उद्योगपर्व - अध्याय 026
॥ श्रीः ॥
5.26. अध्यायः 026
Mahabharata - Udyoga Parva - Chapter Topics
युधिष्ठिरेण स्वपरयोः शुभाशुभाभिसन्धिकथनपूर्वकं स्वस्याजय्यत्वमभिधाय इन्द्रप्रस्थे राज्यदाने शान्तिकथनम् ॥ 1 ॥Mahabharata - Udyoga Parva - Chapter Text
5-26-0 (32454)
युधिष्ठिर उवाच। 5-26-0x (3427)
कां नु वाचं सञ्जय मे शृणोषि।
युद्धैषिणीं येन युद्धाद्बिभेषि ।
अयुद्धं वै तात युद्धाद्गरीयः
कस्तल्लब्ध्वा जातु युद्ध्येत सूत ॥ 5-26-1 (32455)
अकुर्वतश्चेत्पुरुषस्य सञ्जय
सिद्ध्येत्सङ्कल्पो मनसा यं यमिच्छेत्।
न कर्म कुर्याद्विदितं ममैत-
दन्यत्र युद्धाद्बहु यल्लघीयः ॥ 5-26-2 (32456)
कुतो युद्धं जातु नरोऽवगच्छे-
त्को देवशप्तो हि वृणीत युद्धम्।
सुखैषिणः कर्म कुर्वन्ति पार्था
धर्मादहीनं यच्च लोकस्य पथ्यम् ॥ 5-26-3 (32457)
धर्मोदयं सुखमाशंसमानाः
कृच्छ्रोपायं तत्त्वतः कर्म दुःखम्।
सुखं प्रेप्सुर्विजिघांसुश्च दुःखं
कर्मारभेद्यच्च धर्मानपेतम् ॥ 5-26-4 (32458)
क इन्द्रियाणां प्रीतिवशानुरानां
कर्माभिज्ञः स्वशरीरं दुनोति।
यया प्रमुक्तो न करोति दुःखं
तृष्णां त्यजेत्सर्वधर्मादपेताम् ॥ 5-26-5 (32459)
यथेध्यमानस्य समिद्धतेजसो
भूयो बलं वर्धते पावकस्य।
कामार्थलाभेन तथैव भूयो
न तृप्यते सर्पिषेवाग्निरिद्धः ।
संपश्येमं भोगचयं महान्तं
सहास्माभिर्धृतराष्ट्रस्य राज्ञः ॥ 5-26-6 (32460)
नाश्रेयानीश्वरो विग्रहाणां
नाश्रेयान्वै गीतशब्दं श्रृणोति।
नाश्रेयान्वै सेवते माल्यगन्धा-
न्न चाप्यश्रेयाननुलेपनानि ॥
नाश्रेयान्वै प्रावारान्संविवस्ते
कथं त्वस्मान्संप्रणुदेत्कुरुभ्यः ॥ 5-26-7 (32461)
अत्रैव स्यादवुधस्यैव कामः।
प्रायः शरीरे हृदयं दुनोति ॥ 5-26-8 (32462)
स्वयं राजा विषमस्थः परेषु
सामर्थ्यमन्विच्छति तन्न साधु।
यथाऽऽत्मनः पश्यति वृत्तमेव
तथा परेतामपि सोऽभ्युपैति ॥ 5-26-9 (32463)
आसन्नमग्निं तु निदाघकाले
गम्भीरकक्षे गहने विसृज्य।
यथा विवृद्धं वायुवशेन शोचे-
त्क्षेमं मुमुक्षुः शिशिरव्यपाये ॥ 5-26-10 (32464)
प्राप्तैश्वर्यो धृतराष्ट्रोऽद्य राजा
लालप्यते सञ्जय कस्य हेतोः ।
प्रगृह्य दुर्बुद्धिमनार्जवे रतं
पुत्रं मन्दं मूढममन्त्रिणं तु ॥ 5-26-11 (32465)
अनाप्तवच्चाप्ततमस्य वाचः
सुयोधनो विदुरस्यावमत्य।
सुतस्य राजा धृतराष्ट्रः प्रियैषी
संबुध्यमानो विशतेऽधर्ममेव ॥ 5-26-12 (32466)
मेधाविनं ह्यर्थकामं कुरूणां
बहुश्रुतं वाग्मिनं शीलवन्तम् ।
स तं राजा धृतराष्ट्रः कुरुभ्यो
न सस्मार विदुरं पुत्रकाम्यात् ॥ 5-26-13 (32467)
मानघ्नस्यासौ मानकामस्य चेर्षोः
संरम्भिणश्चार्थधर्मातिगस्य।
दुर्भाषिणो मन्युवशानुगस्य
कामात्मनो दौर्हृदैर्भावितस्य ॥ 5-26-14 (32468)
अनेयस्याश्रेयसो दीर्घमन्यो-
र्मित्रद्रुहः सञ्जय पापबुद्धेः।
सुतस्य राजा धृतराष्ट्रः प्रियैषी
प्रपश्यमानः प्राजहाद्धर्मकामौ ॥ 5-26-15 (32469)
तदैव मे सञ्जय दीव्यतोऽभू-
न्मतिः कुरूणामागतः स्यादभावः ।
काव्यां वाचं विदुरो भाषमाणो
न विन्दते यद्धार्तराष्ट्रात्प्रशंसाम् ॥ 5-26-16 (32470)
क्षत्तुर्यदा नान्ववर्तन्त बुद्धिं
कृच्छ्रं कुरून्सूत तदाऽभ्याजगाम।
यावत्प्रज्ञामन्ववर्तन्त तस्य
तावत्तेषां राष्ट्रवृद्धिर्बभूव ॥ 5-26-17 (32471)
तदर्थलुब्धस्य निबोध मेऽद्य
ये मन्त्रिणो धार्तराष्ट्रस्य सूत।
दुःशासनः शकुनिः सूतपुत्रो
गावल्गणे पश्य संमोहमस्य ॥ 5-26-18 (32472)
सोऽहं न पश्यामि परीक्षमाणः
कथं स्वस्ति स्यात्कुरुसृञ्जयानाम् ।
आत्तैश्वर्यो धृतराष्ट्रः परेभ्यः
प्रव्राजिते विदुरे दीर्घदृष्टौ ॥ 5-26-19 (32473)
आशंसते वै धृतराष्ट्रः सपुत्रो
महाराज्यमसपत्नं पृथिव्याम्।
तस्मिञ्शमः केवलं नोपलभ्यः
सर्वं स्वकं मद्गते मन्यतेऽर्थम् ॥ 5-26-20 (32474)
यत्तत्कर्णो मन्यते पारणीयं
युद्धे गृहीतायुधमर्जुनं वै ।
आसंश्च युद्धानि पुरा महान्ति
कथं कर्णो नाभवद्द्वीप एषाम् ॥ 5-26-21 (32475)
कर्णश्च जानाति सुयोधनश्च
द्रोणश्च जानाति पितामहश्च।
अन्ये च ये कुग्वस्तत्र सन्ति
यथाऽर्जुनान्नाम्त्यपरो धनुर्धरः ॥ 5-26-22 (32476)
जानन्त्येतन्कुरवः सर्व एव
ये चाप्यन्ये भूमिपालाः समेताः।
दुर्योधने राज्यमिहाभवद्यथा
अरिन्दमे फाल्गुनेऽविद्यमाने ॥ 5-26-23 (32477)
तेनानुबन्धं मन्यते धार्तराष्ट्रः
शक्यं हर्तुं पाण्डवानां ममत्वम् ।
किरीटिना तालमात्रायुधेन
तद्वेदिना संयुगं तत्र गत्वा ॥ 5-26-24 (32478)
गाण्डीवविष्फारितशब्दमात्रं
श्रुत्वैव ते धार्तराष्ट्रा म्रियन्ते।
क्रुद्धं न चेदीक्षते भीमसेनं
सुयोधनो मन्यते सिद्धमर्थम् ॥ 5-26-25 (32479)
इन्द्रोऽप्येतन्नोत्सहेत्तात हर्तु-
मैश्वर्यं नो जीवति भीमसेने।
धनञ्जये नकुले चैव सूत
तथा वीरे सहदेवेऽसहिष्णौ ॥ 5-26-26 (32480)
सचेदेतां प्रतिपद्येत बुद्धिं
वृद्धो राजा सह पुत्रेण सूत।
एवं रणे पाण्डवकोपदग्धा
न नश्येयुः सञ्जय धार्तराष्ट्राः ॥ 5-26-27 (32481)
जानामि त्वं क्लेशमस्मासु वृत्तं
त्वां पूजयन्मञ्जयाहं क्षमेयम्।
वच्चास्माकं कौरवैर्भृतपूर्वं
या नो वृत्तिधार्तराष्ट्रे तदाऽऽसीत् ॥ 5-26-28 (32482)
अद्यापि सा तत्र तथैव वर्ततां
यान्ति गमिष्यामि यथा न्वमात्थ ।
द्वन्द्राप्रव्ये भवतु ममैव राज्यं
सूयोधनो यच्छतु भाग्नाग्र्यः ॥ ॥ 5-26-29 (32483)
इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि षड्विंशोऽध्यायः ॥
Comments
Post a Comment