उद्योगपर्व - अध्याय 022

 

॥ श्रीः ॥

5.22. अध्यायः 022

Mahabharata - Udyoga Parva - Chapter Topics

धृतराष्ट्रेण यथाक्रमं दुर्योधनपाण्डवनिन्दाप्रशंसनपूर्वकं पाण्डवान्प्रति सञ्जयप्रेषणम् ॥ 1 ॥

Mahabharata - Udyoga Parva - Chapter Text

5-22-0 (32357) धृतराष्ट्र उवाच। 5-22-0x (3421) प्राप्तानाहुः सञ्जय पाण्डुपुत्रा- नुपप्लव्ये तान्विजानीहि गत्वा। अजातशत्रुं च सभाजयेथा दिष्ट्या वनाद्ग्राममुपस्थितस्त्वम् ॥ 5-22-1 (32358) सर्वान्वदेः सञ्जय स्वस्तिमन्तः कृच्छ्रं वासमतदर्हा निरुष्य। तेषां शान्तिर्विद्यतेऽस्मासु शीघ्रं मिथ्यापेतानामुपकारिणां सताम् ॥ 5-22-2 (32359) नाहं क्वचित्सञ्जय पाण्डवानां मिथ्यावृत्तिं कांचन जात्वपश्यम्। सर्वां श्रियं ह्यात्मवीर्येण लब्धां पर्याकार्षुः पाण्डवा मह्यमेव ॥ 5-22-3 (32360) दोषं ह्येषां नाध्यगच्छं परीच्छ- न्सूक्ष्मं कंचिद्येन गर्हेय पार्थान्। धर्मार्थाभ्यां कर्म कुर्वन्ति नित्यं सुखप्रिये नानुरुध्यन्ति कामात् ॥ 5-22-4 (32361) धर्मं शीतं क्षुत्पिपासे तथैव निद्रां तन्द्रीं क्रोधहर्षौ प्रमादम्। धृत्या चैव प्रज्ञया चाभिभूय धर्मार्थयोगान्प्रयतन्ति पार्थाः ॥ 5-22-5 (32362) त्यजन्ति मित्रेषु धनानि काले न संवासाञ्जीर्यति तेषु मैत्री । यथार्हमानार्थकरा हि पार्था- स्तेषां द्वेष्टा नास्त्याजमीढस्य पक्षे। अन्यत्र पापाद्विपमान्मन्दबुद्धे- र्दुर्योधनात्क्षुद्रतराच्च कर्णात् ॥ 5-22-6 (32363) ` पुत्रो मह्यं मृत्युवशं जगाम दुर्योधनः सञ्जय रागबुद्धिः।' तेषां हीमौ हीनसुखप्रियाणां महात्मनां संजनयतो हि तेजः ॥ 5-22-7 (32364) उत्थानवीर्यः सुखमेधमानो दुर्योधः सुकृतं मन्यते तत्। तेषां भागं यच्च मन्येत बालः शक्यं हर्तुं जीवतां पाण्डवानाम् ॥ 5-22-8 (32365) यस्यार्जुनः पदवीं केशवश्च वृकोदरः सात्यकोऽजातशत्रोः । माद्रीपुत्रौ सृञ्जयाश्चापि यान्ति पुरा युद्धात्साधु तस्य प्रदानम् ॥ 5-22-9 (32366) सह्येवैकः पृथिवीं सव्यसाची गाण्डीवधन्वा प्रणुदेद्रथस्थः। तथा जिष्णुः केशवोऽप्यप्रधृष्यो लोकत्रयस्याधिपतिर्महात्मा ॥ 5-22-10 (32367) तिष्ठेत कस्तस्य मर्त्यः पुरस्ता- द्यः सर्वलोकेषु वरेण्य एकः। पर्जन्यघोषान्प्रवपञ्शरौघा- न्पतङ्गसङ्घानिव शीघ्रवेगान् ॥ 5-22-11 (32368) दिशं ह्युदीचीमपि चोत्तरान्कुरून् गाण्डीवधन्वैकरथो जिगाय। धनं चैपामाहरत्सव्यसाची सेनानुगान्द्रविडांश्चैव चक्रे ॥ 5-22-12 (32369) यश्चैव देवान्खाण्डवे सव्यसाची गाण्डीवधन्वा प्रजिगाय सेन्द्रान्। उपाहरत्पाण्डवो जातवेदसे यशो मानं वर्धयन्पाण्डवानाम् ॥ 5-22-13 (32370) गदाभृतां नास्ति समोऽत्र भीमा- द्धस्त्यारोहो नास्ति समश्च तस्य। रथेऽर्जुनादाहुरहीनमेनं बाह्वोर्वलेनायुतनागवीर्यम् ॥ 5-22-14 (32371) सुशिक्षितः कृतवैरस्तरस्वी दहेत्क्षुद्रांस्तरसा धार्तराष्ट्रान् । सदाऽत्यमर्षी न वलात्स शक्यो युद्धे जेतुं वासवेनापि साक्षात् ॥ 5-22-15 (32372) सुतेजसौ वलिनौ शीघ्रहस्तौ सुशिक्षितौ भ्रातरौ फाल्गुनेन। श्येनौ यथा पक्षिपूगान्रुजन्तौ माद्रीपुत्रौ शेपयेतां न शत्रून् ॥ 5-22-16 (32373) एतद्बलं पूर्णमस्माकमेवं यत्सत्यं तान्प्राप्य नास्तीति मन्ये। तेषां मध्ये वर्तमानस्तरस्वी धृष्टद्युम्नः पाण्डवानामिहैकः ॥ 5-22-17 (32374) सहामात्यः सोमकानां प्रबर्हः सन्त्यक्तात्मा पाण्डवार्थे श्रुतो मे। अजातशत्रुं प्रसहेत कोऽन्यो येषां स स्यादग्रणीर्वृष्णिसिंह ॥ 5-22-18 (32375) सहोषितश्चरितार्थो वयस्थो मात्स्येयानामधिपो वै विराटः। स वै सपुत्रः पाण्डवार्थे च शश्व- द्युधिष्ठिरे भक्त इति श्रुतं मे ॥ 5-22-19 (32376) अवरुद्धा रथिनः केकयेभ्यो महेष्वासा भ्रातरः पञ्च सन्ति। केकयेभ्यो राज्यमाकाङ्क्षमाणा युद्धार्थिनश्रानुवसन्ति पार्थान् ॥ 5-22-20 (32377) सर्वांश्च वीरान्पृथिवीपतीनां समागतान्पाण्डवार्थे निविष्टान्। शूरानहं भक्तिमतः शृणोमि प्रीत्या युक्तान्संश्रितान्धर्मराजन् ॥ 5-22-21 (32378) गिर्याश्रया दुर्गनिवासिनश्च योधाः पृथिव्यां कुलजातिशुद्धाः। म्लेच्छाश्च नानायुधवीर्यवन्तः समागताः पाण्डवार्थे निविष्टाः ॥ 5-22-22 (32379) पाण्ड्यश्च राजा समितीन्द्रकल्पो योधप्रवीरैर्बहुभिः समेतः। समागतः पाण्डवार्थे महात्मा लोकप्रवीरोऽप्रतिवीर्यतेजाः ॥ 5-22-23 (32380) अस्त्रं द्रोणादर्जुनाद्वासुदेवा- त्कृपाद्भीष्माद्येन कृतं शृणोमि। यं तं कार्ष्णिप्रतिममाहुरेकं स सात्यकिः पाण्डवार्थे निविष्टः ॥ 5-22-24 (32381) उपाश्रिताश्चेदिकरूशकाश्च सर्वोद्योगैर्भूमिपालाः समेताः। तेषां मध्ये सूर्यमिवातपन्तं श्रिया वृतं चेदिपतिं ज्वलन्तम् ॥ 5-22-25 (32382) अस्तम्भनीयं युधि मन्यमान्यो ज्यां कर्षतां श्रेष्ठतमं पृथिव्याम् । सर्वोत्साहं क्षत्रियाणां निहत्य प्रसह्य कृष्णस्तरसा संममर्द ॥ 5-22-26 (32383) यशोमानौ वर्धयन्पाण्डवानां पुराऽभिनच्छिशुपालं समीक्ष्य। यस्य सर्वे वर्धयन्ति स्म मानं करूशराजप्रमुखा नरेन्द्राः॥ 5-22-27 (32384) तमसह्यं केशवं तत्र मत्वा सुग्रीवयुक्तेन रथेन कृष्णम्। संप्राद्रवंश्चेदिपतिं विहाय सिंहं दृष्ट्वा क्षुद्रमृगा इवान्ये॥ 5-22-28 (32385) यस्तं प्रतीपस्तरसा प्रत्युदीया- दाशंसमानो द्वैरथे वासुदेवम् । सोऽशेत कृष्णेन हतः परासु- र्वातेनेवोन्मथितः कर्णिकारः ॥ 5-22-29 (32386) पराक्रमं मे यदवेदयन्त तेषामर्थे सञ्जय केशवस्य। अनुस्मरंस्तस्य कर्माणि विष्णो- र्गावल्गणे नाधिगच्छामि शान्तिम् ॥ 5-22-30 (32387) न जातु ताञ्छत्रुरन्यः सहेत येषां स स्यादग्रणीर्वृष्णिसिंहः । प्रवेपते मे हृदयं भयेन श्रुत्वा कृष्णावेकरथे समेतौ ॥ 5-22-31 (32388) न चेद्गच्छेत्सङ्गरं मन्दबुद्धि- स्ताभ्यां लभेच्छर्म तदा सुतो मे। नो चेत्कुरून्सञ्जय निर्दहेता- मिन्द्राविष्णू दैत्यसेनां यथैव ॥ 5-22-32 (32389) मते हि मे शक्रसमो धनञ्जयः सनातनो वृष्णिवीरश्च विष्णुः। धर्मारामो ह्रीनिषेवस्तरस्वी कुन्तीपुत्रः पाण्डवोऽजातशत्रुः ॥ 5-22-33 (32390) दुर्योधनेन निकृतो मनस्वी नो चेत्क्रुद्धः प्रदहेद्धार्तराष्ट्रान् । नाहं तथा ह्यर्जुनाद्वासुदेवा- द्भीमाद्वाऽहं यमयोर्वा बिभेमि ॥ 5-22-34 (32391) यथा राज्ञः क्रोधदीप्तस्य सूत मन्योरहं भीततरः सदैव । महातपा ब्रह्मचर्येण युक्तः सङ्कल्पोऽयं मानसस्तस्य सिद्ध्येत् ॥ 5-22-35 (32392) तस्य क्रोधं सञ्जयाहं समीक्ष्य स्थाने जानन्भृशमस्म्यद्य भीतः। स गच्छ शीघ्रं प्रहितो रथेन पाञ्चालराजस्य चमूनिवेशनम् ॥ 5-22-36 (32393) अजातशत्रुं कुशलं स्म पृच्छेः पुनः पुनः प्रीतियुक्तं वदेस्त्वम्। जनार्दनं चापि समेत्य तात महामात्रं वीर्यवतामुदारम् ॥ 5-22-37 (32394) अनामयं मद्वचनेन पृच्छे- र्धृतराष्ट्रः पाण्डवैः शान्तिमीप्सुः । न तस्य किंचिद्वचनं न कुर्यात् कुन्तीपुत्रो वासुदेवस्य सूत ॥ 5-22-38 (32395) प्रियश्चैषामात्मसमश्च कृष्णो विद्वांश्चैषां कर्मणि नित्ययुक्तः । समानीतान्पाण्डवान्सृञ्जयांश्च जनार्दनं युयुधानं विराटम् ॥ 5-22-39 (32396) अनामयं मद्वचनेन पृच्छेः सर्वांस्तथा द्रौपदेयांश्च पञ्च। यद्यत्तत्र प्राप्तकलं परेभ्य- स्त्वं मन्येथा भारतानां हितं च तद्भाषेथाः सञ्जय राजमध्ये 5-22-40 (32397) 5-22-40f" न मूर्च्छयेद्यन्न च युद्धहेतुः ॥ ॥ इति श्रीमन्महाभारते उद्योगपर्वणि स़ञ्जययानपर्वणि द्वाविंशोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes

5-22-2 स्वस्तिमन्तो वयमिति सर्वान्वदेः । कृच्छ्रं निरुष्यापि तेषां शान्तिरक्रोधोऽस्मासु विद्यते। मिथ्यापेतानां निष्कपटानाम् ॥ 2 ॥ 5-22-3 मह्यं पर्याकार्षुः मदर्थं परित आनीतवन्तः ॥ 5-22-4 धर्मार्थाभ्यां धर्मार्थं अर्थार्थं 5-22-7 तेजः क्रोधम् ॥ 5-22-9 तस्य तस्मै। प्रदानं भागप्रदानम् ॥ 5-22-10 जिष्णुर्जयशीलः ॥ 5-22-13 जातवेदसे उपाहृरत् खाण्डवमिति विपरिणामेनानुषङ्गः ॥ 5-22-20 अवरुद्धाः बहिर्निः सारिताः ॥ 5-22-24 कार्ष्णिः प्रद्युम्नस्तत्तुल्यम् ॥ 5-22-25 चेदिपतिं शिशुपालम् । कृष्णो ममर्देत्युत्तरेणान्वयः ॥ 5-22-29 आशं समानो जयमिति शेषः ॥ 5-22-30 यत् यतः । अवेदयन्त ज्ञापितवन्तः । चारा इति शेषः ॥ 5-22-31 कृष्णौ वासुदेवार्जुनौ ॥ 5-22-34 निकृतो वञ्चितः । मनस्वी जितमनाः ॥ 5-22-36 स्थाने जानन् युक्तं पश्यन् ॥ 5-22-37 महामात्रं महाभागम् ॥ 5-22-38 शान्तिमीप्सुरस्तीति वदेत्यध्याहारः ॥ 5-22-40 मूर्च्छयेत् वर्धयेत् । क्रोधमिति शेषः ॥

Comments

Popular posts from this blog

कुंडलिनी ऊर्जा और सूक्ष्म नाड़ियाँ – सुषुम्ना, इडा और पिंगला

॥ दक्षिणामूर्ति स्तोत्रं ॥

॥ भक्तिवर्धिनी ॥