उद्योगपर्व - अध्याय 026

 

॥ श्रीः ॥

5.26. अध्यायः 026

Mahabharata - Udyoga Parva - Chapter Topics

युधिष्ठिरेण स्वपरयोः शुभाशुभाभिसन्धिकथनपूर्वकं स्वस्याजय्यत्वमभिधाय इन्द्रप्रस्थे राज्यदाने शान्तिकथनम् ॥ 1 ॥

Mahabharata - Udyoga Parva - Chapter Text

5-26-0 (32454) युधिष्ठिर उवाच। 5-26-0x (3427) कां नु वाचं सञ्जय मे शृणोषि। युद्धैषिणीं येन युद्धाद्बिभेषि । अयुद्धं वै तात युद्धाद्गरीयः कस्तल्लब्ध्वा जातु युद्ध्येत सूत ॥ 5-26-1 (32455) अकुर्वतश्चेत्पुरुषस्य सञ्जय सिद्ध्येत्सङ्कल्पो मनसा यं यमिच्छेत्। न कर्म कुर्याद्विदितं ममैत- दन्यत्र युद्धाद्बहु यल्लघीयः ॥ 5-26-2 (32456) कुतो युद्धं जातु नरोऽवगच्छे- त्को देवशप्तो हि वृणीत युद्धम्। सुखैषिणः कर्म कुर्वन्ति पार्था धर्मादहीनं यच्च लोकस्य पथ्यम् ॥ 5-26-3 (32457) धर्मोदयं सुखमाशंसमानाः कृच्छ्रोपायं तत्त्वतः कर्म दुःखम्। सुखं प्रेप्सुर्विजिघांसुश्च दुःखं कर्मारभेद्यच्च धर्मानपेतम् ॥ 5-26-4 (32458) क इन्द्रियाणां प्रीतिवशानुरानां कर्माभिज्ञः स्वशरीरं दुनोति। यया प्रमुक्तो न करोति दुःखं तृष्णां त्यजेत्सर्वधर्मादपेताम् ॥ 5-26-5 (32459) यथेध्यमानस्य समिद्धतेजसो भूयो बलं वर्धते पावकस्य। कामार्थलाभेन तथैव भूयो न तृप्यते सर्पिषेवाग्निरिद्धः । संपश्येमं भोगचयं महान्तं सहास्माभिर्धृतराष्ट्रस्य राज्ञः ॥ 5-26-6 (32460) नाश्रेयानीश्वरो विग्रहाणां नाश्रेयान्वै गीतशब्दं श्रृणोति। नाश्रेयान्वै सेवते माल्यगन्धा- न्न चाप्यश्रेयाननुलेपनानि ॥ नाश्रेयान्वै प्रावारान्संविवस्ते कथं त्वस्मान्संप्रणुदेत्कुरुभ्यः ॥ 5-26-7 (32461) अत्रैव स्यादवुधस्यैव कामः। प्रायः शरीरे हृदयं दुनोति ॥ 5-26-8 (32462) स्वयं राजा विषमस्थः परेषु सामर्थ्यमन्विच्छति तन्न साधु। यथाऽऽत्मनः पश्यति वृत्तमेव तथा परेतामपि सोऽभ्युपैति ॥ 5-26-9 (32463) आसन्नमग्निं तु निदाघकाले गम्भीरकक्षे गहने विसृज्य। यथा विवृद्धं वायुवशेन शोचे- त्क्षेमं मुमुक्षुः शिशिरव्यपाये ॥ 5-26-10 (32464) प्राप्तैश्वर्यो धृतराष्ट्रोऽद्य राजा लालप्यते सञ्जय कस्य हेतोः । प्रगृह्य दुर्बुद्धिमनार्जवे रतं पुत्रं मन्दं मूढममन्त्रिणं तु ॥ 5-26-11 (32465) अनाप्तवच्चाप्ततमस्य वाचः सुयोधनो विदुरस्यावमत्य। सुतस्य राजा धृतराष्ट्रः प्रियैषी संबुध्यमानो विशतेऽधर्ममेव ॥ 5-26-12 (32466) मेधाविनं ह्यर्थकामं कुरूणां बहुश्रुतं वाग्मिनं शीलवन्तम् । स तं राजा धृतराष्ट्रः कुरुभ्यो न सस्मार विदुरं पुत्रकाम्यात् ॥ 5-26-13 (32467) मानघ्नस्यासौ मानकामस्य चेर्षोः संरम्भिणश्चार्थधर्मातिगस्य। दुर्भाषिणो मन्युवशानुगस्य कामात्मनो दौर्हृदैर्भावितस्य ॥ 5-26-14 (32468) अनेयस्याश्रेयसो दीर्घमन्यो- र्मित्रद्रुहः सञ्जय पापबुद्धेः। सुतस्य राजा धृतराष्ट्रः प्रियैषी प्रपश्यमानः प्राजहाद्धर्मकामौ ॥ 5-26-15 (32469) तदैव मे सञ्जय दीव्यतोऽभू- न्मतिः कुरूणामागतः स्यादभावः । काव्यां वाचं विदुरो भाषमाणो न विन्दते यद्धार्तराष्ट्रात्प्रशंसाम् ॥ 5-26-16 (32470) क्षत्तुर्यदा नान्ववर्तन्त बुद्धिं कृच्छ्रं कुरून्सूत तदाऽभ्याजगाम। यावत्प्रज्ञामन्ववर्तन्त तस्य तावत्तेषां राष्ट्रवृद्धिर्बभूव ॥ 5-26-17 (32471) तदर्थलुब्धस्य निबोध मेऽद्य ये मन्त्रिणो धार्तराष्ट्रस्य सूत। दुःशासनः शकुनिः सूतपुत्रो गावल्गणे पश्य संमोहमस्य ॥ 5-26-18 (32472) सोऽहं न पश्यामि परीक्षमाणः कथं स्वस्ति स्यात्कुरुसृञ्जयानाम् । आत्तैश्वर्यो धृतराष्ट्रः परेभ्यः प्रव्राजिते विदुरे दीर्घदृष्टौ ॥ 5-26-19 (32473) आशंसते वै धृतराष्ट्रः सपुत्रो महाराज्यमसपत्नं पृथिव्याम्। तस्मिञ्शमः केवलं नोपलभ्यः सर्वं स्वकं मद्गते मन्यतेऽर्थम् ॥ 5-26-20 (32474) यत्तत्कर्णो मन्यते पारणीयं युद्धे गृहीतायुधमर्जुनं वै । आसंश्च युद्धानि पुरा महान्ति कथं कर्णो नाभवद्द्वीप एषाम् ॥ 5-26-21 (32475) कर्णश्च जानाति सुयोधनश्च द्रोणश्च जानाति पितामहश्च। अन्ये च ये कुग्वस्तत्र सन्ति यथाऽर्जुनान्नाम्त्यपरो धनुर्धरः ॥ 5-26-22 (32476) जानन्त्येतन्कुरवः सर्व एव ये चाप्यन्ये भूमिपालाः समेताः। दुर्योधने राज्यमिहाभवद्यथा अरिन्दमे फाल्गुनेऽविद्यमाने ॥ 5-26-23 (32477) तेनानुबन्धं मन्यते धार्तराष्ट्रः शक्यं हर्तुं पाण्डवानां ममत्वम् । किरीटिना तालमात्रायुधेन तद्वेदिना संयुगं तत्र गत्वा ॥ 5-26-24 (32478) गाण्डीवविष्फारितशब्दमात्रं श्रुत्वैव ते धार्तराष्ट्रा म्रियन्ते। क्रुद्धं न चेदीक्षते भीमसेनं सुयोधनो मन्यते सिद्धमर्थम् ॥ 5-26-25 (32479) इन्द्रोऽप्येतन्नोत्सहेत्तात हर्तु- मैश्वर्यं नो जीवति भीमसेने। धनञ्जये नकुले चैव सूत तथा वीरे सहदेवेऽसहिष्णौ ॥ 5-26-26 (32480) सचेदेतां प्रतिपद्येत बुद्धिं वृद्धो राजा सह पुत्रेण सूत। एवं रणे पाण्डवकोपदग्धा न नश्येयुः सञ्जय धार्तराष्ट्राः ॥ 5-26-27 (32481) जानामि त्वं क्लेशमस्मासु वृत्तं त्वां पूजयन्मञ्जयाहं क्षमेयम्। वच्चास्माकं कौरवैर्भृतपूर्वं या नो वृत्तिधार्तराष्ट्रे तदाऽऽसीत् ॥ 5-26-28 (32482) अद्यापि सा तत्र तथैव वर्ततां यान्ति गमिष्यामि यथा न्वमात्थ । द्वन्द्राप्रव्ये भवतु ममैव राज्यं सूयोधनो यच्छतु भाग्नाग्र्यः ॥ ॥ 5-26-29 (32483) इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि षड्विंशोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes

5-26-3 अहीनं अनपगतम् ॥ 3 ॥ 5-26-6 उक्तमर्थं प्रकृते योजयति संपश्येति। अस्माभिरित्यत्र धार्तराष्ट्रान् अन्तर्भाव्याह । पञ्चाधिकेन पुत्रशतेन सह धृतराष्ट्रस्य भोगं महान्तं पश्य। अथापि कृत्स्नं स्वस्यैव भवत्विति बुद्ध्याऽस्मान् राज्याद्दूरीकृत्य ततो भोगात् तृप्तिं न लभत इति भावः ॥ 6 ॥ 5-26-7 पितृव्यनिन्दादोषाद्भीतः पुनराह नाश्रेयानिति। यः पुण्यवत्तरः स विग्रहाणामीश्वरो भवति परैः सह विरोधं कृत्वा स्वोत्कर्षं करोति। अन्यस्तु तेनैव नश्यति। अतः स पुण्यवत्तर एव। अस्मद्दोषात्तु वयं वने दुःखमनुभवामो नतु परापराधेनेति भावः । प्रावारान् दिव्यवासांसि संविवस्ते परिधत्ते। अन्यधा अश्रेयांश्चेद्राजा तर्हि अस्मान् कुरुभ्यः कथं संप्रणुदेत् दूरीकुर्यात्। शत्रूणां राज्याद्भ्रंशनं हि पुण्यवतामेव कर्म नाश्रेयसामिति भावः ॥ 7 ॥ 5-26-8 अत्रेति यद्यप्येवं तथापि अन्तर्दाहकरोऽयं कामः अबुधस्य दुर्योधनादेरेव उचितो न बुधस्यास्मदादेरित्यर्थः। शरीरे शरीरमध्ये स्थितं हृदयं दुनोति खेदयति ॥ 8 ॥ 5-26-9 अबुधत्वमेवाह स्वयमिति। विषमस्थः संकटस्थः सन् परेषु कर्णादिषु आत्मनो वृत्तं अशक्तत्वं तथा परेषां कर्णादीनामपि स दुर्योधनोऽभ्युपैति ॥ 9 ॥ 5-26-10 गम्भीरकक्षे बहुतृणे गहने वने। क्षेमं शोचेत् मम सुखं नास्तीति शोकं कुर्यात्। मुमुक्षुः तस्माद्दाहादात्मानं मोचयितुमिच्छुः । शिशिरव्यापाये वसन्ते। तत्रापि निदाघकाले दाहकाले मध्याह्ने ॥ 10 ॥ 5-26-11 लालप्यते दीनवद्भाषते। मन्दं अभाग्यम् ॥ 5-26-12 विदुरस्य वाचोऽवमत्य सुतस्य प्रियैषी अधर्ममेव संविशते आश्रयते ॥ 5-26-13 कुरुभ्यः कुरूणां हितार्थम्। न सस्मार नादृतवान्। पुत्रकाम्यात् पुत्रलोभात् ॥13 ॥ 5-26-14 असौ राजा सुतस्य प्रियैषी धर्मकामौ प्राजहात् त्यक्तवानिति द्वयोः संबन्धः । ईर्षोः परोत्कर्षासहिष्णोः । संरम्भिणः क्रोधिनः मन्युवशानुगस्य दैन्यभाजां कर्णादीनामनुगस्य। दौर्हृदैः पापैः भावितस्य पूजितस्य ॥ 14 ॥ 5-26-15 अनेयस्य अशिक्षणीयस्य। अश्रेय सः अभाग्यस्य प्रपश्यमानः पश्यन्नपि ॥ 15 ॥ 5-26-20 तस्मिन् लुब्धे शमः न उपलभ्यः यः मद्गते मम वनंप्रति गमने सति सर्वं स्वकमेवार्थं मन्यते इति योज्यम् ॥ 20 ॥ 5-26-21 पारणीयं जेतुं शक्यम्। युद्धानि गोग्रहृदौ आसन्। द्वीपो द्वीपवत् युद्धप्रवाहेण उह्यमानस्याश्रयः ॥ 21 ॥ 5-26-24 अनुबन्धं बध्नातीति बन्धो राज्यादिः तमनुमूल्य वर्तमानं पाण्डवानां ममत्वं धार्तराष्ट्रो हर्तुं शक्यमन्यते। किंकृत्वा । तेन किरीटिना सह तत्र राज्ये निमित्ते सति संयुगं संग्रामं गत्वा प्राप्य । तालो हस्तचतुष्टयं तद्वेदिना धनुर्विद्यावेदिना ॥ 24 ॥ 5-26-27 एतां बुद्धिं राज्यस्य अप्रदाने नाशोऽस्तीत्येवंरूपाम् ॥ 27 ॥ 5-26-28 भूतपूर्वं भीमबन्धनजतुगृहदाहादि ॥ 28 ॥ 5-26- 5-26- 5-26- 5-26- 5-26-

Comments

Popular posts from this blog

कुंडलिनी ऊर्जा और सूक्ष्म नाड़ियाँ – सुषुम्ना, इडा और पिंगला

॥ दक्षिणामूर्ति स्तोत्रं ॥

॥ भक्तिवर्धिनी ॥