उद्योगपर्व - अध्याय 030

 

॥ श्रीः ॥

5.30. अध्यायः 030

Mahabharata - Udyoga Parva - Chapter Topics

सञ्जयेन गमनाय युधिष्ठिराद्यामन्त्रणम् ॥ 1 ॥ युधिष्ठिरेण सञ्जयंप्रति आभीष्मं आखञ्जकुब्जं सर्वेषु यथायोग्यं वन्दनादिपूर्वकं स्वस्य कुशलनिवेदनचोदनम् ॥ 2 ॥ तथा दुर्योधनंप्रति सन्धिविग्रहान्यतरपक्षस्वीकरणाभ्यनुज्ञानकथनचोदनम् ॥ 3 ॥

Mahabharata - Udyoga Parva - Chapter Text

5-30-0 (32588) सञ्जय उवाच। 5-30-0x (3431) आमन्त्रये त्वां नरदेवदेव गच्छाम्यहं पाण्डव स्वस्ति तेऽस्तु। कच्चिन्न वाचा वृजिनं हि किंचि- दुच्चारितं मे मनसोऽभिषङ्गात् ॥ 5-30-1 (32589) जनार्दनं भीमसेनार्जुनौ च माद्रीसुतौ सात्यकिं चेकितानम् । आमन्त्र्य गच्छामि शिवं सुखं वः सौम्येन मां पश्यत चक्षुषा नृपाः ॥ 5-30-2 (32590) युधिष्ठिर उवाच। 5-30-3x (3432) अनुज्ञातः सञ्जय स्वस्ति गच्छ न नः स्मरस्यप्रियं जातु विद्वन्। विद्मश्च त्वां ते च वयं च सर्वे शुद्धात्मानं मध्यगतं सभास्थम् ॥ 5-30-3 (32591) आप्तो दूतः सञ्जय सुप्रियोऽसि कल्याणवाक् शीलवांस्तृप्तिमांश्च। न मुह्येस्त्वं सञ्जय जातु मत्या न च क्रुद्ध्येरुच्यमानोऽपि तत्त्वम् ॥ 5-30-4 (32592) न मर्मगां जातु वक्ताऽसि रूक्षां नोपश्रुतिं कटुकां नोति शुष्काम्। धर्मारामामर्थवतीमहिंस्रा- मेतां वाचं तव जानीम सूत ॥ 5-30-5 (32593) त्वमेव नः प्रियतमोऽसि दूत इहागच्छेद्विदुरो वा द्वितीयः। अभीक्ष्णदृष्टोऽसि पुरातनस्त्वं धनञ्जयस्यात्मसमः सखाऽसि ॥ 5-30-6 (32594) इतो गत्वा सञ्जय क्षिप्रमेव उपातिष्ठेथा ब्राह्मणान्ये तदर्हाः। विशुद्धवीर्याश्चरणोपपन्नाः कुले जाताः सर्वधर्मापपन्नाः ॥ 5-30-7 (32595) स्वाध्यायिनो ब्राह्मणा भिक्षवश्च तपस्विनो ये च नित्या वनेषु । अभिवाद्य तान्मद्वचनेन वृद्धां- स्तथैव तान्कुशलं तात पृच्छेः ॥ 5-30-8 (32596) पुरोहितं धृतराष्ट्रस्य राज्ञ- स्तथाचार्यानृत्विजो ये च तस्य। तांश्चैवत्वं सहितान्वै यथावत् सङ्गच्छेथाः कुशलेनैव सूत ॥ 5-30-9 (32597) अश्रोत्रिया ये च वसन्ति वृद्धा मनस्विनः शीलबलोपपन्नाः । आशंसन्तोऽस्माकमनुस्मरन्तो यथाशक्ति धर्ममात्रां चरन्तः ॥ 5-30-10 (32598) श्लाघस्व मां कुशलिनं स्म तेभ्यो ह्यनामयं तात पृच्छेर्जघन्यम्। ये जीव्ति व्यवहारेण राष्ट्रे पशूंश्च ये पालयन्तो वसन्ति। ` कृषीवला बिभ्रति ये च लोकं तेषां सर्वषां कुशलं स्म पृच्छेः ॥' 5-30-11 (32599) आचार्य इष्टो नयगो विधेयो वेदानभीप्सन्ब्रह्मचर्यं चचार। योऽस्त्रं चतुष्पात्पुनरेव चक्रे द्रोणः प्रसन्नोऽभिवाद्यस्त्वयासौ ॥ 5-30-12 (32600) अधीतविद्यश्चरणोपपन्नो योऽस्त्रं चतुष्पात्पुनरेव चक्रे। गन्धर्वपुत्रप्रतिमं तरस्विनं तमश्वत्थामानं कुशलं स्म पृच्छेः ॥ 5-30-13 (32601) शारद्वतस्यावसथं स्म गत्वा महारथस्यात्मविदां वरस्य। त्वं मामभीक्ष्णं परिकीर्तयन्वै कृपस्य पादौ सञ्जय पाणिना स्पृशेः ॥ 5-30-14 (32602) यस्मिन्शौर्यमानृशंस्यं तपश्च प्रज्ञा शीलं श्रुतरूपे धृतिश्च। पादौ गृहीत्वा कुरुसत्तमस्य भीष्मस्य मां तत्र निवेदयेथाः ॥ 5-30-15 (32603) प्रज्ञाचक्षुर्यः प्रणेता कुरूणां बहुश्रुतो वृद्धसेवी मनीषी। तस्मै राज्ञे स्थविरायाभिवाद्य आचक्षीथाः सञ्जय मामरोगम् ॥ 5-30-16 (32604) ज्येष्ठः पुत्रो धृतराष्ट्रस्य मन्दो मूर्खः शठः सञ्जय पापशीलः। यस्यापवादः पृथिवीं याति सर्वां सुयोधनं कुशलं तात पृच्छेः ॥ 5-30-17 (32605) भ्राता कनीयानपि तस्य मन्द- स्तथाशीलः सञ्जय सोपि शश्वत्। महेष्वासः शूरतमः कुरूणां दुःशासनः कुशलं तात वाच्यः ॥ 5-30-18 (32606) यस्य कामो वर्तते नित्यमेव नान्यः शमाद्भारतानामिति स्म। स बाह्लिकानामृषभो मनीषी पुनर्यथा माऽभिवदेत्प्रसन्नः ॥ 5-30-19 (32607) ` भूरिश्रवास्तात निपातयोधी महेष्वासो रथिनामुत्तमोऽग्र्यः । गत्वा स्म तं मद्वचनेन ब्रूयाः शल्यं तथा मद्वचनात्प्रतीतः ॥ 5-30-20 (32608) महेष्वासो रथिनामुत्तमोऽग्र्यः समः शलो रक्षिता पृष्ठमस्य। हीनिषेवो देविता यो मताक्षः सत्यव्रतः पुरुमित्रो जयश्च। ये प्रस्थानं तत्र मे नाभ्यनन्दं- स्तेषां सर्वेषां कुशलं तात पृच्छेः ॥' 5-30-21 (32609) गुणैरनेकैः प्रवरैश्च युक्तो विज्ञानवान्नैव च निष्ठुरो यः। स्नेहादमर्षं सहते सदैव स सोमदत्तः पूजनीयो मतो मे॥ 5-30-22 (32610) अर्हत्तमः कुरुषु सौमदत्तिः स नो भ्राता संजय मत्सखा च। महेष्वासो रथिनामुत्तमोऽर्हः सहामात्यः कुशलं तस्य पृच्छेः ॥ 5-30-23 (32611) ये चैवान्ये कुरुमुख्या युवानः पुत्राः पौत्रा भ्रातरश्चैव ये नः। यंयमेषां मन्यसे येन योग्यं तत्तत्प्रोच्यानामयं सूत वाच्याः ॥ 5-30-24 (32612) ये राजानः पाण्डवायोधनाय समानीता धार्तराष्ट्रेण केचित्। वशातयः साल्वकाः केकयाश्च तथाम्बष्ठा ये त्रिगर्ताश्च मुख्याः ॥ 5-30-25 (32613) प्राच्योदीच्या दाक्षिण्यात्याश्च शूरा- स्तथा प्रतीच्याः पार्वतीयाश्च सर्वे। अनृशंसाः शीलवृत्तोपुन्ना- स्तेषां सर्वेषां कुशलं सूत पृच्छेः ॥ 5-30-26 (32614) हस्त्यारोहा रथिनः सादिनश्च पदातयश्चार्यसङ्घा महान्तः। आख्याय मां कुशलिनं स्म नित्य- मनामयं परिपृच्छेः समग्रान् ॥ 5-30-27 (32615) तथा राज्ञो ह्यर्थयुक्तानमात्यान् दौवारिकान्ये च सेनां नयन्ति। आयव्ययं ये गमयन्ति नित्य- मर्थांश्च ये महतश्चिन्तयन्ति ॥ 5-30-28 (32616) वृन्दारकं कुरुमध्येष्वमूढं महाप्रज्ञं सर्वधर्मोपपन्नम् । न तस्य युद्धं रोचते वै कदाचि- द्वैश्यापुत्रं कुशलं तात पृच्छेः ॥ 5-30-29 (32617) निकर्तने देवने योऽद्वितीय- श्छन्नोपधः साधुदेवी मताक्षः। यो दुर्जयो देवरथेन सङ्ख्ये स चित्रसेनः कुशलं तात वाच्यः ॥ 5-30-30 (32618) गान्धारराजः शकुनिः पार्वतीयो निकर्तने योऽद्वितीयोऽक्षदेवी। मानं कुर्वन्धार्तराष्ट्रस्य सूत मिथ्याबुद्धेः कुशलं तात पृच्छेः ॥ 5-30-31 (32619) यः पाण्डवानेकरथेन वीरः समुत्सहत्यप्रधृप्यान्विजेतुम् । यो मुह्यतां मोहयिताऽद्वितीयो वैकर्तनः कुशलं तस्य पृच्छेः ॥ 5-30-32 (32620) स एव भक्तः स गुरुः स भर्ता स वै पिता स च माता सुहृच्च। अगाधबुद्धिर्विदुरो दीर्घदर्शी स नो मन्त्री कुशलं तं स्म पृच्छेः ॥ 5-30-33 (32621) वृद्धाः स्त्रियो याश्च गुणोपपन्ना ज्ञायन्ते नः सञ्जय मातरस्ताः। ताभिः सर्वाभिः सहिताभिः समेत्य स्त्रीभिः सवृद्धाभिरभिवादं वदेथाः ॥ 5-30-34 (32622) कच्चित्पुत्रा जीवपुत्राः सुसम्य- ग्वर्तन्ते वो वृत्तिमनृशंसरूपाः । इति स्मोत्का सञ्जय ब्रूहि पश्चा- दजातशत्रुः कुशली सपुत्रः ॥ 5-30-35 (32623) राज्ञो भार्याः सञ्जय वेत्थ तत्र तासां सर्वासां कुशलं तात पृच्छेः । सुसंगुप्ताः सुरभयोऽनवद्याः कच्चिद्गृहानावसथाप्रमत्ताः ॥ 5-30-36 (32624) कच्चिद्वृत्तिं श्वशुरेषु भद्राः कल्याणीं वर्तध्वमनृशंसरूपाम्। यथा च वः स्युः पतयोऽनुकूला- स्तथा वृत्तिमात्मनः स्थापयध्वम् ॥ 5-30-37 (32625) या नः स्नुषाः सञ्जय वेत्थ तत्र प्राप्ताः कुलेभ्यश्च गुणोपपन्नाः। प्रजावत्यो ब्रूहि समेत्य ताश्च युधिष्ठिरो वोऽभ्यवदत्प्रसन्नः ॥ 5-30-38 (32626) कन्याः स्वजेथाः सदनेषु सञ्जय अनामयं मद्वचनेन पृष्ट्वा। कल्याणा वः सन्तु पतयोऽनुकूला यूयं पतीनां भवतानुकूलाः ॥ 5-30-39 (32627) अलङ्कृता वस्त्रवत्यः सुगन्धा अबीभत्साः सुखिता भोगवत्यः। लघु यासां दर्शनं वाक्व लघ्वी वेशस्त्रियः कुशलं तात पृच्छेः ॥ 5-30-40 (32628) दास्यः स्युर्या ये च दासाः कुरूणां तदाश्रया बहवः कुब्जखञ्जाः। आख्याय मां कुशलिनं स्म तेभ्यो- ऽप्यनामयं परिपृच्छेर्जघन्यम् । 5-30-41 (32629) कच्चिद्वृत्तिं वर्तते वै पुराणीं कच्चिद्भोगान्दार्तराष्ट्रो ददाति। अङ्गहीनान्कृपणान्वामनान्वा यानानृशंस्याद्धार्तराष्ट्रो बिभर्ति ॥ 5-30-42 (32630) अन्धाश्च सर्वे बधिरास्तथैव हस्ताजीवा बहवो येऽत्र सन्ति। आख्याय मां कुशलिनं स्म तेभ्यो- ऽप्यनामयं परिपृच्छेर्जघन्यम् ॥ 5-30-43 (32631) मा भैष्ट दुःखेन कुजीवितेन नूनं कृतं परलोकेषु पापम्। निगृह्य शत्रून्सुहृदोऽनुगृह्य वासोभिरन्नेन च वो भरिष्ये ॥ 5-30-44 (32632) ` न चाप्येतच्छक्यमेकेन वक्तुं नानादेशा बहवो जातिसङ्घाः। विप्रोषितो बालवद्द्रष्टुमिच्छ- न्नमस्येऽहं सञ्जय भैमसेनान्। ते मे यथा वाचमिमां यथोक्तां त्वयोच्यमानां श्रृणुयुक्तथा कुरु ॥ 5-30-45 (32633) सन्त्येव मे ब्राह्मणेभ्यः कृतानि भावीन्यथो नो बत वर्तयन्ति । तान्पश्यामि युक्तरूपांस्तथैव तामेव सिद्धिं श्रावयेथा नृपं तम् ॥ 5-30-46 (32634) ये चानाथा दुर्बलाः सर्वकाल- मात्मन्येव प्रयतन्तेऽथ मूढाः। तांश्चापि त्वं कृपणान्सर्वथैव ह्यस्मद्वाक्यात्कुशलं तात पृच्छेः ॥ 5-30-47 (32635) ये चाप्यन्ये संश्रिता धार्तराष्ट्रा- न्नानादिग्भ्योऽभ्यागताः सूतपुत्र । दृष्ट्वा तांश्चैवार्हतश्चापि सर्वा- न्संपृच्छेथाः कुशलं चाव्ययं च ॥ 5-30-48 (32636) एवं सर्वानागताभ्यागतांश्च राज्ञो दूतान्सर्वदिग्भ्योभ्युपेतान् । पृष्ट्वा सर्वान्कुशलं तांश्च सूत पश्चादहं कुशली तेषु वाच्यः ॥ 5-30-49 (32637) न हीदृशाः सन्त्यपरे पृथिव्यां ये योधका धार्तराष्ट्रेण लब्धाः। धर्मस्तु नित्यो मम धर्म एव महाबलः शत्रुनिबर्हणाय ॥ 5-30-50 (32638) इदं पुनर्वचनं धार्तराष्ट्रं सुयोधनं सञ्जय श्रावयेथाः । यस्ते शरीरे हृदयं दुनोति कामः कुरूनसपत्नोऽनुशिष्याम् ॥ 5-30-51 (32639) न विद्यते युक्तिरेतस्य काचि- न्नैवं विधास्यामि यथा प्रियं ते। ददस्व वा शक्रपुरीं ममैव युध्वस्व वा भारतमुख्यवीर ॥ ॥ 5-30-52 (32640) इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जयानपर्वणि त्रिंशोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes

5-30-1 अभिषङ्गात् आवेशात् ॥ 5-30-5 उपश्रुतिं वार्ताम्। रूक्षां मर्मगाम्। कटुकां नीरसाम् ॥ 5 ॥ 5-30-7 चरणं ब्रह्मचर्येणाध्ययनम् ॥ 5-30-10 अश्रोत्रियाः अत्रैवर्णिकाः शूद्रादयः। धर्ममात्रां धर्मलेशं जरन्तः ॥ 5-30-11 श्लाघ्यस्व स्तुहि। जघन्यं पश्चातेभ्यस्तेषां अनामयं पृच्छेः। व्यवहारेण वाणिज्यादिना पालयन्तः स्थानाधिकारिणः ॥ 5-30-12 चतुष्पात् मन्त्र उपचारः प्रयोगः संहारश्चेति चत्वारः पादा अस्थेति अस्त्रम् ॥ 5-30-13 गन्धर्वेति सौन्दर्यं संगीतं च तस्मिन् द्योतितम् ॥ 5-30-25 पाण्डवायोधनाय पाण्डवैः सह युद्धाय ॥ 5-30-29 वृन्दारकं श्रेष्ठम् ॥ 5-30-30 निकर्तनेऽर्थापहारे । छन्नोपधो गुप्तछलः ॥ 5-30-32 मुह्यतां धार्तराष्ट्राणाम् ॥ 5-30-40 शीघ्रहारि। वेशस्त्रियो वेश्याः ॥ 5-30-44 शत्रून् धार्तराष्ट्रान् निगृह्य वः युष्मान् भरिष्ये पोषयिष्ये इति ब्रूया इति शेषः ॥ 44 । 5-30-46 मे मया कृतानि वत्सरदेयानि नो वर्तयन्ति न चालयन्ति। त्वदीया अधिकारिणः तान्यहं यथा यथावत्पश्यमि तथैव तां सिद्धिं त्वद्दत्तं सम्यक् परिपालयामीति दूतद्वारा मां श्रावयेथा इति तं नृपं दुर्योधनं ब्रृहीति शेषः ॥ 46 ॥ 5-30-47 आत्मन्येव प्रयतन्ते न तु कर्तुं शक्नुवन्ति ॥ 5-30-50 नित्यः अविनाशिफलः ॥ 50 ॥ 5-30-52 युक्तिः संभावना एतस्यार्थस्य न विद्यते। शक्रपुरीं इन्द्रप्रस्थम् ॥ 52 ॥

Comments

Popular posts from this blog

कुंडलिनी ऊर्जा और सूक्ष्म नाड़ियाँ – सुषुम्ना, इडा और पिंगला

॥ दक्षिणामूर्ति स्तोत्रं ॥

॥ भक्तिवर्धिनी ॥