उद्योगपर्व - अध्याय 039
॥ श्रीः ॥
5.39. अध्यायः 039
Mahabharata - Udyoga Parva - Chapter Topics
विदुरेण धृतराष्ट्रंप्रति ज्ञातिसंग्रहे गुणवर्णनपूर्वकं पुनः कुरुपाण्डवेषु साम्येन वर्तनविधानम् ॥ 1 ॥Mahabharata - Udyoga Parva - Chapter Text
5-39-0 (33199)
धृतराष्ट्र उवाच। 5-39-0x (3492)
अनीश्वरोऽयं पुरुषो भवाभवे
सूत्रप्रोता दारुमयीव योषा।
धात्रा तु दिष्टस्य वशे कृतोऽयं
तस्माद्वद त्वं श्रवणे धृतोऽहम् ॥ 5-39-1 (33200)
विदुर उवाच। 5-39-2x (3493)
अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन्।
लभते बुध्द्यवज्ञानमवमानं च भारत ॥ 5-39-2 (33201)
प्रियो भवति दानेन प्रियवादेन चापरः ।
मन्त्रमूलबलेनान्यो यः प्रियः प्रिय एव सः ॥ 5-39-3 (33202)
द्वेष्यो न साधुर्भवति न मेधावी न पण्डितः।
प्रिये शुभानि कार्याणि द्वेष्ये पापानि चैव ह ॥ 5-39-4 (33203)
उक्तं मया जातमात्रेऽपि राजन्
दुर्योधनं त्यज पुत्रं त्वमेकम्।
तस्य त्यागात्पुत्रशतस्य वृद्धि-
रस्यात्यागात्पुत्रशतस्य नाशः ॥ 5-39-5 (33204)
न वृद्धिर्बहुमन्तव्या या वृद्धिः क्षयमावहेत्।
क्षयोऽपि बहुमन्तव्यो यः क्षयो वृद्धिमावहेत् ॥ 5-39-6 (33205)
न स क्षयो महाराज यः क्षयो वृद्धिमावहेत्।
क्षयः स त्विह मन्तव्यो यं लब्ध्वा बहु नाशयेत् ॥ 5-39-7 (33206)
समृद्धा गुणतः केचिद्भवन्ति धनतोऽपरे।
धनवृद्धान्गुणैर्हीनान्धृतराष्ट्र विवर्जय ॥ 5-39-8 (33207)
धृतराष्ट्र उवाच। 5-39-9x (3494)
सर्वं त्वमायतीयुक्तं भाषसे प्राज्ञसंमतम्।
न चोत्सहे सुतं त्यक्तुं यतो धर्मस्ततो जयः ॥ 5-39-9 (33208)
विदुर उवाच। 5-39-10x (3495)
अतीव गुणसंपन्नो न जातुः विनयान्वितः।
सुसूक्ष्ममपि भूतानामुपमर्दमुपेक्षते ॥ 5-39-10 (33209)
परापवादनिरताः परदुःखोदयेषु च।
परस्परविरोधे च यतन्ते सततोत्थिताः ॥ 5-39-11 (33210)
सदोषं दर्शनं येषां संवासे सुमहद्भयम्।
अर्थादाने महान्दोषः प्रदाने च महद्भयम् ॥ 5-39-12 (33211)
ये वै भेदनशीलास्तु सकामा निस्त्रपाः शठाः।
ये पापा इति विख्याताः संवासे पिरिगर्हिताः ॥ 5-39-13 (33212)
युक्ताश्चान्यैर्महादोषैर्ये नरास्तान्विवर्जयेत्।
निवर्तमाने सौहार्दे प्रीतिर्नीचे प्रणश्यति ॥ 5-39-14 (33213)
या चैव फलनिर्वृतिः सौहृदे चैव यत्सुखम् ।
यतते चापवादाय यत्नमारभते क्षये ॥ 5-39-15 (33214)
अल्पेऽप्यपकृते मोहान्न शान्तिमधिगच्छति।
तादृशैः सङ्गतं नीचैर्नृशंसैरकृतात्मभिः ।
निशाम्य निपुणं बुद्ध्या विद्वान्दूराद्विवर्जयेत् ॥ 5-39-16 (33215)
यो ज्ञातिमनुगृह्णाति दरिद्रं दीनमातुरम्।
स पुत्रपशुभिर्वृद्धिं श्रेयश्चानन्त्यमश्रुते ॥ 5-39-17 (33216)
ज्ञातयो वर्धनीयास्तैर्य इच्छन्त्यात्मनः शुभम् ॥ 5-39-18 (33217)
कुलवृद्धिं च राजेन्द्र तस्मात्साधु समाचरं।
श्रेयसा योक्ष्यते राजन्कुर्वाणो ज्ञातिसत्क्रियां ॥ 5-39-19 (33218)
विगुणा ह्यपि संरक्ष्या ज्ञातयो भरतर्षभ ।
किंपुनर्गुणवन्तस्ते त्वत्प्रसादाभिकाङ्क्षिणः ॥ 5-39-20 (33219)
प्रसादं कुरु वीराणां पाण्डवानां विशांपते।
दीयतां ग्रामकाः केचित्तेषां वृत्त्यर्थमीश्वर ॥ 5-39-21 (33220)
एवं लोके यशः प्राप्तं भविष्यति नराधिप।
वृद्धेन हि त्वया कार्यं पुत्राणां तात शासनम् ॥ 5-39-22 (33221)
मया चापि हितं वाच्यं विद्धि मां त्वद्धितैषिणम्।
ज्ञातिभिर्विग्रहस्तात न कर्तव्यः शुभार्थिना।
सुखानि सह भोज्यानि ज्ञातिभिर्भरतर्षभ ॥ 5-39-23 (33222)
संभोजनं संकथनं संप्रीतिश्च परस्परम् ।
ज्ञातिभिः सह कार्याणि न विरोधः कदाचन ॥ 5-39-24 (33223)
ज्ञातयस्तारयन्तीह ज्ञातयो मञ्जयन्ति च।
सुवृत्तास्तारयन्तीह दुर्वृत्ता मञ्जयन्ति च ॥ 5-39-25 (33224)
सुवृत्तो भव राजेन्द्र पाण्जवान्प्रति मानद।
अधर्षणीयः शत्रूणां तैर्वृतस्त्वं भविष्यति ॥ 5-39-26 (33225)
श्रीमन्तं ज्ञातिमासाद्य यो ज्ञातिरवसीदति ।
दिग्धहस्तं मृग इव स एनस्तस्य विन्दति ॥ 5-39-27 (33226)
पश्चादपि नरश्रेष्ठ तव तापो भविष्यति ।
तान्वा हतान्सुतान्वापि श्रुत्वा तदनुचिन्तय ॥ 5-39-28 (33227)
येन खट्वां समारूढः परितप्येत कर्मणा ।
आदावेन न तत्कुर्यादध्रुवे जीविते सति ॥ 5-39-29 (33228)
न कश्चिन्नापनयते पुमानन्यत्र भार्गवात् ।
शेषसंप्रतिपत्तिस्तु बुद्धिमत्स्वेव तिष्ठति ॥ 5-39-30 (33229)
दुर्योधनेन यद्येतत्पापं तेषु पुरा कृतम् ।
त्वया तत्कुलवृद्धेन प्रत्यानेयं नरेश्वर ॥ 5-39-31 (33230)
तांस्त्वं पदे प्रतिष्ठाप्य लोके विगतकल्मषः ।
भविष्यसि नरश्रेष्ठ पूजनीयो मनीषिणाम् ॥ 5-39-32 (33231)
सुव्याहृतानि धीराणां फलतः परिचिन्त्य यः।
अध्यवस्यति कार्येषु चिरं यशसि तिष्ठति ॥ 5-39-33 (33232)
असम्यगुपयुक्तं हि ज्ञानं सुकुशलैरपि ।
उपलभ्यं चाविदितं विदितं चाननुष्ठितम् ॥ 5-39-34 (33233)
पापोदयफलं विद्वान्यो नारभति वर्धते ॥ 5-39-35 (33234)
यस्तु पूर्वकृतं पापमविमृश्यानुवर्तते ।
अगाधपङ्के दुर्मेधा विषमे विनिपात्यते ॥ 5-39-36 (33235)
मन्त्रभेदस्य षट् प्राज्ञो द्वाराणीमानि लक्षयेत्।
अर्थसन्ततिकामश्च रक्षेदेतानि नित्यशः ॥ 5-39-37 (33236)
मदं स्वप्नपविज्ञानमाकारं चात्मसंभवम् ।
दुष्टामात्येषु विश्रम्भं दूताच्चाकुशलादपि ॥ 5-39-38 (33237)
द्वाराण्येतानि यो ज्ञात्वा संवृणोति सदा नृप।
त्रिवर्गाचरणे युक्तः स शत्रूनधितिष्ठति ॥ 5-39-39 (33238)
नवै श्रुतमविज्ञाय वृद्धाननुपसेव्य वा।
धर्मार्थौ वेदुतुं शक्यौ बृहस्पतिसमैरपि ॥ 5-39-40 (33239)
नष्टं समुद्रे पतितं नष्टं वाक्यमशृण्वति।
अनात्मनि श्रुतं नष्टं नष्टं हुतमनग्निकम् ॥ 5-39-41 (33240)
मत्या परीक्ष्य मेधावी बुद्ध्या संपाद्य चासकृत्।
श्रुत्वा दृष्ट्वाथ विज्ञाय प्राज्ञैर्मैत्रीं समाचरेत् ॥ 5-39-42 (33241)
अकीर्ति विनयो हन्ति हन्त्यनर्थं पराक्रमः ।
हन्ति नित्यं क्षमा क्रोधमाचारो हन्त्यलक्षणम् ॥ 5-39-43 (33242)
परिच्छदेन क्षेत्रेण वेश्मना परिचर्यया।
परीक्षेत कुलं राजन्भोजनाच्छादनेन च ॥ 5-39-44 (33243)
उपस्थितसय कामस्य प्रतिवादो न विद्यते।
अपि निर्मुक्तदेहस्य कामरक्तस्य किं पुनः ॥ 5-39-45 (33244)
प्राज्ञोपसेविनं वैद्यं धार्मिकं प्रियदर्शनम् ।
मित्रवन्तं सुवाक्यं च सुहृदं परिपालयेत् ॥ 5-39-46 (33245)
दुष्कुलीनः कुलीनो वा मर्यादां यो न लङ्घयेत्।
धर्मापेक्षी मृदुर्ह्रीमान्स कुलीनशताद्वरः ॥ 5-39-47 (33246)
ययोश्चित्तेन वा चित्तं निभृतं निभृतेन वा।
समेति प्रज्ञया प्रज्ञा तयोर्मैत्री न जीर्यति ॥ 5-39-48 (33247)
दुर्बुद्धिमकृतप्रज्ञं छन्नं कूपं तृणैरिव।
विवर्जयीत मेधावी तस्मिन्मैत्री प्रणश्यति ॥ 5-39-49 (33248)
अवलिप्तेषु मूर्खेषु रौद्रसाहसिकेषु च।
तथैवापेतधर्मेषु न मैत्रीमाचरेद्बुधः ॥ 5-39-50 (33249)
कृतज्ञं धार्मिकं सत्यमक्षुद्रं दृढभक्तिकम् ।
जितेन्द्रियं स्थितं स्थित्यां मित्रमित्यभिवाञ्छति ॥ 5-39-51 (33250)
इन्द्रियाणामनुत्सर्गो मृत्युनापि विशिष्यते।
अत्यर्थं पुनरुत्सर्गः सादयेद्दैवतानपि ॥ 5-39-52 (33251)
मार्दवं सर्वभूतानामनसूया क्षमा धृतिः।
आयुष्याणि बुधाः प्राहुर्मित्राणां चाविमानना ॥ 5-39-53 (33252)
अपनीतं सुनीतेन योऽर्थं प्रत्यानिनीपते ।
मतिमास्थाय सुदृढां तदकापुरुषव्रतम् ॥ 5-39-54 (33253)
आयत्यां प्रतिकारज्ञस्तदात्वे दृढनिश्चयः ।
अतीते कार्यशेषज्ञो नरोऽर्थैर्न प्रहीयते॥ 5-39-55 (33254)
कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते ।
तदेवापहरत्येनं तस्मात्कल्याणमाचरेत् ॥ 5-39-56 (33255)
मङ्गलालम्भनं योगः श्रुतमुत्थानमार्जवम्।
भूतिमेतानि कुर्वन्ति सतां चाभीक्ष्णदर्शनम् ॥ 5-39-57 (33256)
अनिर्वेदः श्रियो मूलं लाभस्य च शुभस्य च।
महान्भवत्यनिर्विष्णः सुखं चानन्त्यमश्नुते ॥ 5-39-58 (33257)
नातः श्रीमत्तरं किंचिदन्यत्पथ्यतमं मतम्।
प्रभविष्णोर्यथा तात क्षमा सर्वत्र सर्वदा ॥ 5-39-59 (33258)
क्षमेदशक्तः सर्वस्य शक्तिमान्धर्मकारणात्।
अर्थानर्थौ समौ यस्य तस्य नित्यं क्षमा हिता ॥ 5-39-60 (33259)
यत्सुखं सेवमानोऽपि धर्मार्थाभ्यां न हीयते।
कामं तदुपसेवेत न मूढव्रतमाचरेत् ॥ 5-39-61 (33260)
दुःखार्तेषु प्रमत्तेषु नास्तिकेष्वलसेषु च।
न श्रीर्वसत्यदान्तेषु ये चोत्साहविवर्जिताः ॥ 5-39-62 (33261)
आर्जवेन नरं युक्तमार्जवात्सव्यपत्रपम्।
अशक्तं मन्यमानास्तु धर्षयन्ति कुबुद्धयः ॥ 5-39-63 (33262)
अत्यार्यमतिदातारमतिशूरमतिव्रतम् ।
प्रज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति ॥ 5-39-64 (33263)
न चातिगुणवत्स्वेषा नात्यन्तं निर्गुणेषु च।
नेषा गुणान्कामयते नैर्गुण्यान्नानुरज्यते।
उन्मत्ता गौरिवान्धा श्रीः क्वचिदेवावतिष्ठते ॥ 5-39-65 (33264)
अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम्।
रतिपुत्रफला नारी दत्तभुक्तफलं धनम् ॥ 5-39-66 (33265)
अधर्मोपार्जितैरर्थैर्यः करोत्यौर्ध्वदेहिकम्।
न स तस्य फलं प्रेत्य भुङ्क्तेऽर्थस्य दुरागमात् ॥ 5-39-67 (33266)
कान्तारे वनदुर्गेषु कृच्छ्रास्वापत्सु संभ्रमे।
उद्यतेषु च शस्त्रेषु नास्ति सत्ववतां भयम् ॥ 5-39-68 (33267)
उत्थानं संयमो दाक्ष्यमप्रमादो धृतिः स्मृतिः ।
समीक्ष्य च समारम्भो विद्धि मूलं भवस्य तु ॥ 5-39-69 (33268)
तपो बलं तापमानां ब्रह्म ब्रह्मविदां बलम् ।
हिंसा बलमसाधूनां क्षमा गुणवतां बलम् ॥ 5-39-70 (33269)
अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः।
हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम् ॥ 5-39-71 (33270)
न तत्परस्य सन्दध्यात्प्रतिकूलं यदात्मनः।
सङ्ग्रहेणैव धर्मः स्यात्कामादन्यः प्रवर्तते ॥ 5-39-72 (33271)
अक्रोधेन जयेत्क्रोधमसाधुं नाधुना जयेत्।
जयेत्कदर्यं दानेन जयेन्मत्येन चानृतम् ॥ 5-39-73 (33272)
स्त्रीधूर्तकेऽलसे भीरौ चण्डे पुरुषमानिनि।
चोरे कृतघ्ने विश्वासो न कार्यो न च नास्तिके ॥ 5-39-74 (33273)
अभिवादनशीलप्य नित्यं वृद्धोपसेविनः ।
चत्वारि संप्रवर्धन्ते कीर्तिरापुर्यशो बलम्॥ 5-39-75 (33274)
अतिक्लेशेन येऽथोः स्वधर्मस्यानिक्रमेण वा।
अरेर्वा प्रणिपातेन मा .. तेषु मनः कृथाः ॥ 5-39-76 (33275)
अविद्यः पुरुषः शोच्यः शोच्यं मैथुनमप्रजम्।
निराहाराः प्रजाः शोच्याः शोच्यं राष्ट्रमराजकं ॥ 5-39-77 (33276)
अध्वा जरा देहवतां पर्वतानां जलं जरा।
असंभोगो जरा स्त्रीणां वाक्छल्यं मनसो जरा॥ 5-39-78 (33277)
अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम्।
मलं पृथिव्या वाह्लीकाः पुरुषस्यानृतं मलम् ॥ 5-39-79 (33278)
कौतूहलमला साध्वी विप्रवासमलाः स्त्रियः ॥ 5-39-80 (33279)
सुवर्णस्य मलं रूप्यं रूप्यस्यापि मलं त्रपु।
ज्ञेयं त्रपुमलं सीमं सीसस्यापि मलं मलम् ॥ 5-39-81 (33280)
न स्वप्नेन जयेन्निद्रां न कामेन जयेत्स्त्रियः।
नेन्धनेन जयेदग्निं न पानेन सुरां जयेत् ॥ 5-39-82 (33281)
यस्य दानजितं मित्रं शत्रवो युधि निर्जिताः ।
अन्नपानजिता दाराः सफलं तस्य जीवितम् ॥ 5-39-83 (33282)
सहस्रिणोऽपि जीवन्ति जीवन्ति शतिनस्तथा ।
धृतराष्ट्र विमुञ्चेच्छां न कथञ्चिन्न जीव्यते ॥ 5-39-84 (33283)
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति॥ 5-39-85 (33284)
राजन्भूयो ब्रवीमि त्वां पुत्रेषु सममाचर।
समता यदि ते राजन्स्वेषु पाण्डुसुतेषु वा ॥ ॥ 5-39-86 (33285)
इति श्रीमन्महाभारते उद्योगपर्वणि प्रजागरपर्वणि एकोनचत्वारिंशोऽध्यायः ॥
Comments
Post a Comment