उद्योगपर्व - अध्याय 022
॥ श्रीः ॥
5.22. अध्यायः 022
Mahabharata - Udyoga Parva - Chapter Topics
धृतराष्ट्रेण यथाक्रमं दुर्योधनपाण्डवनिन्दाप्रशंसनपूर्वकं पाण्डवान्प्रति सञ्जयप्रेषणम् ॥ 1 ॥Mahabharata - Udyoga Parva - Chapter Text
5-22-0 (32357)
धृतराष्ट्र उवाच। 5-22-0x (3421)
प्राप्तानाहुः सञ्जय पाण्डुपुत्रा-
नुपप्लव्ये तान्विजानीहि गत्वा।
अजातशत्रुं च सभाजयेथा
दिष्ट्या वनाद्ग्राममुपस्थितस्त्वम् ॥ 5-22-1 (32358)
सर्वान्वदेः सञ्जय स्वस्तिमन्तः
कृच्छ्रं वासमतदर्हा निरुष्य।
तेषां शान्तिर्विद्यतेऽस्मासु शीघ्रं
मिथ्यापेतानामुपकारिणां सताम् ॥ 5-22-2 (32359)
नाहं क्वचित्सञ्जय पाण्डवानां
मिथ्यावृत्तिं कांचन जात्वपश्यम्।
सर्वां श्रियं ह्यात्मवीर्येण लब्धां
पर्याकार्षुः पाण्डवा मह्यमेव ॥ 5-22-3 (32360)
दोषं ह्येषां नाध्यगच्छं परीच्छ-
न्सूक्ष्मं कंचिद्येन गर्हेय पार्थान्।
धर्मार्थाभ्यां कर्म कुर्वन्ति नित्यं
सुखप्रिये नानुरुध्यन्ति कामात् ॥ 5-22-4 (32361)
धर्मं शीतं क्षुत्पिपासे तथैव
निद्रां तन्द्रीं क्रोधहर्षौ प्रमादम्।
धृत्या चैव प्रज्ञया चाभिभूय
धर्मार्थयोगान्प्रयतन्ति पार्थाः ॥ 5-22-5 (32362)
त्यजन्ति मित्रेषु धनानि काले
न संवासाञ्जीर्यति तेषु मैत्री ।
यथार्हमानार्थकरा हि पार्था-
स्तेषां द्वेष्टा नास्त्याजमीढस्य पक्षे।
अन्यत्र पापाद्विपमान्मन्दबुद्धे-
र्दुर्योधनात्क्षुद्रतराच्च कर्णात् ॥ 5-22-6 (32363)
` पुत्रो मह्यं मृत्युवशं जगाम
दुर्योधनः सञ्जय रागबुद्धिः।'
तेषां हीमौ हीनसुखप्रियाणां
महात्मनां संजनयतो हि तेजः ॥ 5-22-7 (32364)
उत्थानवीर्यः सुखमेधमानो
दुर्योधः सुकृतं मन्यते तत्।
तेषां भागं यच्च मन्येत बालः
शक्यं हर्तुं जीवतां पाण्डवानाम् ॥ 5-22-8 (32365)
यस्यार्जुनः पदवीं केशवश्च
वृकोदरः सात्यकोऽजातशत्रोः ।
माद्रीपुत्रौ सृञ्जयाश्चापि यान्ति
पुरा युद्धात्साधु तस्य प्रदानम् ॥ 5-22-9 (32366)
सह्येवैकः पृथिवीं सव्यसाची
गाण्डीवधन्वा प्रणुदेद्रथस्थः।
तथा जिष्णुः केशवोऽप्यप्रधृष्यो
लोकत्रयस्याधिपतिर्महात्मा ॥ 5-22-10 (32367)
तिष्ठेत कस्तस्य मर्त्यः पुरस्ता-
द्यः सर्वलोकेषु वरेण्य एकः।
पर्जन्यघोषान्प्रवपञ्शरौघा-
न्पतङ्गसङ्घानिव शीघ्रवेगान् ॥ 5-22-11 (32368)
दिशं ह्युदीचीमपि चोत्तरान्कुरून्
गाण्डीवधन्वैकरथो जिगाय।
धनं चैपामाहरत्सव्यसाची
सेनानुगान्द्रविडांश्चैव चक्रे ॥ 5-22-12 (32369)
यश्चैव देवान्खाण्डवे सव्यसाची
गाण्डीवधन्वा प्रजिगाय सेन्द्रान्।
उपाहरत्पाण्डवो जातवेदसे
यशो मानं वर्धयन्पाण्डवानाम् ॥ 5-22-13 (32370)
गदाभृतां नास्ति समोऽत्र भीमा-
द्धस्त्यारोहो नास्ति समश्च तस्य।
रथेऽर्जुनादाहुरहीनमेनं
बाह्वोर्वलेनायुतनागवीर्यम् ॥ 5-22-14 (32371)
सुशिक्षितः कृतवैरस्तरस्वी
दहेत्क्षुद्रांस्तरसा धार्तराष्ट्रान् ।
सदाऽत्यमर्षी न वलात्स शक्यो
युद्धे जेतुं वासवेनापि साक्षात् ॥ 5-22-15 (32372)
सुतेजसौ वलिनौ शीघ्रहस्तौ
सुशिक्षितौ भ्रातरौ फाल्गुनेन।
श्येनौ यथा पक्षिपूगान्रुजन्तौ
माद्रीपुत्रौ शेपयेतां न शत्रून् ॥ 5-22-16 (32373)
एतद्बलं पूर्णमस्माकमेवं
यत्सत्यं तान्प्राप्य नास्तीति मन्ये।
तेषां मध्ये वर्तमानस्तरस्वी
धृष्टद्युम्नः पाण्डवानामिहैकः ॥ 5-22-17 (32374)
सहामात्यः सोमकानां प्रबर्हः
सन्त्यक्तात्मा पाण्डवार्थे श्रुतो मे।
अजातशत्रुं प्रसहेत कोऽन्यो
येषां स स्यादग्रणीर्वृष्णिसिंह ॥ 5-22-18 (32375)
सहोषितश्चरितार्थो वयस्थो
मात्स्येयानामधिपो वै विराटः।
स वै सपुत्रः पाण्डवार्थे च शश्व-
द्युधिष्ठिरे भक्त इति श्रुतं मे ॥ 5-22-19 (32376)
अवरुद्धा रथिनः केकयेभ्यो
महेष्वासा भ्रातरः पञ्च सन्ति।
केकयेभ्यो राज्यमाकाङ्क्षमाणा
युद्धार्थिनश्रानुवसन्ति पार्थान् ॥ 5-22-20 (32377)
सर्वांश्च वीरान्पृथिवीपतीनां
समागतान्पाण्डवार्थे निविष्टान्।
शूरानहं भक्तिमतः शृणोमि
प्रीत्या युक्तान्संश्रितान्धर्मराजन् ॥ 5-22-21 (32378)
गिर्याश्रया दुर्गनिवासिनश्च
योधाः पृथिव्यां कुलजातिशुद्धाः।
म्लेच्छाश्च नानायुधवीर्यवन्तः
समागताः पाण्डवार्थे निविष्टाः ॥ 5-22-22 (32379)
पाण्ड्यश्च राजा समितीन्द्रकल्पो
योधप्रवीरैर्बहुभिः समेतः।
समागतः पाण्डवार्थे महात्मा
लोकप्रवीरोऽप्रतिवीर्यतेजाः ॥ 5-22-23 (32380)
अस्त्रं द्रोणादर्जुनाद्वासुदेवा-
त्कृपाद्भीष्माद्येन कृतं शृणोमि।
यं तं कार्ष्णिप्रतिममाहुरेकं
स सात्यकिः पाण्डवार्थे निविष्टः ॥ 5-22-24 (32381)
उपाश्रिताश्चेदिकरूशकाश्च
सर्वोद्योगैर्भूमिपालाः समेताः।
तेषां मध्ये सूर्यमिवातपन्तं
श्रिया वृतं चेदिपतिं ज्वलन्तम् ॥ 5-22-25 (32382)
अस्तम्भनीयं युधि मन्यमान्यो
ज्यां कर्षतां श्रेष्ठतमं पृथिव्याम् ।
सर्वोत्साहं क्षत्रियाणां निहत्य
प्रसह्य कृष्णस्तरसा संममर्द ॥ 5-22-26 (32383)
यशोमानौ वर्धयन्पाण्डवानां
पुराऽभिनच्छिशुपालं समीक्ष्य।
यस्य सर्वे वर्धयन्ति स्म मानं
करूशराजप्रमुखा नरेन्द्राः॥ 5-22-27 (32384)
तमसह्यं केशवं तत्र मत्वा
सुग्रीवयुक्तेन रथेन कृष्णम्।
संप्राद्रवंश्चेदिपतिं विहाय
सिंहं दृष्ट्वा क्षुद्रमृगा इवान्ये॥ 5-22-28 (32385)
यस्तं प्रतीपस्तरसा प्रत्युदीया-
दाशंसमानो द्वैरथे वासुदेवम् ।
सोऽशेत कृष्णेन हतः परासु-
र्वातेनेवोन्मथितः कर्णिकारः ॥ 5-22-29 (32386)
पराक्रमं मे यदवेदयन्त
तेषामर्थे सञ्जय केशवस्य।
अनुस्मरंस्तस्य कर्माणि विष्णो-
र्गावल्गणे नाधिगच्छामि शान्तिम् ॥ 5-22-30 (32387)
न जातु ताञ्छत्रुरन्यः सहेत
येषां स स्यादग्रणीर्वृष्णिसिंहः ।
प्रवेपते मे हृदयं भयेन
श्रुत्वा कृष्णावेकरथे समेतौ ॥ 5-22-31 (32388)
न चेद्गच्छेत्सङ्गरं मन्दबुद्धि-
स्ताभ्यां लभेच्छर्म तदा सुतो मे।
नो चेत्कुरून्सञ्जय निर्दहेता-
मिन्द्राविष्णू दैत्यसेनां यथैव ॥ 5-22-32 (32389)
मते हि मे शक्रसमो धनञ्जयः
सनातनो वृष्णिवीरश्च विष्णुः।
धर्मारामो ह्रीनिषेवस्तरस्वी
कुन्तीपुत्रः पाण्डवोऽजातशत्रुः ॥ 5-22-33 (32390)
दुर्योधनेन निकृतो मनस्वी
नो चेत्क्रुद्धः प्रदहेद्धार्तराष्ट्रान् ।
नाहं तथा ह्यर्जुनाद्वासुदेवा-
द्भीमाद्वाऽहं यमयोर्वा बिभेमि ॥ 5-22-34 (32391)
यथा राज्ञः क्रोधदीप्तस्य सूत
मन्योरहं भीततरः सदैव ।
महातपा ब्रह्मचर्येण युक्तः
सङ्कल्पोऽयं मानसस्तस्य सिद्ध्येत् ॥ 5-22-35 (32392)
तस्य क्रोधं सञ्जयाहं समीक्ष्य
स्थाने जानन्भृशमस्म्यद्य भीतः।
स गच्छ शीघ्रं प्रहितो रथेन
पाञ्चालराजस्य चमूनिवेशनम् ॥ 5-22-36 (32393)
अजातशत्रुं कुशलं स्म पृच्छेः
पुनः पुनः प्रीतियुक्तं वदेस्त्वम्।
जनार्दनं चापि समेत्य तात
महामात्रं वीर्यवतामुदारम् ॥ 5-22-37 (32394)
अनामयं मद्वचनेन पृच्छे-
र्धृतराष्ट्रः पाण्डवैः शान्तिमीप्सुः ।
न तस्य किंचिद्वचनं न कुर्यात्
कुन्तीपुत्रो वासुदेवस्य सूत ॥ 5-22-38 (32395)
प्रियश्चैषामात्मसमश्च कृष्णो
विद्वांश्चैषां कर्मणि नित्ययुक्तः ।
समानीतान्पाण्डवान्सृञ्जयांश्च
जनार्दनं युयुधानं विराटम् ॥ 5-22-39 (32396)
अनामयं मद्वचनेन पृच्छेः
सर्वांस्तथा द्रौपदेयांश्च पञ्च।
यद्यत्तत्र प्राप्तकलं परेभ्य-
स्त्वं मन्येथा भारतानां हितं च
तद्भाषेथाः सञ्जय राजमध्ये 5-22-40 (32397)
5-22-40f"
न मूर्च्छयेद्यन्न च युद्धहेतुः ॥ ॥
इति श्रीमन्महाभारते उद्योगपर्वणि स़ञ्जययानपर्वणि द्वाविंशोऽध्यायः ॥
Comments
Post a Comment