उद्योगपर्व - अध्याय 021

 

॥ श्रीः ॥

5.21. अध्यायः 021

Mahabharata - Udyoga Parva - Chapter Topics

भीष्मेण पुरोहितवाक्येऽनुमोदिते कर्णेन तदाक्षेपपूर्वकं सङ्केतकालस्य सशेषतया पुनर्वनवासादिना तत्समापने राज्यदानोक्तिः ॥ 1 ॥ भीष्मेण कर्णाधिक्षेपः ॥ 2 ॥ धृतराष्ट्रेण पाण्डवान्प्रति स्वेन सञ्जयप्रेषणकथनपूर्वकं पुरोहितस्य प्रतियापनम् ॥ 3 ॥

Mahabharata - Udyoga Parva - Chapter Text

5-21-0 (32335) वैशम्पायन उवाच। 5-21-0x (3417) तस्य तद्वचनं श्रुत्वा प्रज्ञावृद्धो महाद्युतिः। संपूज्यैनं यथाकालं भीष्मो वचनमब्रवीत् ॥ 5-21-1 (32336) दिष्ट्या कुशलिनः सर्वे सह दामोदरेण ते। दिष्ट्या सहायवन्तश्च दिष्ट्या धर्मे च ते रताः ॥ 5-21-2 (32337) दिष्ट्या च सन्धिकामास्ते भ्रातरः कुरुनन्दनाः । दिष्टा न युद्धमनसः पाण्डवाः सह बान्धवैः ॥ 5-21-3 (32338) भवता सत्यमुक्तं तु सर्वमेतन्न संशयः। अतितीक्ष्णं तु ते वाक्यं ब्राह्मण्यादिति मे मतिः ॥ 5-21-4 (32339) असंशयं क्सेशितास्ते वने चेह च पाण्डवाः। प्राप्ताश्च धर्मतः सर्वं पितुर्धनमसंशयम् ॥ 5-21-5 (32340) किरीटि बलवान्पार्थः कृतास्त्रश्च महारथः । को हि पाण्डुसुतं युद्धे विषहेत धनञ्जयम् ॥ 5-21-6 (32341) अपि वज्रधरः साक्षात्किमुतान्ये धनुर्भृतः । त्रयाणामपि लोकानां समर्थ इति मे मतिः ॥ 5-21-7 (32342) वैशम्पायन उवाच। 5-21-8x (3418) भीष्मे ब्रुवति तद्वाक्यं धृष्टमाक्षिप्य मन्युना। दुर्योधनं समालोक्य कर्णो वचनमब्रवीत् ॥ 5-21-8 (32343) न तत्राविदितं ब्रह्मँल्लोके भूतेन केनचित् । पुनरुक्तेन किं तेन भाषितेन पुनः पुनः ॥ 5-21-9 (32344) दुर्योधनार्थे शकुनिर्द्यूते निर्जितवान्पुरा । समयेन गतोऽरण्यं पाण्डुपुत्रो युधिष्ठिरः ॥ 5-21-10 (32345) स तं समयमाश्रित्य राज्यं नेच्छति पैतृकम्। बलमाश्रित्य मत्स्यानां पाञ्चालानां च मूर्खवत् ॥ 5-21-11 (32346) दुर्योधनो भयाद्विद्वन्न दद्यात्पादमन्ततः। धर्मतस्तु महीं कृत्स्नां प्रदद्याच्छत्रवेऽपि च ॥ 5-21-12 (32347) यदि काङ्क्षन्ति ते राज्यं पितृपैतामहं पुनः । यथाप्रतिज्ञं कालं तं चरन्तु वनमाश्रिताः ॥ 5-21-13 (32348) ततो दुर्योधनस्याङ्के वर्तन्तामकुतोभयाः । अधार्मिकीं तु मा बुद्धिं मौर्ख्यात्कुर्वन्तु केवलात् ॥ 5-21-14 (32349) अथ ते धर्ममुत्सृत्य युद्धमिच्छन्ति पाण्डवाः। आसाद्येमान्कुरुश्रेष्ठान्स्मरिष्यन्ति वचो मम ॥ 5-21-15 (32350) भीष्म उवाच। 5-21-16x (3419) किं नु राधेय वाचा ते कर्म तत्स्मर्तुमर्हसि। एक एव यदा पार्थः षड्रथाञ्जितवान्युधि ॥ 5-21-17a` विराटनगरे धीरः किं त्वं तत्रैव नागतः'। बहुशो जीयमानस्य कर्म दृष्टं तदैव ते ॥ 5-21-16 (32351) न चेदेवं करिष्यामो यदयं ब्राह्मणोऽब्रवीत्। ध्रुवं युधि हतास्तेन भक्षयिष्याम पांसुकान्। 5-21-18 (32352) ` दुर्योधनः सहामात्यो विनङ्क्ष्यति न संशयः ॥ 5-21-19 (32353) वैशम्पायन उवाच। धृतराष्ट्रस्ततो भीष्ममनुमान्य प्रसाद्य च। अवभर्त्स्य च राधेयमिदं वचनमब्रवीत् ॥ 5-21-19x (3420) अस्मद्धितं वाक्यमिदं भीष्मः शान्तनवोऽब्रवीत्। पाण्डवानां हितं चैव सर्वस्य जगतस्तथा ॥ 5-21-20 (32354) चिन्तयित्वा तु पार्थेभ्यः प्रेषयिष्यामि सञ्जयम् । स भवान्प्रतियात्वद्य पाण्डवानेव माचिरम् ॥ 5-21-21 (32355) स तं सत्कृत्य कौरव्यः प्रेषयामास पाण्डवान् । सभामध्ये समाहूय सञ्जयं वाक्यमब्रवीत् ॥ ॥ 5-21-22 (32356) इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि एकविंशोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes

5-21-8 धृष्टं धर्षणायुक्तं यथा स्यात्तथा ॥ 8 ।

Comments

Popular posts from this blog

कुंडलिनी ऊर्जा और सूक्ष्म नाड़ियाँ – सुषुम्ना, इडा और पिंगला

॥ दक्षिणामूर्ति स्तोत्रं ॥

॥ भक्तिवर्धिनी ॥