उद्योगपर्व - अध्याय 039

 

॥ श्रीः ॥

5.39. अध्यायः 039

Mahabharata - Udyoga Parva - Chapter Topics

विदुरेण धृतराष्ट्रंप्रति ज्ञातिसंग्रहे गुणवर्णनपूर्वकं पुनः कुरुपाण्डवेषु साम्येन वर्तनविधानम् ॥ 1 ॥

Mahabharata - Udyoga Parva - Chapter Text

5-39-0 (33199) धृतराष्ट्र उवाच। 5-39-0x (3492) अनीश्वरोऽयं पुरुषो भवाभवे सूत्रप्रोता दारुमयीव योषा। धात्रा तु दिष्टस्य वशे कृतोऽयं तस्माद्वद त्वं श्रवणे धृतोऽहम् ॥ 5-39-1 (33200) विदुर उवाच। 5-39-2x (3493) अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन्। लभते बुध्द्यवज्ञानमवमानं च भारत ॥ 5-39-2 (33201) प्रियो भवति दानेन प्रियवादेन चापरः । मन्त्रमूलबलेनान्यो यः प्रियः प्रिय एव सः ॥ 5-39-3 (33202) द्वेष्यो न साधुर्भवति न मेधावी न पण्डितः। प्रिये शुभानि कार्याणि द्वेष्ये पापानि चैव ह ॥ 5-39-4 (33203) उक्तं मया जातमात्रेऽपि राजन् दुर्योधनं त्यज पुत्रं त्वमेकम्। तस्य त्यागात्पुत्रशतस्य वृद्धि- रस्यात्यागात्पुत्रशतस्य नाशः ॥ 5-39-5 (33204) न वृद्धिर्बहुमन्तव्या या वृद्धिः क्षयमावहेत्। क्षयोऽपि बहुमन्तव्यो यः क्षयो वृद्धिमावहेत् ॥ 5-39-6 (33205) न स क्षयो महाराज यः क्षयो वृद्धिमावहेत्। क्षयः स त्विह मन्तव्यो यं लब्ध्वा बहु नाशयेत् ॥ 5-39-7 (33206) समृद्धा गुणतः केचिद्भवन्ति धनतोऽपरे। धनवृद्धान्गुणैर्हीनान्धृतराष्ट्र विवर्जय ॥ 5-39-8 (33207) धृतराष्ट्र उवाच। 5-39-9x (3494) सर्वं त्वमायतीयुक्तं भाषसे प्राज्ञसंमतम्। न चोत्सहे सुतं त्यक्तुं यतो धर्मस्ततो जयः ॥ 5-39-9 (33208) विदुर उवाच। 5-39-10x (3495) अतीव गुणसंपन्नो न जातुः विनयान्वितः। सुसूक्ष्ममपि भूतानामुपमर्दमुपेक्षते ॥ 5-39-10 (33209) परापवादनिरताः परदुःखोदयेषु च। परस्परविरोधे च यतन्ते सततोत्थिताः ॥ 5-39-11 (33210) सदोषं दर्शनं येषां संवासे सुमहद्भयम्। अर्थादाने महान्दोषः प्रदाने च महद्भयम् ॥ 5-39-12 (33211) ये वै भेदनशीलास्तु सकामा निस्त्रपाः शठाः। ये पापा इति विख्याताः संवासे पिरिगर्हिताः ॥ 5-39-13 (33212) युक्ताश्चान्यैर्महादोषैर्ये नरास्तान्विवर्जयेत्। निवर्तमाने सौहार्दे प्रीतिर्नीचे प्रणश्यति ॥ 5-39-14 (33213) या चैव फलनिर्वृतिः सौहृदे चैव यत्सुखम् । यतते चापवादाय यत्नमारभते क्षये ॥ 5-39-15 (33214) अल्पेऽप्यपकृते मोहान्न शान्तिमधिगच्छति। तादृशैः सङ्गतं नीचैर्नृशंसैरकृतात्मभिः । निशाम्य निपुणं बुद्ध्या विद्वान्दूराद्विवर्जयेत् ॥ 5-39-16 (33215) यो ज्ञातिमनुगृह्णाति दरिद्रं दीनमातुरम्। स पुत्रपशुभिर्वृद्धिं श्रेयश्चानन्त्यमश्रुते ॥ 5-39-17 (33216) ज्ञातयो वर्धनीयास्तैर्य इच्छन्त्यात्मनः शुभम् ॥ 5-39-18 (33217) कुलवृद्धिं च राजेन्द्र तस्मात्साधु समाचरं। श्रेयसा योक्ष्यते राजन्कुर्वाणो ज्ञातिसत्क्रियां ॥ 5-39-19 (33218) विगुणा ह्यपि संरक्ष्या ज्ञातयो भरतर्षभ । किंपुनर्गुणवन्तस्ते त्वत्प्रसादाभिकाङ्क्षिणः ॥ 5-39-20 (33219) प्रसादं कुरु वीराणां पाण्डवानां विशांपते। दीयतां ग्रामकाः केचित्तेषां वृत्त्यर्थमीश्वर ॥ 5-39-21 (33220) एवं लोके यशः प्राप्तं भविष्यति नराधिप। वृद्धेन हि त्वया कार्यं पुत्राणां तात शासनम् ॥ 5-39-22 (33221) मया चापि हितं वाच्यं विद्धि मां त्वद्धितैषिणम्। ज्ञातिभिर्विग्रहस्तात न कर्तव्यः शुभार्थिना। सुखानि सह भोज्यानि ज्ञातिभिर्भरतर्षभ ॥ 5-39-23 (33222) संभोजनं संकथनं संप्रीतिश्च परस्परम् । ज्ञातिभिः सह कार्याणि न विरोधः कदाचन ॥ 5-39-24 (33223) ज्ञातयस्तारयन्तीह ज्ञातयो मञ्जयन्ति च। सुवृत्तास्तारयन्तीह दुर्वृत्ता मञ्जयन्ति च ॥ 5-39-25 (33224) सुवृत्तो भव राजेन्द्र पाण्जवान्प्रति मानद। अधर्षणीयः शत्रूणां तैर्वृतस्त्वं भविष्यति ॥ 5-39-26 (33225) श्रीमन्तं ज्ञातिमासाद्य यो ज्ञातिरवसीदति । दिग्धहस्तं मृग इव स एनस्तस्य विन्दति ॥ 5-39-27 (33226) पश्चादपि नरश्रेष्ठ तव तापो भविष्यति । तान्वा हतान्सुतान्वापि श्रुत्वा तदनुचिन्तय ॥ 5-39-28 (33227) येन खट्वां समारूढः परितप्येत कर्मणा । आदावेन न तत्कुर्यादध्रुवे जीविते सति ॥ 5-39-29 (33228) न कश्चिन्नापनयते पुमानन्यत्र भार्गवात् । शेषसंप्रतिपत्तिस्तु बुद्धिमत्स्वेव तिष्ठति ॥ 5-39-30 (33229) दुर्योधनेन यद्येतत्पापं तेषु पुरा कृतम् । त्वया तत्कुलवृद्धेन प्रत्यानेयं नरेश्वर ॥ 5-39-31 (33230) तांस्त्वं पदे प्रतिष्ठाप्य लोके विगतकल्मषः । भविष्यसि नरश्रेष्ठ पूजनीयो मनीषिणाम् ॥ 5-39-32 (33231) सुव्याहृतानि धीराणां फलतः परिचिन्त्य यः। अध्यवस्यति कार्येषु चिरं यशसि तिष्ठति ॥ 5-39-33 (33232) असम्यगुपयुक्तं हि ज्ञानं सुकुशलैरपि । उपलभ्यं चाविदितं विदितं चाननुष्ठितम् ॥ 5-39-34 (33233) पापोदयफलं विद्वान्यो नारभति वर्धते ॥ 5-39-35 (33234) यस्तु पूर्वकृतं पापमविमृश्यानुवर्तते । अगाधपङ्के दुर्मेधा विषमे विनिपात्यते ॥ 5-39-36 (33235) मन्त्रभेदस्य षट् प्राज्ञो द्वाराणीमानि लक्षयेत्। अर्थसन्ततिकामश्च रक्षेदेतानि नित्यशः ॥ 5-39-37 (33236) मदं स्वप्नपविज्ञानमाकारं चात्मसंभवम् । दुष्टामात्येषु विश्रम्भं दूताच्चाकुशलादपि ॥ 5-39-38 (33237) द्वाराण्येतानि यो ज्ञात्वा संवृणोति सदा नृप। त्रिवर्गाचरणे युक्तः स शत्रूनधितिष्ठति ॥ 5-39-39 (33238) नवै श्रुतमविज्ञाय वृद्धाननुपसेव्य वा। धर्मार्थौ वेदुतुं शक्यौ बृहस्पतिसमैरपि ॥ 5-39-40 (33239) नष्टं समुद्रे पतितं नष्टं वाक्यमशृण्वति। अनात्मनि श्रुतं नष्टं नष्टं हुतमनग्निकम् ॥ 5-39-41 (33240) मत्या परीक्ष्य मेधावी बुद्ध्या संपाद्य चासकृत्। श्रुत्वा दृष्ट्वाथ विज्ञाय प्राज्ञैर्मैत्रीं समाचरेत् ॥ 5-39-42 (33241) अकीर्ति विनयो हन्ति हन्त्यनर्थं पराक्रमः । हन्ति नित्यं क्षमा क्रोधमाचारो हन्त्यलक्षणम् ॥ 5-39-43 (33242) परिच्छदेन क्षेत्रेण वेश्मना परिचर्यया। परीक्षेत कुलं राजन्भोजनाच्छादनेन च ॥ 5-39-44 (33243) उपस्थितसय कामस्य प्रतिवादो न विद्यते। अपि निर्मुक्तदेहस्य कामरक्तस्य किं पुनः ॥ 5-39-45 (33244) प्राज्ञोपसेविनं वैद्यं धार्मिकं प्रियदर्शनम् । मित्रवन्तं सुवाक्यं च सुहृदं परिपालयेत् ॥ 5-39-46 (33245) दुष्कुलीनः कुलीनो वा मर्यादां यो न लङ्घयेत्। धर्मापेक्षी मृदुर्ह्रीमान्स कुलीनशताद्वरः ॥ 5-39-47 (33246) ययोश्चित्तेन वा चित्तं निभृतं निभृतेन वा। समेति प्रज्ञया प्रज्ञा तयोर्मैत्री न जीर्यति ॥ 5-39-48 (33247) दुर्बुद्धिमकृतप्रज्ञं छन्नं कूपं तृणैरिव। विवर्जयीत मेधावी तस्मिन्मैत्री प्रणश्यति ॥ 5-39-49 (33248) अवलिप्तेषु मूर्खेषु रौद्रसाहसिकेषु च। तथैवापेतधर्मेषु न मैत्रीमाचरेद्बुधः ॥ 5-39-50 (33249) कृतज्ञं धार्मिकं सत्यमक्षुद्रं दृढभक्तिकम् । जितेन्द्रियं स्थितं स्थित्यां मित्रमित्यभिवाञ्छति ॥ 5-39-51 (33250) इन्द्रियाणामनुत्सर्गो मृत्युनापि विशिष्यते। अत्यर्थं पुनरुत्सर्गः सादयेद्दैवतानपि ॥ 5-39-52 (33251) मार्दवं सर्वभूतानामनसूया क्षमा धृतिः। आयुष्याणि बुधाः प्राहुर्मित्राणां चाविमानना ॥ 5-39-53 (33252) अपनीतं सुनीतेन योऽर्थं प्रत्यानिनीपते । मतिमास्थाय सुदृढां तदकापुरुषव्रतम् ॥ 5-39-54 (33253) आयत्यां प्रतिकारज्ञस्तदात्वे दृढनिश्चयः । अतीते कार्यशेषज्ञो नरोऽर्थैर्न प्रहीयते॥ 5-39-55 (33254) कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते । तदेवापहरत्येनं तस्मात्कल्याणमाचरेत् ॥ 5-39-56 (33255) मङ्गलालम्भनं योगः श्रुतमुत्थानमार्जवम्। भूतिमेतानि कुर्वन्ति सतां चाभीक्ष्णदर्शनम् ॥ 5-39-57 (33256) अनिर्वेदः श्रियो मूलं लाभस्य च शुभस्य च। महान्भवत्यनिर्विष्णः सुखं चानन्त्यमश्नुते ॥ 5-39-58 (33257) नातः श्रीमत्तरं किंचिदन्यत्पथ्यतमं मतम्। प्रभविष्णोर्यथा तात क्षमा सर्वत्र सर्वदा ॥ 5-39-59 (33258) क्षमेदशक्तः सर्वस्य शक्तिमान्धर्मकारणात्। अर्थानर्थौ समौ यस्य तस्य नित्यं क्षमा हिता ॥ 5-39-60 (33259) यत्सुखं सेवमानोऽपि धर्मार्थाभ्यां न हीयते। कामं तदुपसेवेत न मूढव्रतमाचरेत् ॥ 5-39-61 (33260) दुःखार्तेषु प्रमत्तेषु नास्तिकेष्वलसेषु च। न श्रीर्वसत्यदान्तेषु ये चोत्साहविवर्जिताः ॥ 5-39-62 (33261) आर्जवेन नरं युक्तमार्जवात्सव्यपत्रपम्। अशक्तं मन्यमानास्तु धर्षयन्ति कुबुद्धयः ॥ 5-39-63 (33262) अत्यार्यमतिदातारमतिशूरमतिव्रतम् । प्रज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति ॥ 5-39-64 (33263) न चातिगुणवत्स्वेषा नात्यन्तं निर्गुणेषु च। नेषा गुणान्कामयते नैर्गुण्यान्नानुरज्यते। उन्मत्ता गौरिवान्धा श्रीः क्वचिदेवावतिष्ठते ॥ 5-39-65 (33264) अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम्। रतिपुत्रफला नारी दत्तभुक्तफलं धनम् ॥ 5-39-66 (33265) अधर्मोपार्जितैरर्थैर्यः करोत्यौर्ध्वदेहिकम्। न स तस्य फलं प्रेत्य भुङ्क्तेऽर्थस्य दुरागमात् ॥ 5-39-67 (33266) कान्तारे वनदुर्गेषु कृच्छ्रास्वापत्सु संभ्रमे। उद्यतेषु च शस्त्रेषु नास्ति सत्ववतां भयम् ॥ 5-39-68 (33267) उत्थानं संयमो दाक्ष्यमप्रमादो धृतिः स्मृतिः । समीक्ष्य च समारम्भो विद्धि मूलं भवस्य तु ॥ 5-39-69 (33268) तपो बलं तापमानां ब्रह्म ब्रह्मविदां बलम् । हिंसा बलमसाधूनां क्षमा गुणवतां बलम् ॥ 5-39-70 (33269) अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः। हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम् ॥ 5-39-71 (33270) न तत्परस्य सन्दध्यात्प्रतिकूलं यदात्मनः। सङ्ग्रहेणैव धर्मः स्यात्कामादन्यः प्रवर्तते ॥ 5-39-72 (33271) अक्रोधेन जयेत्क्रोधमसाधुं नाधुना जयेत्। जयेत्कदर्यं दानेन जयेन्मत्येन चानृतम् ॥ 5-39-73 (33272) स्त्रीधूर्तकेऽलसे भीरौ चण्डे पुरुषमानिनि। चोरे कृतघ्ने विश्वासो न कार्यो न च नास्तिके ॥ 5-39-74 (33273) अभिवादनशीलप्य नित्यं वृद्धोपसेविनः । चत्वारि संप्रवर्धन्ते कीर्तिरापुर्यशो बलम्॥ 5-39-75 (33274) अतिक्लेशेन येऽथोः स्वधर्मस्यानिक्रमेण वा। अरेर्वा प्रणिपातेन मा .. तेषु मनः कृथाः ॥ 5-39-76 (33275) अविद्यः पुरुषः शोच्यः शोच्यं मैथुनमप्रजम्। निराहाराः प्रजाः शोच्याः शोच्यं राष्ट्रमराजकं ॥ 5-39-77 (33276) अध्वा जरा देहवतां पर्वतानां जलं जरा। असंभोगो जरा स्त्रीणां वाक्छल्यं मनसो जरा॥ 5-39-78 (33277) अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम्। मलं पृथिव्या वाह्लीकाः पुरुषस्यानृतं मलम् ॥ 5-39-79 (33278) कौतूहलमला साध्वी विप्रवासमलाः स्त्रियः ॥ 5-39-80 (33279) सुवर्णस्य मलं रूप्यं रूप्यस्यापि मलं त्रपु। ज्ञेयं त्रपुमलं सीमं सीसस्यापि मलं मलम् ॥ 5-39-81 (33280) न स्वप्नेन जयेन्निद्रां न कामेन जयेत्स्त्रियः। नेन्धनेन जयेदग्निं न पानेन सुरां जयेत् ॥ 5-39-82 (33281) यस्य दानजितं मित्रं शत्रवो युधि निर्जिताः । अन्नपानजिता दाराः सफलं तस्य जीवितम् ॥ 5-39-83 (33282) सहस्रिणोऽपि जीवन्ति जीवन्ति शतिनस्तथा । धृतराष्ट्र विमुञ्चेच्छां न कथञ्चिन्न जीव्यते ॥ 5-39-84 (33283) यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति॥ 5-39-85 (33284) राजन्भूयो ब्रवीमि त्वां पुत्रेषु सममाचर। समता यदि ते राजन्स्वेषु पाण्डुसुतेषु वा ॥ ॥ 5-39-86 (33285) इति श्रीमन्महाभारते उद्योगपर्वणि प्रजागरपर्वणि एकोनचत्वारिंशोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes

5-39-1 भवाभवे ऐश्वर्यानैश्वर्ये। दिष्टस्य दैवस्य। वदैव नतु म दूषयेति भावः। धृतः धृतिमान् ॥ 5-39-2 बुद्ध्यवज्ञानं अवज्ञातबुद्धित्वम् ॥ 5-39-9 आयतीयुक्तं उदर्के हितम् ॥ 5-39-15 फलनिर्वृत्तिः सुखं च प्रणश्यति। आरभते नीच इति शेषः ॥ 5-39-16 सङ्गतं संबन्धम्। निशाम्य विचार्य ॥ 5-39-27 दिग्धहस्तं विषाक्तबाणहस्तम्। स श्रीमान् एनस्तस्य ज्ञातेरवसादजं पापं विन्दति। मृगवधजं पापं व्याध इवेत्यर्थः ॥ 5-39-29 खट्वां समारूढश्चिन्तागारं प्रविष्टः ॥ 5-39-30 भार्गवात् शुक्रादन्यत्र नीतिशास्त्रकर्तारं शुक्रं विहाय अन्यः कश्चिदपि न अपनयते इति न अपितु सर्वोऽप्यपनयते अनीतिं करोति। अतः यत् अतीतं तत् अतीतमेव। शेषस्य तत्कालोचितस्य अर्थस्य प्रतिपत्तिः विचारः कर्तव्य इत्यर्थः ॥ 5-39-31 प्रत्यानेयं प्रतिकर्तव्यम्॥ 5-39-33 अध्यवस्यति निश्चयं करोति ॥ 5-39-34 सुकुशलैरप्युपयुक्तं उपदिष्टं तत् ज्ञानं असम्यगेव। यतः उपलभ्यं ज्ञेयं तेन अविदितं न ज्ञातं । ज्ञातं वा तत् नानुष्ठितम्। मदुक्तं त्वयि निष्फलमेवेति भावः ॥ 5-39-35 पापोदयफलं पापहेतुभूतप्रयोजनकं कर्म यो नारभते स वर्धते ॥ 5-39-36 पापमेवानुवर्तते सततं करोति। पङ्के नारके ॥ 5-39-38 अविज्ञानं परकीयगुप्तचारादेरज्ञानम्। आत्मसंभवं आकारं नेत्रवक्रविकारादिकम् ॥ 5-39-39 मन्त्रभेदस्य द्वाराणि संवृणोति पिदधाति ॥ 5-39-40 श्रुतं शास्त्रम् ॥ 5-39-44 परिच्छदः भोग्यवस्तुसामग्री । क्षेत्रेण जन्मस्थानेन। कुग्रामवासिषु प्रायेण विवेकाभावात्। परिचर्यया आचारेण ॥ 5-39-46 वैद्यं विद्यावन्तम् ॥ 5-39-52 इन्द्रियाणां उत्सर्गो विषयेषु प्रवृत्तिः। अनुत्सर्गो विषयेभ्यो निवृत्तिः। सा मृत्युतुल्या दुरनुष्ठेयेत्यर्थः ॥ 5-39-53 आयुष्याणि आयुष्कराणि ॥ 5-39-54 अपनीतं नाशितम् ॥ 5-39-55 आयत्यां आगामिति काले दुःखस्य प्रतीकारज्ञः तदात्वे वर्तमाने दृढनिश्चयः ॥ 5-39-57 मङ्गलानां दधिदूर्वागवादीनां आलम्भनं स्पर्शः। योगः सहायसंपत। उत्थानं उद्यमःक ॥ 5-39-58 अनिर्वेदः उद्योगात् अनुपरमः ॥ 5-39-61 मूढव्रतं आहारादौ अतिनिर्बन्धम् ॥ 5-39-62 अदान्तेषु लिप्साहीनेषु॥ 5-39-67 और्ध्वदेहिकं परलोकसाधनं यज्ञदानादि ॥ 5-39-69 संयमः इन्द्रियाणां निग्रहः। भवस्य ऐश्वर्यस्य ॥ 5-39-71 ब्राह्मणकाम्या ब्राह्मणस्य इच्छा इत्येत्यर्थः ॥ 5-39-73 संदध्यात् कुर्यात् ॥ 5-39-73 साधुना ... 5-39-78 स्त्रीधूर्तके स्त्रियां धुते चेत्येकवद्भावः ॥ 5-39-79 वाह्लीकाः पञ्चानां सिन्धुषष्टानां नदीनां यत्र संगमः वाह्लीका नाम ते देशाः ॥ 5-39-80 विप्रवासः प्रवासः ॥ 5-39-82 स्वप्नेन शयनेन ॥ 5-39-86 यदि ते स्वेषु पुत्रेषु पाण्डवेषु च समतास्ति तर्हि सर्वेषु सममेवाचर ॥

Comments

Popular posts from this blog

॥ भक्तिवर्धिनी ॥

॥ राधा चालीसा ॥

कुंडलिनी ऊर्जा और सूक्ष्म नाड़ियाँ – सुषुम्ना, इडा और पिंगला