उद्योगपर्व - अध्याय 021
॥ श्रीः ॥
5.21. अध्यायः 021
Mahabharata - Udyoga Parva - Chapter Topics
भीष्मेण पुरोहितवाक्येऽनुमोदिते कर्णेन तदाक्षेपपूर्वकं सङ्केतकालस्य सशेषतया पुनर्वनवासादिना तत्समापने राज्यदानोक्तिः ॥ 1 ॥ भीष्मेण कर्णाधिक्षेपः ॥ 2 ॥ धृतराष्ट्रेण पाण्डवान्प्रति स्वेन सञ्जयप्रेषणकथनपूर्वकं पुरोहितस्य प्रतियापनम् ॥ 3 ॥Mahabharata - Udyoga Parva - Chapter Text
5-21-0 (32335)
वैशम्पायन उवाच। 5-21-0x (3417)
तस्य तद्वचनं श्रुत्वा प्रज्ञावृद्धो महाद्युतिः।
संपूज्यैनं यथाकालं भीष्मो वचनमब्रवीत् ॥ 5-21-1 (32336)
दिष्ट्या कुशलिनः सर्वे सह दामोदरेण ते।
दिष्ट्या सहायवन्तश्च दिष्ट्या धर्मे च ते रताः ॥ 5-21-2 (32337)
दिष्ट्या च सन्धिकामास्ते भ्रातरः कुरुनन्दनाः ।
दिष्टा न युद्धमनसः पाण्डवाः सह बान्धवैः ॥ 5-21-3 (32338)
भवता सत्यमुक्तं तु सर्वमेतन्न संशयः।
अतितीक्ष्णं तु ते वाक्यं ब्राह्मण्यादिति मे मतिः ॥ 5-21-4 (32339)
असंशयं क्सेशितास्ते वने चेह च पाण्डवाः।
प्राप्ताश्च धर्मतः सर्वं पितुर्धनमसंशयम् ॥ 5-21-5 (32340)
किरीटि बलवान्पार्थः कृतास्त्रश्च महारथः ।
को हि पाण्डुसुतं युद्धे विषहेत धनञ्जयम् ॥ 5-21-6 (32341)
अपि वज्रधरः साक्षात्किमुतान्ये धनुर्भृतः ।
त्रयाणामपि लोकानां समर्थ इति मे मतिः ॥ 5-21-7 (32342)
वैशम्पायन उवाच। 5-21-8x (3418)
भीष्मे ब्रुवति तद्वाक्यं धृष्टमाक्षिप्य मन्युना।
दुर्योधनं समालोक्य कर्णो वचनमब्रवीत् ॥ 5-21-8 (32343)
न तत्राविदितं ब्रह्मँल्लोके भूतेन केनचित् ।
पुनरुक्तेन किं तेन भाषितेन पुनः पुनः ॥ 5-21-9 (32344)
दुर्योधनार्थे शकुनिर्द्यूते निर्जितवान्पुरा ।
समयेन गतोऽरण्यं पाण्डुपुत्रो युधिष्ठिरः ॥ 5-21-10 (32345)
स तं समयमाश्रित्य राज्यं नेच्छति पैतृकम्।
बलमाश्रित्य मत्स्यानां पाञ्चालानां च मूर्खवत् ॥ 5-21-11 (32346)
दुर्योधनो भयाद्विद्वन्न दद्यात्पादमन्ततः।
धर्मतस्तु महीं कृत्स्नां प्रदद्याच्छत्रवेऽपि च ॥ 5-21-12 (32347)
यदि काङ्क्षन्ति ते राज्यं पितृपैतामहं पुनः ।
यथाप्रतिज्ञं कालं तं चरन्तु वनमाश्रिताः ॥ 5-21-13 (32348)
ततो दुर्योधनस्याङ्के वर्तन्तामकुतोभयाः ।
अधार्मिकीं तु मा बुद्धिं मौर्ख्यात्कुर्वन्तु केवलात् ॥ 5-21-14 (32349)
अथ ते धर्ममुत्सृत्य युद्धमिच्छन्ति पाण्डवाः।
आसाद्येमान्कुरुश्रेष्ठान्स्मरिष्यन्ति वचो मम ॥ 5-21-15 (32350)
भीष्म उवाच। 5-21-16x (3419)
किं नु राधेय वाचा ते कर्म तत्स्मर्तुमर्हसि।
एक एव यदा पार्थः षड्रथाञ्जितवान्युधि ॥ 5-21-17a` विराटनगरे धीरः किं त्वं तत्रैव नागतः'।
बहुशो जीयमानस्य कर्म दृष्टं तदैव ते ॥ 5-21-16 (32351)
न चेदेवं करिष्यामो यदयं ब्राह्मणोऽब्रवीत्।
ध्रुवं युधि हतास्तेन भक्षयिष्याम पांसुकान्। 5-21-18 (32352)
` दुर्योधनः सहामात्यो विनङ्क्ष्यति न संशयः ॥ 5-21-19 (32353)
वैशम्पायन उवाच।
धृतराष्ट्रस्ततो भीष्ममनुमान्य प्रसाद्य च।
अवभर्त्स्य च राधेयमिदं वचनमब्रवीत् ॥ 5-21-19x (3420)
अस्मद्धितं वाक्यमिदं भीष्मः शान्तनवोऽब्रवीत्।
पाण्डवानां हितं चैव सर्वस्य जगतस्तथा ॥ 5-21-20 (32354)
चिन्तयित्वा तु पार्थेभ्यः प्रेषयिष्यामि सञ्जयम् ।
स भवान्प्रतियात्वद्य पाण्डवानेव माचिरम् ॥ 5-21-21 (32355)
स तं सत्कृत्य कौरव्यः प्रेषयामास पाण्डवान् ।
सभामध्ये समाहूय सञ्जयं वाक्यमब्रवीत् ॥ ॥ 5-21-22 (32356)
इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि एकविंशोऽध्यायः ॥
Comments
Post a Comment