उद्योगपर्व - अध्याय 024

 

॥ श्रीः ॥

5.24. अध्यायः 024

Mahabharata - Udyoga Parva - Chapter Topics

सञ्जयेन युधिष्ठिरप्रश्नानामुत्तरदानपूर्वकं धृतराष्ट्रसन्देशश्रवणविधानम् ॥ 1 ॥

Mahabharata - Udyoga Parva - Chapter Text

5-24-0 (32427) सञ्जय उवाच। 5-24-0x (3424) यथाऽऽत्थ मे पाण्डव तत्तथैव कुरून्कुरुश्रेष्ठ जनं च पृच्छसि। अनामयास्तात मनस्विनस्ते कुरुश्रेष्ठान्पृच्छसि पार्थ यांस्त्वम् ॥ 5-24-1 (32428) सन्त्येव वृद्धाः साधवो धार्तराष्ट्रे सन्त्येव पापाः पाण्डव तस्य विद्धि। दद्याद्रिपुभ्योऽपि हि धार्तराष्ट्रः कुतो दायांल्लोपयेद्ब्राह्मणानाम् ॥ 5-24-2 (32429) यद्युष्मासु वर्ततेऽसावधर्म्य- मद्रुग्धेषु द्रुग्धवत्तन्न साधु। मित्रध्रुक् स्याद्धृतराष्ट्रस्य पुत्रो युष्मान्द्विपन्साधुवृत्तानसाधुः ॥ 5-24-3 (32430) स चापि जानाति भृशं च तप्यते शोचत्यन्तः स्थविरोऽजातशत्रो। शृणोति हि ब्राह्मणानां समेत्य मित्रद्रोहः पातकेभ्यो यरीयान् ॥ 5-24-4 (32431) स्मरन्ति तुभ्यं नरदेव सङ्गमे युद्धे च जिष्णोश्च युधां प्रणेतुः। समुद्धुष्टे दुन्दुभिशङ्खशब्दे गदापाणिं भीमसेनं स्मरन्ति ॥ 5-24-5 (32432) माद्रीसुतौ चापि तथाऽऽजिमध्ये सर्वा दिशः संपतन्तौ स्मरन्ति। सेनां वर्षन्तौ शग्वैपरजमं महारथौ समरे दुष्प्रकम्पौ ॥ 5-24-6 (32433) न त्वेव मन्ये पुरुषस्य राज- न्ननागतं ज्ञायते यद्भविष्यम्। त्वं चेत्तथा सर्वधर्मोपपन्नः प्राप्तः क्लेशं पाण्डव कृच्छ्ररूपम्। त्वमेवैतत्कृच्छ्रगतश्च भूयः समीकुर्याः प्रज्ञयाऽजातशत्रो ॥ 5-24-7 (32434) न कामार्थं सन्त्यजेयुर्हि धर्मं पाण्डोः सुताः सर्व एवेन्द्रकल्पाः । त्वमेवैतत्प्रज्ञयाऽजातशत्रो समीकुर्या येन शर्माप्नुयुस्ते ॥ 5-24-8 (32435) धार्तराष्ट्राः पाण्डवाः सृञ्जयाश्च ये चाप्यन्ते सन्निविष्टा नरेन्द्राः । यन्मां ब्रवीद्धृतराष्ट्रो निशाया- मजातशत्रो वचनं पिता ते ॥ 5-24-9 (32436) सहामात्यः सहपुत्रश्च राजन् समेत्य तां वाचमिमां निबोध ॥ ॥ 5-24-10 (32437) इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि चतुविंशोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes

5-24-4 गरीयानिति ...... 5-24-5 ........ 5-24-7 अनागतं अज्ञातं अदृष्टमित्यर्थः ॥

Comments

Popular posts from this blog

कुंडलिनी ऊर्जा और सूक्ष्म नाड़ियाँ – सुषुम्ना, इडा और पिंगला

॥ दक्षिणामूर्ति स्तोत्रं ॥

॥ भक्तिवर्धिनी ॥