उद्योगपर्व - अध्याय 023

 

॥ श्रीः ॥

5.23. अध्यायः 023

Mahabharata - Udyoga Parva - Chapter Topics

सञ्जयेनोपप्लाव्यं गत्वा पाण्डवान्प्रति धृतराष्ट्रकृतकुशलप्रश्नकथनम् ॥ 1 ॥ युधिष्ठिरेण सञ्जयंप्रति धृतराष्ट्रादीनां कुशलादिप्रश्नः ॥ 2 ॥

Mahabharata - Udyoga Parva - Chapter Text

5-23-0 (32398) वैशम्पायन उवाच। 5-23-0x (3422) राज्ञस्तु वचनं श्रुत्वा धृतराष्ट्रस्य सञ्जयः। उपप्लाव्यं ययौ द्रष्टुं पाण्डवानमितौजसः ॥ 5-23-1 (32399) स तु राजानमासाद्य कुन्तीपुत्रं युधिष्ठिरम् । अभिवाद्य ततः पूर्वं सूतपुत्रोऽभ्यभाषत ॥ 5-23-2 (32400) गवल्गणिः सञ्जयः सूतसूनु- रजातशत्रुमवदत्प्रतीतः। दिष्ट्या राजंस्त्वामरोगं प्रपश्ये सहायवन्तं च महेन्द्रकल्पम् ॥ 5-23-3 (32401) अनामयं पृच्छति त्वाम्बिकेयो वृद्धो राजा धृतराष्ट्रो मनीषी । कच्चिद्भीमः कुशली पाण्डवाग्र्यो धनञ्जयस्तौ च माद्रीतनूजौ ॥ 5-23-4 (32402) कच्चित्कृष्णा द्रौपदी राजपुत्री सत्यव्रता वीरपत्नी सुपुत्रा। मनस्विनी यत्र च वाञ्छसि त्व- मिष्टान्कामान्भारत स्वस्तिकामः ॥ 5-23-5 (32403) युधिष्ठिर उवाच। 5-23-6x (3423) गावल्गणे सञ्जय स्वागतं ते प्रीतात्माऽहं त्वाऽभिनन्दामि सूत। अनामयं प्रतिमाने तवाहं सहानुजैः कुशली चास्मि विद्वन् ॥ 5-23-6 (32404) चिरादिदं कुशलं भारतस्य श्रुत्वा राज्ञः कुरुवृद्धस्य सूत। मन्ये साक्षाद्दृष्टमहं नरेन्द्रं दृष्ट्वैव त्वां सञ्जय प्रीतियोगात् ॥ 5-23-7 (32405) पितामहो नः स्थविरो मनस्वी महाप्राज्ञः सर्वधर्मोपपन्नः। सकौरव्यः कुशली तात भीष्मो यथापूर्वं वृत्तिरस्त्यस्य कच्चित् ॥ 5-23-8 (32406) कच्चिद्राजा धृतराष्ट्रः सपुत्रो वैचित्रवीर्यः कुशली महात्मा। महाराजो बाह्लिकः प्रातिपेयः कच्चिद्विद्वान्कुशली सूतपुत्र ॥ 5-23-9 (32407) स सोमदत्तः कुशली तात कच्चि- द्भूरिश्रवाः सत्यसन्धः शलश्च। द्रोणः सपुत्रश्च कृपश्च विप्रो महेष्वासाः कच्चिदेतेऽप्यरोगाः ॥ 5-23-10 (32408) सर्वे कुरुभ्यः स्पृहयन्ति सञ्जय धनुर्धरा ये पृथिव्यां प्रधानाः । महाप्रज्ञाः सर्वशास्त्रावदाता धनुर्भृतां मुख्यतमाः पृथिव्याम् ॥ 5-23-11 (32409) कच्चिन्मानं तात लभन्त एते धनुर्भृतः कचिदेतेऽप्यरोगाः। येषां राष्ट्रे निवसति दर्शनीयो महेष्वासः शीलवान्द्रोणपुत्रः ॥ 5-23-12 (32410) वैश्यापुत्रः कुशली तात कच्चित् महाप्राज्ञो राजपुत्रो युयुत्सुः । कर्णो मानी कुशली तात कच्चित् सुयोधनो यस्य मन्दो विधेयः ॥ 5-23-13 (32411) स्त्रियो वृद्धा भारतानां जनन्यो महादास्यो दासभार्याश्च सूत। वध्वः पुत्रा भागिनेया भगिन्यो दौहित्रा वा कच्चिदप्यव्यलीकाः ॥ 5-23-14 (32412) कच्चिद्राजा ब्राह्मणानां यथावत् प्रवर्तते पूर्ववत्तात वृत्तिम्। कच्चिद्दायान्मामकान्धार्तराष्ट्रो द्विजातीनां सञ्जय नोपहन्ति ॥ 5-23-15 (32413) कच्चिद्राजा धृतराष्ट्रः सपुत्र उपेक्षते ब्राह्मणातिक्रमान्वै। स्वर्गस्य कच्चिन्न तथा वर्त्मभूता- मुपेक्षते तेषु सदैव वृत्तिम् ॥ 5-23-16 (32414) एतञ्ज्योतिश्चोत्तमं जीवलोके शुक्लं प्रजानां विहितं विधात्रा। ते चेद्दोषं न नियच्छन्ति मन्दाः कृत्स्नो नाशो भविता कौरवाणाम् ॥ 5-23-17 (32415) कच्चिद्राजा धृतराष्ट्रः सपुत्रो बुभूषते वृत्तिममात्यवर्गे। कच्चिन्न भेदेन जिजीविषन्ति मुहृद्रूपा दुर्हृदश्चैकमत्यात् ॥ 5-23-18 (32416) कच्चिन्न पापं कथयन्ति तात ते पाण्डवानां कुरवः सर्व एव। द्रोणः सपुत्रश्च कृपश्च वीरो नास्मासु पापानि वदन्ति कच्चित् ॥ 5-23-19 (32417) कच्चिद्राज्ये धृतराष्ट्रं सपुत्रं समेत्याहुः कुरवः सर्व एव। कच्चिद्दृष्ट्वा दस्युसङ्घान्समेता- न्स्मरन्ति पार्थस्य युधां प्रणेतुः ॥ 5-23-20 (32418) मौर्वीभुजाग्रप्रहितान्स्म तात दोधूयमानेन धनुर्धरेण। गाण्डीवनुन्नांस्तनयित्नुघोषा- नजिह्मगान्कच्चिदनुस्मरन्ति ॥ 5-23-21 (32419) न चापश्यं कंचिदहं पृथिव्यां योधं समं वाऽधिकमर्जुनेन। यस्यैकषष्टिर्निशितास्तीक्ष्णधाराः सुवाससः समंतो हस्तवापः ॥ 5-23-22 (32420) गदापाणिर्भीमसेनस्तरस्वी प्रवेपयञ्छत्रुसङ्घाननीके। नागः प्रभिन्न इव नङ्घलेषु चंक्रम्यते कच्चिदेनं स्मरन्ति ॥ 5-23-23 (32421) माद्रीपुत्रः सहदेवः कलिङ्गान् समागतानजयद्दन्तकूरे। वामेनास्यन्दक्षिणेनैव यो वै महाबलं कच्चिदेनं स्मरन्ति ॥ 5-23-24 (32422) पुरा जेतुं नकुलः प्रेषितोऽयं शिबींस्त्रिगर्तान्सञ्जय पश्यतस्ते। दिशं प्रतीचीं वशमानयन्मे माद्रीसुतं कच्चिदेनं स्मरन्ति ॥ 5-23-25 (32423) पराभवो द्वैतवने य आसी- द्दुर्मन्विते घोपयात्रागतानाम् । यत्र मन्दाञ्छत्रुवशं प्रयाता- नमोचयद्भीमसेनो जयश्च ॥ 5-23-26 (32424) अहं पश्चादर्जुनमभ्यरक्षं माद्रीपुत्रौ भीमसेनोऽप्यरक्षत्। गाण्डीवधन्वा शत्रुसङ्घानुदस्य स्वस्त्यागमत्कच्चिदेनं स्मरन्ति ॥ 5-23-27 (32425) न कर्मणा साधुनैकेन नूनं सुखं शक्यं वै भवतीह सञ्जय । सर्वात्मना परिजेतुं वयं चे- न्न शक्नुमो धृतराष्ट्रस्य पुत्रम् ॥ ॥ 5-23-28 (32426) इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि त्रयोविंशोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes

5-23-11 कुरुभ्यः स्पृहयन्ति कच्चिदित्यनुषङ्गः ॥ 5-23-14 अव्यलीकाः निष्कपटाः ॥ 5-23-15 वृत्तिं जीविकां दातुमिति शेषः । दायान्मद्दत्तान् ग्रामादीन् ॥ 5-23-17 एतद्ब्रह्मणानां वृत्तः पालनं ज्योतिः परलोकप्रकाशकं जीवलोके इह शुक्लं यशस्करम् । दोषं लोभं ब्राह्मणवृत्त्युपघातेन न नियच्छन्ति ॥ 5-23-18 बुभूपते प्रापयितुमिच्छति ॥ 5-23-21 मौर्व्याः भुजः कौटिल्यं तस्य अग्रमिवाग्रं शरसंधानदेशः ततः प्रहितान् प्रेषितान् ॥ 5-23-22 सुवाससः सुषुङ्घा। हस्तवापो हस्तक्षेपः । एकषष्टिर्वाणा अस्य एतेन। ... .... इत्यर्थः ॥ 5-23-23 नङ्वलेषु सतृणेषु स्थलेषु ॥ 23 ॥ 5-23-24 दन्तकूरे संप्रागे ॥ 24 ॥ 5-23-26 जयः अर्जुनः ॥

Comments

Popular posts from this blog

कुंडलिनी ऊर्जा और सूक्ष्म नाड़ियाँ – सुषुम्ना, इडा और पिंगला

॥ दक्षिणामूर्ति स्तोत्रं ॥

॥ भक्तिवर्धिनी ॥