उद्योगपर्व - अध्याय 029

 

॥ श्रीः ॥

5.29. अध्यायः 029

Mahabharata - Udyoga Parva - Chapter Topics

श्रीकृष्णेन स्वस्य कुरुपाण्डेषु तुल्यवृत्तित्वकथनपूर्वकं कर्मणामवश्यानुष्ठेयत्वसमर्थनम् ॥ 1 ॥ तथा सञ्जयंप्रति दुर्योधनादिकृत्यनयस्मारणपूर्वकं स्वस्य सन्ध्यर्थं तत्रागमनकथनम् ॥ 2 ॥ तथा पाण्डवानां शमाशमान्यतरपक्षानुसारित्वकथनपूर्वकं धृतराष्ट्रंप्रति यथाभिलषितकरणकथनचोदनम् ॥ 3 ॥

Mahabharata - Udyoga Parva - Chapter Text

5-29-0 (32527) वासुदेव उवाच। 5-29-0x (3430) अविनाशं सञ्जय पाण्डवाना- मिच्छाम्यहं भूतिमेषां प्रियं च। तथा राज्ञो धृतराष्ट्रस्य सूत समाशंसे बहुपुत्रस्य वृद्धिम् ॥ 5-29-1 (32528) कामो हि मे सञ्जय नित्यमेव नान्यद्ब्रूयां तान्प्रति शाम्यतेति। राज्ञश्च हि प्रियमेतच्छृणोमि मन्ये चैतत्पाण्डवानां समक्षम् ॥ 5-29-2 (32529) सुदुष्करस्तत्र शमो हि नूनं प्रदर्शितः सञ्जय पाण्डवेन। यस्मिन्गृद्धो धृतराष्ट्रः सपुत्रः कस्मादेषां कलहो नावमूर्च्छेत् ॥ 5-29-3 (32530) न त्वं धर्मं विचरं सञ्जयेह मत्तश्च जानामि युधिष्ठिराच्च अथो कस्मात्सज्जय पाण्डवस्य उत्साहिनः पूरयतः स्वकर्म ॥ 5-29-4 (32531) यथाख्यातमावमतः कुटुम्बे पुरा कस्मान्साधुविलोपमात्थ। अस्मिन्विधौ वर्तमाने यथाव- दुच्चावचा मतयो ब्राह्मणानाम् ॥ 5-29-5 (32532) कर्मणाऽऽहुः सिद्धिमेके परत्र हिन्वा कर्म विद्यया सिद्धिमेके। नाभुञ्जानो भक्ष्यभोज्यस्य तृप्ये- द्विद्वानपीह विहितं ब्राह्मणानाम् ॥ 5-29-6 (32533) या वै विद्याः साधयन्तीह कर्म तासां फलं विद्यते नेतरासाम्। तत्रेह वै दृष्टफलं तु कर्म पीत्वोदकं शाम्यति तृष्णयाऽऽर्तः ॥ 5-29-7 (32534) सोऽयं विधिर्विहितः कर्मणैव संवर्तते सञ्जय तत्र कर्म। तत्र योऽन्यत्कर्मणः साधु मन्ये- न्मोघं तस्यालपितं दुर्बलस्य ॥ 5-29-8 (32535) कर्मणाऽमी भान्ति देवाः परत्र कर्मणैवेह प्लवते मातरिश्वा। अहोरात्रे विदधत्कर्मणैव अतन्द्रितो नित्यमुदेति सूर्यः ॥ 5-29-9 (32536) मासार्धमासानथ नक्षत्रयोगा- नतन्द्रितश्चन्द्रमाश्चाभ्युपैति। अतन्द्रितो दहते जातवेदाः समिद्ध्यमानः कर्म कुर्वन्प्रजाभ्यः ॥ 5-29-10 (32537) अतन्द्रिता भारमिमं महान्तं बिभर्ति देवी पृथिवी वलेन। अतन्द्रिताः शीघ्रसपो वहन्ति सन्तर्पयन्त्यः सर्वभूतानि नद्यः ॥ 5-29-11 (32538) अतन्द्रितो वर्षति भूरितेजाः सन्नादयन्नन्तरिक्षं दिशश्च। अतन्द्रितो ब्रह्मचर्यं चचार श्रेष्ठत्वमिच्छन्बलभिद्देवतानाम् ॥ 5-29-12 (32539) हित्वा सुखं मनसश्च प्रियाणि तेन शक्रः कर्मणा श्रैष्ठ्यमाप। सत्यं धर्मं पालयन्नप्रमत्तो दमं तितिक्षां समतां प्रियं च ॥ 5-29-13 (32540) एतानि सर्वाण्युपसेवमानो यो देवराज्यं मघवान्प्राप मुख्यम्। बृहस्पतिर्ब्रह्मचर्यं चचार समीहितः संशिमात्मा यथावत् ॥ 5-29-14 (32541) हित्वा सुख प्रतिरुध्येन्द्रियाणि तेन देवानामगमद्गौरवं सः। तथा नक्षत्राणि कर्मणाऽमुत्र भान्ति रुद्रादित्या वसवोऽथापि विश्वे ॥ 5-29-15 (32542) यमो राजा वैश्रवणः कुबेरो गन्धर्वयक्षाप्सरसश्च सूत। ब्रह्मविद्यां ब्रह्मचर्यं क्रियां च निपेवमाणा ऋषयोऽमुत्र भान्ति ॥ 5-29-16 (32543) जानन्निमं सर्वलोकस्य धर्मं विप्रेन्द्राणां क्षत्रियाणां विशां च। स कस्मात्त्वं जानतां ज्ञानवान्सन् व्यायच्छसेक सञ्जय कौरवार्थे ॥ 5-29-17 (32544) आम्नायेषु नित्यसंयोगमस्य तथाऽश्वमेधे राजसूये च विद्धि। संयुज्यते धनुपा वर्मणा च हस्त्यश्वाद्यै रथशस्त्रैश्च भूयः ॥ 5-29-18 (32545) ते चेदिमे कौरवाणाम्रुपाय- मवगच्छेयुवधेनैव पार्थाः। धर्मत्राणं पुण्यमेषां कृतं स्या- दार्ये वृत्ते भीमसेनं निगृह्य ॥ 5-29-19 (32546) ते चेत्पित्र्ये कर्मणि वर्तमाना आपद्येरन्दिष्टवशेन मृत्युम्। यथाशक्त्यापूरयन्तः स्वकर्म तदप्येषां निधनं स्यात्प्रशस्तम् ॥ 5-29-20 (32547) उताहो त्वं मन्यसे शाम्यमेव राज्ञां युद्धे वर्तते धर्मतन्त्रम्। अयुद्धे वा वर्तते धर्मतन्त्रं तथैव ते वाचमिमां श्रृणोमि ॥ 5-29-21 (32548) चातुर्वर्ण्यस्य प्रथमं संविभाग- मवेक्ष्य त्वं सञ्जय स्वं च कर्म। निशम्याथो पाण्डवानां च कर्म प्रशंस वा निन्द वा या मतिस्ते॥ 5-29-22 (32549) अधीयीत ब्राह्मणो वै यजेत दद्यादीयात्तीर्थमुख्यानि चैव। अध्याप्रयेद्याजयेच्चापि याज्यान् प्रतिग्रहान्वा विहितान्प्रतीच्छेत् ॥ 5-29-23 (32550) ` अधीयीत क्षत्रियोऽथो यजेत दद्याद्धनं न तु याचेत किंचित्। न याजयेन्न तु चाध्यापयीत एवं स्मृतः क्षत्रधर्मः पुराणः ॥' 5-29-24 (32551) तथा राजन्यो रक्षणं वै प्रजानां कृत्वा धर्मेणाप्रमत्तोऽथ दत्त्वा। यज्ञैदिष्ट्वा सर्ववेदानधीत्य दारान्कृवा पुण्यकृदावसेद्गृहान् ॥ 5-29-25 (32552) स धर्मात्मा धर्ममधीत्य पुण्यं यदृच्छया व्रजति ब्रह्मलोकम्। वैश्योऽधीत्य कृषिगोरक्षपण्यै- र्वित्तं चिन्वन्पालयन्नप्रमत्तः ॥ 5-29-26 (32553) प्रियं कुर्वन्ब्राह्मणक्षत्रियाणां धर्मशीलः पुण्यकृदावसेद्गृहान्। परिचर्या वन्दनं ब्राह्मणानां नाधीयीत प्रतिषिद्धोऽस्य यज्ञः । नित्योत्थितो भूतयेऽतन्द्रितः स्या- देवं स्मृतः शूद्रधर्मः पुराणः ॥ 5-29-27 (32554) एतान्राजा पालयन्नप्रमत्तो नियोजयन्सर्ववर्णान्स्वधर्मे। अकामात्मा समवृत्तिः प्रजासु नाधार्मिकाननुरुध्येत कामात् ॥ 5-29-28 (32555) श्रेयांस्तस्माद्यदि विद्येत कश्चि- दभिज्ञातः सर्वधर्मोपपन्नः । स तं द्रष्टुमनुशिष्यन्प्रजानां न चैतद्बुध्येदिति तस्मिन्नसाधुः ॥ 5-29-29 (32556) यदा गृध्येत्परभूतौ नृशंसो विधिप्रकोपाद्बलमाददानः। ततो राज्ञामभवद्युद्धमेत- त्तत्र जातं वर्म शस्त्रं धनुश्च। इन्द्रेणैतद्दस्युवधाय कर्म उत्पादितं वर्म शस्त्रं धनुश्च ॥ 5-29-30 (32557) तत्र पुण्यं दस्युवधेन लभ्यते सोऽयं दोषः कुरुभिस्तीव्ररूपः । अधर्मज्ञैर्धर्ममबुध्यमानैः प्रादुर्भूतः सञ्जय साधु तन्न ॥ 5-29-31 (32558) तत्र राजा धृतराष्ट्रः सपुत्रो धर्म्यं हरेत्पाण्डवानामकस्मात्। नावेक्षन्ते राजधर्मं पुराणं तदन्वयाः कुरवः सर्व एव ॥ 5-29-32 (32559) स्तेनो हरेद्यत्र धनं ह्यदृष्टः प्रसह्य वा यत्र हरेत दृष्टः । उभौ गर्ह्यौ भवतः सञ्जयैतौ किं वै पृथत्कं धृतराष्ट्रस्य पुत्रे ॥ 5-29-33 (32560) सोऽयं लोभान्मन्यते धर्ममेतं यमिच्छति क्रोधवशानुगामी। भागः पुनः पाण्डवानां निविष्ट- स्तं नः कस्मादाददीरन्परे वै ॥ 5-29-34 (32561) अस्मिन्पदे युध्यतां नो वधोऽपि श्लाघ्यः पित्र्यं पपराज्याद्विशिष्टम्। एतान्धर्मान्कौरवाणां पुराणा- नाचक्षीथाः सञ्जय राजमध्ये ॥ 5-29-35 (32562) एते मदान्मृत्युवशाभिपन्नाः समानीता धार्तराष्ट्रेण मूढाः। इदं पुनः कर्म पापीय एव सभामध्ये पश्य वत्तं कुरूणाम् ॥ 5-29-36 (32563) प्रियं भार्यां द्रौपदीं पाण्डवानां यशस्विनीं शीलवृत्तोपपन्नाम्। यदुपैक्षन्त कुरवो भीष्ममुख्याः कामानिगेनोपरुद्धां व्रजन्तीम् ॥ 5-29-37 (32564) तां चेत्तदा ते सकुमारवृद्धा अवारयिष्यन्कुरवः समेताः । मम प्रियं धृतराष्ट्रोऽकरिष्यत् पुत्राणां च कृतमस्याभविष्यत् ॥ 5-29-38 (32565) दुःशासनः प्रतिलोम्यान्निनाय सभामध्ये श्वशुराणां च कृष्णाम्। सा तत्र नीता करुणं व्यपेक्ष्य नान्यं क्षत्तुर्नाथमवाप किंचित् ॥ 5-29-39 (32566) कार्पण्यादेव सहितास्तत्र भूपा नाशक्नुवन्प्रतिवक्तुं सभायाम्। एकः क्षत्ता धर्म्यमर्थं ब्रुवाणो धर्मबुद्ध्या प्रत्युवाचाल्पबुद्धिम् ॥ 5-29-40 (32567) अबुद्ध्वा त्वं धर्ममेतं सभाया- अथेच्छसे पाण्डवस्योपदेष्टुम् । कृष्णा त्वेतत्कर्म चकार शुद्धं सुदुष्करं तत्र सभां समेत्य ॥ 5-29-41 (32568) येन कृच्छ्रात्पाण्डवानुज्जहार तथाऽऽत्मानं नौरिव सागरौघात्। यत्राब्रवीत्सूतपुत्रः सभायां कृष्णां स्थितां श्वशुराणां समीपे ॥ 5-29-42 (32569) न ते गतिर्विद्यते याज्ञसेनि प्रपद्येथा धार्तराष्ट्रस्य वेश्म। पराजितास्ते पतयो न सन्ति पतिं चान्यं भामिनि त्वं वृणीष्व ॥ 5-29-43 (32570) यो बीभत्सोर्हृदये प्रोत आसी- दस्थि छिन्दन्मर्मघाती सुघोरः । कर्णाच्छरो वाङ्भयस्तिग्मतेजाः प्रतिष्ठितो हृदये फाल्गुनस्य ॥ 5-29-44 (32571) कृष्णाजिनानि परिधित्समानान् दुःशासनः कटुकान्यभ्यभाषत्। एते सर्वे षण्डतिला विनष्टाः क्षयं गता नरकं दीर्घकालम् ॥ 5-29-45 (32572) गान्धारराजः शकुनिर्निकृत्या यदब्रवीद्द्यूतकाले स पार्थम्। पराजितो नकुलः किं तवास्ति कृष्णया त्वं दीव्य वै याज्ञसेन्या। जानासि त्वं सञ्जय सर्वमेतत् द्यूते वाक्यं गर्ह्यमेवं यथोक्तम् ॥ 5-29-46 (32573) स्वयं त्वहं प्रार्थये तत्र गन्तुं समाधातुं कार्यमेतद्विपन्नम् । ` जानासि त्वं धार्तराष्ट्रस्य मोहं दुरात्मनः पापवशानुगस्य ' ॥ 5-29-47 (32574) अहापयित्वा यदि पाण्डवार्थं शमं कुरूणामपि चेच्छकेयम्। पुण्यं च मे स्याच्चरितं महोदयं मुच्येरंश्च कुरवो मृत्युपाशात् ॥ 5-29-48 (32575) अपि मे वाचं भाषमाणस्य काव्यां धर्मारामामर्थवतीमहिंस्राम् । अवेक्षेरन्धार्तराष्ट्राः समक्षं मां च प्राप्तं कुरवः पूजयेयुः ॥ 5-29-49 (32576) अतोऽन्यथा रथिना फाल्गुनेन भीमेन चैवाहवदंशितेन। बलोत्सिक्तान्धार्तराष्ट्रांश्च विद्धि प्रदह्यमानान्कर्मणा स्वेन पापान् ॥ 5-29-50 (32577) पराजितान्पाण्डवेयांस्तु वाचो रौद्रा रूक्षा भाषते धार्तराष्ट्रः । गदाहस्तो भीमसेनोऽप्रमत्तो दुर्योधनं स्मारयिता हि काले ॥ 5-29-51 (32578) सुयोधनो मन्युमयो महाद्रुमः स्कन्धः कर्णः शकुनिस्तस्य शाखाः । दुःशासनः पुष्कफले समृद्धे मूलं राजा धृतराष्ट्रोऽमनीषी ॥ 5-29-52 (32579) युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः । माद्रीपुत्रौ पुष्पफले समृद्धे मूलं त्वहं ब्रह्म च ब्राह्मणाश्च ॥ 5-29-53 (32580) ` वनं राजा धृतराष्ट्रः सपुत्रः सिंहा वने सञ्जय पाण्डवेयाः। सिंहाभिगुप्तं न वनं विनश्येत् सिंहो न नश्येत वनाभिगुप्तः ॥ 5-29-54 (32581) निर्वनो वध्यते सिंहो निःसिंहं वध्यते वनम्। तस्मात्सिंहो वनं रक्षेद्वनं सिंहं च पालयेत् ॥' 5-29-55 (32582) वनं राजा धृतराष्ट्रः वने व्याघ्राश्च पाण्डवाः। मा वनं छिन्धि सव्याघ्रं व्याघ्रा नेशुर्वनं विना॥ 5-29-56 (32583) निर्वनो वध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम्। तस्माद्व्याघ्रो वनं रक्षेद्वयं व्याघ्रं च पालयेत् ॥ 5-29-57 (32584) लताधर्मा धार्तराष्ट्राः सालाः सञ्जय पाण्डवाः। न लता वर्धते जातु महाद्रुममनाश्रिता ॥ 5-29-58 (32585) स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिन्दमाः। यत्कृत्यं धृतराष्ट्रस्य तत्करोतु नराधिपः ॥ 5-29-59 (32586) स्थिताः शमे महात्मानः पाण्डवा धर्मचारिणः। योधाः समर्थास्तद्विद्वन्नाचक्षीथा यथातथम् ॥ ॥ 5-29-60 (32587) इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि एकोनत्रिंशोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes

5-29-2 शाम्यतेति वचनादन्यत्तान्प्रति न ब्रूयाम् । पाण्डवानां समक्षं राज्ञो युधिष्ठिराच्च एतदेव शृणोमि। अहं च एतन्मन्ये मानयामि ॥ 2 ॥ 5-29-3 तत्र राज्ये निमित्ते। गृद्धः लिप्सावान् । एवं सति एषां कौरवाणां कस्माद्धेतोः कलहः नावमूर्च्छेत् ॥ 3 ॥ 5-29-4 विचरं विचलितम्। पूरयतः पालयतः ॥ 4 ॥ 5-29-5 यथाख्यातं प्रसिद्धिमनतिक्रम्य आवसतः अधितिष्टतः साधुविलोपं धर्मलोपं युधिष्ठिरे कस्माद्धेतोः आत्थ उक्तवान् त्वम्। अस्मिन्विधौ ॥ 5 ॥ 5-29-17 व्यायच्छसे निग्रहं करोषि ॥ 17 ॥ 5-29-18 विद्या धर्मः शौर्यं च युधिष्ठिरे पुष्कलमस्तीति नायमन्येन शिक्षणीयो जेतुं वा शक्य इत्यर्थः ॥ 18 ॥ 5-29-19 कौरवाणां अवधेन उपायम्। राज्यप्राप्ताविति शेषः। एषां एतैः। भीमसेनं आर्ये वृत्ते अहिंसायां निगृह्य पुण्यमेव कृतं स्यात् ॥ 19 ॥ 5-29-21 शाम्यमेव शमः कार्यएवेति मन्यसे तर्हि धर्ममन्त्रं धर्मानुष्ठानं युद्धपक्षेऽस्ति उत अयुद्धपक्षे । तयोर्मध्ये यदेव वक्ष्यसि तथैव ते वाचं श्रृणोमि करिष्यामीत्यर्थः ॥ 21 ॥ 5-29-26 सः क्षत्रियः अधीत्य प्राप्य ॥ 26 ॥ 5-29-29 तस्मात् राज्ञः श्रेयान् प्रशस्ततरः अभिज्ञातः ज्ञानतः धर्मतश्च यदि कश्चिदस्ति स तं युधिष्ठिरं प्रजानां कर्मणि षष्ठी। प्रजाः द्रष्टुं राज्यं प्राप्तुमित्यर्थः। अनुशिष्यन् अनुशासितुमिच्छत् एतन्मदुक्तं धर्मजातं युधिष्ठिरेऽस्तीति बुध्येत्। नच तस्मिन्नसाधुः युधिष्ठिरेऽसाधुरधर्मो न चास्तीत्यपि बुध्येत् ॥ 29 ॥ 5-29-30 परभूतौ परैश्वर्ये नूशंसश्चोरकल्पो राजा विधिप्रकोषात् दैवप्रातकूल्यात् गृद्ध्येत्। ततो हेतोः राज्ञां परस्परं युद्धं समभवत् । कर्म युद्धम्। वर्म कवचम्। शस्त्रं खङ्गादि धनुश्चेति॥ 30 ॥ 5-29-31 कुरुभिर्निमित्तभूतैरयं दोषः वञ्जनारूपः प्रादुर्भूतः ॥ 31 ॥ 5-29-32 धर्म्यं धर्मादागतं पित्र्यं राज्यम्। तदन्वयास्तदनुसारिणः ॥ 32 ॥ 5-29-33 पृथत्क्वं स्तेनादन्यत्वम् ॥ 33 ॥ 5-29-34 एतं छलेन राज्यापहारम्। निविष्टः वनवासादूर्ध्वं राज्यं ग्राह्यमिति कौरवेषु न्यासरूपेण स्थितः तं भागं नः अस्माकं परे कस्मात् आददीरन् गृहीतवन्तः ॥ 34 ॥ 5-29-35 पदे पदनीये अवश्यग्राह्ये भागे निमित्ते ॥ 35 ॥ 5-29-37 कामानुगेन रजसा। उपरुद्धां गृहकर्मतो निरुद्धाम् ॥ 37 ॥ 5-29-39 प्रातिलोम्यात् अक्रमेण ॥ 39 ॥ 5-29-40 कार्पण्यात् दैन्यात् ॥ 40 ॥ 5-29-41 पाण्डवस्य धर्मं उपदेष्टुं इच्छसे ॥ 41 ॥ 5-29-47 विपन्नं नष्टं समाधातं समीकर्तुम् ॥ 47 ॥ 5-29-48 शकेयं शक्तश्चेत्स्याम् ॥ 48 ॥ 5-29-49 काव्यां शोक्रीम् ॥ 49 ॥ 5-29-51 रौद्राः मर्मच्छिदः। रूक्षाः निःस्नेहाः। भाषते द्यूतावसानेऽभाषत ॥ 51 ॥ 5-29-53 ब्रह्म वेदः ॥ 53 ॥

Comments

Popular posts from this blog

कुंडलिनी ऊर्जा और सूक्ष्म नाड़ियाँ – सुषुम्ना, इडा और पिंगला

॥ दक्षिणामूर्ति स्तोत्रं ॥

॥ भक्तिवर्धिनी ॥