेदे तपः पश्यति तं प्रभुम् ॥ 5-43-59 (33436) तूष्णींभूत उपासीत न चेष्टेन्मनसापि च। उपावर्तस्व तद्ब्रह्म अन्तरात्मनि विश्रुतम् ॥ 5-43-60 (33437) मौनान्न स मुनिर्भवति नारण्यवसनान्मुनिः । स्वलक्षणं तु यो वेद स मुनिः श्रेष्ठ उच्यते ॥ 5-43-61 (33438) सर्वार्थानां व्याकरणाद्वैयाकरण उच्यते। तन्मूलतो व्याकरणं व्याकरोतीति तत्तथा ॥ 5-43-62 (33439) प्रत्यक्षदर्शी लोकानां सर्वदर्शी भवेन्नरः । सत्ये वै ब्राह्मणस्तिष्ठंस्तद्विद्वान्सर्वविद्भवेत् ॥ 5-43-63 (33440) धर्मादिषु स्थितोऽप्येवं क्षत्रिय ब्रह्म पश्यति। वेदानां चानुपूर्व्येण एतद्बुद्ध्या ब्रवीमि ते ॥ 5-43-64 (33441) ॥इति श्रीमन्महाभारते उद्योगपर्वणि सनत्सुजातपर्वणि त्रिचत्वारिंशोऽध्यायः ॥

Comments

Popular posts from this blog

॥ भक्तिवर्धिनी ॥

॥ राधा चालीसा ॥

कुंडलिनी ऊर्जा और सूक्ष्म नाड़ियाँ – सुषुम्ना, इडा और पिंगला