उद्योगपर्व - अध्याय 037

 

॥ श्रीः ॥

5.37. अध्यायः 037

Mahabharata - Udyoga Parva - Chapter Topics

धृतराष्ट्रेण अल्पायुष्ट्वकारणप्रश्ने विदुरेण तदभिधाय नीतिकथनपूर्वकं कुरुपाण्डवसन्धिकरणविधानम् ॥ 1 ॥

Mahabharata - Udyoga Parva - Chapter Text

5-37-0 (33086) विदुर उवाच। 5-37-0x (3488) सप्तदशेमान्राजेन्द्र मनुः स्वायंभुवोऽब्रवीत्। वैचित्रवीर्य पुरुषानाकाशं मुष्टिभिर्घ्नतः ॥ 5-37-1 (33087) तानेवेन्द्रस्य च धनुरनाम्यं नमतो ब्रवीत्। अथो मरीचिनः पादानग्राह्यान्गृह्णतस्तथा ॥ 5-37-2 (33088) यश्चाशिष्यं शास्ति वै यश्च तुष्ये- द्यश्चातिवेलं भजते द्विषन्तम् । स्त्रियश्च यो रक्षति भद्रमश्रुते यश्चायाच्यं याचते कत्थते वा ॥ 5-37-3 (33089) यश्चाभिजातः प्रकरोत्यकार्यं यश्चाबलो बलिना नित्यवैरी। अश्रद्दधानाय च यो ब्रवीति यश्चाकाम्यं कामयते नरेन्द्र । 5-37-4 (33090) वध्वाऽवहासं श्वशुरो मन्यते यो वध्वाऽवसन्नभयो मानकामः । परक्षेत्रे निर्वपति यश्च बीजं स्त्रियं च यः परिवदतेऽतिवेलम् ॥ 5-37-5 (33091) यश्चापि लब्ध्वा न स्मरामीति वादी दत्त्वा च यः कत्थति याच्यमानः। यश्चासतः सान्त्वमुपानयीत एतान्नयन्ति निरयं पाशहस्ताः ॥ 5-37-6 (33092) यस्मिन्यथा वर्तते यो मनुष्य- स्तस्मिंस्तथा वर्तितव्यं स धर्मः। मायाचारो मायया वर्तितव्यः साध्वाचारः साधुना प्रत्युपेयः ॥ 5-37-7 (33093) जरा रूपं हरति हि धैर्यमाशा मृत्युः प्राणान्धर्मचर्यामसूया कामो ह्रियं वृत्तमनार्यसेवा क्रोधः श्रियं सर्वमेवाभिमानः ॥ 5-37-8 (33094) धृतराष्ट्र उवाच। 5-37-9x (3489) शतायुरुक्तः पुरुषः सर्ववेदेषु वै यदा। नाप्नोत्यथ च तत्सर्वमायुः केनेह हेतुना ॥ 5-37-9 (33095) विदुर उवाच। 5-37-10x (3490) अतिमानोऽतिवादश्च तथाऽत्यागो नराधिप। क्रोधश्चात्मविधित्सा च मित्रद्रोहश्च तानि षट् ॥ 5-37-10 (33096) एत एवासयस्तीक्ष्णाः कृन्तन्त्यायूंषि देहिनाम्। एतानि मानवान्ध्नन्ति न मृत्युर्भद्रमस्तु ते ॥ 5-37-11 (33097) विश्वस्तस्यैति यो दारान्यश्चापि गुरुतल्पगः। वृषलीपतिर्द्विजो यश्च पानपश्चैव भारत ॥ 5-37-12 (33098) आदेशकृद्वृत्तिहन्ता द्विजानां प्रेषकश्च यः। शरणागतहा चैव सर्वे ब्रह्महणः समाः। एतैः समेत्य कर्तव्यं प्रायश्चित्तमिति श्रुतिः ॥ 5-37-13 (33099) गृहीतवाक्यो नयविद्वदान्यः शेषान्नभोक्ता ह्यविहिंसकश्च। नानर्थकृत्याकुलितः कृतज्ञः सत्यो मृदुः स्वर्गमुपैति विद्वान् ॥ 5-37-14 (33100) सुलभाः पुरुषा राजन्सततं प्रियवादिनः। अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ 5-37-15 (33101) यो हि धर्मं समाश्रित्य हित्वा भर्तुः प्रियाप्रिये। अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ॥ 5-37-16 (33102) त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत्। ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ 5-37-17 (33103) आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि । आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ 5-37-18 (33104) द्यूतमेतत्पुरा कल्पे दृष्टं वैरकरं नृणाम्। तस्माद्द्यूतं न सेवेत हास्यार्थमपि बुद्धिमान् ॥ 5-37-19 (33105) उक्तं मया द्यूतकालेऽपि राज- न्नेदं युक्तं वचनं प्रातिपेय। तदौषधं पथ्यमिवातुरस्य न रोचते तव वैचित्रवीर्य ॥ 5-37-20 (33106) काकैरिमांश्चित्रबर्हान्मयूरान् पराजयेथाः पाण्डवान्धार्तराष्ट्रैः । हित्वा सिंहान्क्रोष्टुकान्गूहमानः प्राप्ते काले शोचिता त्वं नरेन्द्रः ॥ 5-37-21 (33107) यस्तात न क्रुध्यति सर्वकालं भृत्यस्य भक्तस्य हिते रतस्य। तस्मिन्भृत्या भर्तरि विश्वसन्ति न चैनमापत्सु परित्यजन्ति ॥ 5-37-22 (33108) न भृत्यानां वृत्तिसंरोधनेन राज्यं धनं सञ्जिघृक्षेदपूर्वम्। त्यजन्ति ह्येनं वञ्चिता वै विरुद्धाः स्निग्धा ह्यमात्या परिहीनभोगाः ॥ 5-37-23 (33109) कृत्यानि पूर्वं परिसङ्ख्याय सर्वा- ण्यायव्यये चानुरूपां च वृत्तिम्। सङ्गृह्णीयादनुरूपान्सहायान् सहायसाध्यानि हि दुष्कराणि ॥ 5-37-24 (33110) अभिप्रायं यो विदित्वा तु भर्तुः सर्वाणि कार्याणि करोत्यतन्द्री। वक्ता हितानामनुरक्त आर्यः शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः ॥ 5-37-25 (33111) वाक्यं तु यो नाद्रियतेऽनुशिष्टः प्रत्याह यश्चापि नियुज्यमानः। प्रज्ञाभिमानी प्रतिकूलवादी त्याज्यः स तादृक् त्वरयैव भृत्यः ॥ 5-37-26 (33112) अस्तब्धमक्लीबमदीर्घसूत्रं सानुक्रोशं श्लक्ष्णमहार्यमन्यैः। अरोगजातीयमुदारवाक्यं दूतं वदन्त्यष्टगुणोपपन्नम् ॥ 5-37-27 (33113) न विश्वासाञ्जातु परस्य गेहे गच्छेन्नरश्चेतयानो विकाले। न चत्वरे निशि तिष्ठेन्निगूढो न राजकाम्यां योषितं प्रार्थयीत ॥ 5-37-28 (33114) न निह्नवं मन्त्रगतस्य गच्छे- त्संसृष्टमन्त्रस्य कुसङ्गतस्य। न च ब्रूयान्नाश्वसिमि त्वयीति सकारणं व्यपदेशं तु कुर्यात् ॥ 5-37-29 (33115) घृणी राजा पुंश्चली राजभृत्यः पुत्रो भ्राता विधवा बालपुत्रा। सेनाजीवी चोद्धृतभूरिरेव व्यवहारेषु वर्जनीयाः स्युरेते ॥ 5-37-30 (33116) अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च श्रुतं दमश्च। पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ॥ 5-37-31 (33117) एतान्गुणांस्तात महानुभावा- नेको गुणः संश्रयते प्रसह्य। राजा यदा सत्कुरुते मनुष्यं सर्वान्गुणनेष गुणो बिभर्ति ॥ 5-37-32 (33118) गुणा दश स्नानशीलं भजन्ते बलं रूपं स्वरवर्णप्रशुद्धिः। स्पर्शश्च गन्धश्च विशुद्धता च श्रीः सौकुमार्यं प्रवराश्च नार्यः ॥ 5-37-33 (33119) गुणाश्च षण्मितभुक्तं भजन्ते आरोग्यमायुश्च बलं सुखं च। अनाविलं चास्य भवत्यपत्यं न चैनमाद्यून इति क्षिपन्ति ॥ 5-37-34 (33120) अकर्मशीलं च महाशनं च लोकद्विष्टं बहुमायं नृशंसम्। अदेशकालज्ञममिष्टवेष- मेतान्गृहे न प्रतिवासयेत ॥ 5-37-35 (33121) कदर्यमाक्रोशकमश्रुतं च वनौकसं धूर्तममान्यमानिनम्। निष्ठूरिणं कृतवैरं कृतघ्न- मेतान्भृशार्तोपि न जातु याचेत् ॥ 5-37-36 (33122) संक्लिष्टकर्माणमतिप्रमादं नित्यानृतं चादृढभक्तिकं च। विसृष्टरागं पटुमानिनं चा- प्येतान्न सेवेत नराधमान्षट् ॥ 5-37-37 (33123) सहायबन्धना ह्यर्थाः सहायाश्चार्थबन्धनाः। 5-37-38 अन्योन्यबन्धनावेतौ विनान्योन्यं न सिद्ध्यतः ॥ 5-37-38 (33124) उत्पाद्य पुत्राननृणांश्च कृत्वा वृत्तिं च तेभ्योऽनुविधाय कांचित्। स्थाने कुमारीः प्रतिपाद्य सर्वा अरण्यसंस्थोऽथ मुनिर्बुभूषेत् ॥ 5-37-39 (33125) हितं यत्सर्वभूतानामात्मनश्च सुखावहम्। तत्कुर्यादीश्वरो ह्येतन्मूलं सर्वार्थसिद्धये ॥ 5-37-40 (33126) वृद्धिः प्रभावस्तेजश्च सत्वमुत्थानमेव च। व्यवसायश्च यस्य स्यात्तस्यावृत्तिभयं कुतः ॥ 5-37-41 (33127) पश्य दोषान्पाण्डवैर्विग्रहे त्वं यत्र व्यथेयुरपि देवाः सशक्रा। पुत्रैर्वैरं नित्यमुद्विग्नवासो यशःप्रणाशो द्विषतश्च हर्षः॥ 5-37-42 (33128) भीष्मस्य कोपस्तव चैवेन्द्रकल्प द्रोणस्य राज्ञश्च युधिष्ठिरस्य। उत्सादयेल्लोकमिमं प्रवृद्धः श्वेतो ग्रहस्तिर्यगिवापतन्खे ॥ 5-37-43 (33129) तव पुत्रशतं चैव कर्णः पञ्च च पाण्डवाः । पृथिवीमनुशासेयुरखिलां सागराम्बराम् ॥ 5-37-44 (33130) धार्तराष्ट्रा वनं राजन्व्याघ्राः पाण्डुसुता मताः। मा वनं छिन्धि सव्याघ्रं मा व्याघ्रा नीनशन्वनात् ॥ 5-37-45 (33131) न स्याद्वनमृते व्याघ्रान्व्याघ्रा न स्युर्ऋते वनम्। वनं हि रक्ष्यते व्याघ्रैर्व्याघ्रान्रक्षति काननम् ॥ 5-37-46 (33132) न तथेच्छन्ति कल्याणान्परेषां वेदितुं गुणान्। यथेषां ज्ञातुमिच्छन्ति नैर्गुण्यं पापचेतसः ॥ 5-37-47 (33133) अर्थसिद्धिं परामिच्छन्धर्ममेवादितश्चरेत्। नहि धर्मादपैत्यर्थः स्वर्गलोकादिवामृतम् ॥ 5-37-48 (33134) यस्यात्मा विरतः पापात्कल्याणे च निवेशितः। तेन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या ॥ 5-37-49 (33135) यो धर्ममर्थं कामं च यथाकालं निषेवते । धर्मार्थकामसंयोगं सोऽमुत्रेह च विन्दति ॥ 5-37-50 (33136) सन्नियच्छति यो वेगमुत्थितं क्रोधहर्षयोः। स श्रियो भाजनं राजन्यश्चापत्सु न मुह्यति ॥ 5-37-51 (33137) बलं पञ्चविधं नित्यं पुरुषाणां निबोध मे। यत्तु बाहुबलं नाम प्रथमं वलमुच्यते ॥ 5-37-52 (33138) अमात्यलाभो भद्रं ते द्वितीयं बलमुच्यते। तृतीयं धनलाभं तु बलमाहुर्मनीषिणः ॥ 5-37-53 (33139) यत्त्वस्य सहजं राजन्पितृपैतामहं बलम् । अभिजातबलं नाम तच्चतुर्थं बलं स्मृतम् ॥ 5-37-54 (33140) येन त्वेतानि सर्वाणि सङ्गृहीतानि भारत । यद्बलानां बलं श्रेष्ठं तत्प्रज्ञाबलमुच्यते ॥ 5-37-55 (33141) महते योऽपकाराय नरस्य प्रभवेन्नरः । तेन वैरं समासज्य दूरस्थोऽस्मीति नाश्वसेत् ॥ 5-37-56 (33142) स्त्रीषु राजसु सर्पेषु स्वाध्यायप्रभुशत्रुषु । भोगेष्वायुषि विश्वासं कः प्राज्ञः कर्तुमर्हति ॥ 5-37-57 (33143) प्रज्ञाशरेणाभिहतस्य जन्तो- श्चिकित्सकाः सन्ति न चौषधानि । न होममन्त्रा न च मङ्गलानि नाथर्वणा नाप्यगदाः सुसिद्धाः ॥ 5-37-58 (33144) सर्पश्चाग्निश्च सिंहश्च कुलपुत्रश्च भारत। नावज्ञेया मनुष्येण सर्वे ह्येतेऽतितेजसः ॥ 5-37-59 (33145) अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु। न चोपयुङ्क्ते तद्दारु यावन्नोद्दीप्यते परैः ॥ 5-37-60 (33146) स एव खलु दारुभ्यो यदा निर्मथ्य दीप्यते। तद्दारु च वनं चान्यन्निर्दहत्याशु तेजसा ॥ 5-37-61 (33147) एवमेव कुले जाताः पावकोपमतेजसः। क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ॥ 5-37-62 (33148) लताधर्मा त्वं सपुत्रः सालः पाण्डुसुता मताः। न लता वर्धते जातु महाद्रुममनाश्रिता ॥ 5-37-63 (33149) वनं राजंस्तव पुत्रोऽम्बिकेय सिंहान्वने पाण्डवांस्तात विद्धि। सिंहैर्विहीनं हि वनं विनश्येत् सिंहा विनश्येयुर्ऋते वनेन ॥ ॥ 5-37-64 (33150) इति श्रीमन्महाभारते उद्योगपर्वणि प्रजागरपर्वणि सप्तत्रिंशोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes

5-37-2 नमतः नामयतः। मरीचिनः मरीचिमतः सूर्यचन्द्रादेः। व्रीह्यादित्वान्मत्वर्थीय इनिः। पादान् रश्मीन् ॥ 5-37-3 अशिष्यं शासनानर्हम्। तुष्येत् अल्पलाभेनेति शेषः। भद्रमश्नुत इति। शत्रुसेवया स्त्रीरक्षया च यो भद्रमश्रुते तौ द्वौ मूर्खावित्यर्थः। नो रक्षतीति ङ पाठः ॥ 3 ॥ 5-37-4 अभिजातः कुलीनः ॥ 5-37-5 श्वशुरः सन् यो वध्वा पुत्रभार्यया सह अवहासं परिहासं तत्पित्रादिभिरिव मन्यते स एकादशः। वध्वा स्नुषया भूतया अवसन्नभयो नष्टभयः वधूपित्रादिभिरापदि त्रातोपि तत्रैव मानं कामयते यः स द्वादशो मूर्खः। वध्वावासमिति ङo पाठः ॥ 5-37-10 अत्यागः अतिशयितमागोऽपराधः। आत्मविधित्सोति पोषणार्थस्य धाञः सनि रूपम्। आत्मपोषणेच्छा शिश्नोदरपरायणतेत्यर्थः ॥ 5-37-11 असयः खङ्गाः। भद्रमस्तु ते एतेषां षण्णांत्यागेन तव पुत्राः शतायुषो भवन्त्वित्यर्थः ॥ 5-37-12 वृषली शूद्रा। द्विजश्त्रैवर्णिकः। पानपः मद्यपः ॥ 5-37-13 आदेशकृत् ग्रामणीः । प्रेषकः द्विजान् दास्ये नियोजयन्। समेत्य संसृज्य 5-37-24 परिसङ्ख्याय साध्यासाध्यनिश्चयं कृत्वा। तथा वृत्तिं भृत्यजीविकां आयव्ययानुरूपां कृत्वेत्यर्थः ॥ 5-37-27 अदीर्घसूत्रं क्षिप्रकारिणम् ॥ 5-37-29 किंतु मम किंचित्कार्यमस्तीति। तथा व्यपदेशं व्याजं कृत्वा तादृशान्मन्त्रादपसरेदेवेत्यर्थः ॥ 5-37-30 एते व्यवहरे धनदानादौ वर्जनीयाः द्रव्यनाशभयात। एतेभ्यो न ग्राह्यं च। अधमर्णो घृणी लज्जावांश्चेदतिनिर्बन्धेन याच्यमानः प्राणानेव जह्यात् ॥ 5-37-34 मितभुक्तं मितभोजिनम्। आद्यूनो बहुभोजी ॥ 5-37-36 कदर्यं अदातारम् ॥ 5-37-37 संक्लिष्टकर्माणं आततायिनम्॥ 5-37-41 अवृत्तिर्जीविकाया अभावः ॥ 5-37-43 श्वेतो ग्रहः धूमकेतुः ॥ 5-37-54 अभिजातबलं कुलबलम् ॥ 5-37-59 कुलपुत्रो ज्ञातिः ॥ 5-37-62 कुले जाताः पाण्डवाः ॥ 5-37-63 सालाः महावृक्षः ॥

Comments

Popular posts from this blog

॥ धन्याष्टकम् ॥

॥ भक्तिवर्धिनी ॥

॥ राधा चालीसा ॥