Posts

Showing posts from February, 2025

उद्योगपर्व - अध्याय 042

  ॥ श्रीः ॥ 5.42. अध्यायः 042 Mahabharata - Udyoga Parva - Chapter Topics सनत्सुजातेन धृतराष्ट्रंप्रति तत्त्वोपदेशः ॥ 1 ॥ Mahabharata - Udyoga Parva - Chapter Text 5-42-0 (33332) वैशम्पायन उवाच। 5-42-0x (3504) ततो राजा धृतराष्ट्रो मनीषी संपूज्य वाक्यं विदुरेरितं तत्। सनत्सुजातं रहिते महात्मा पप्रच्छ बुद्धिं परमां बुभूषन् ॥ 5-42-1 (33333) धृतराष्ट्र उवाच। 5-42-2x (3505) सनत्सुजात यदिमं शृणोमि न मृत्युरस्तीति तवोपदेशम्। देवासुरा ह्याचरन्ब्रह्मचर्य- ममृत्यवे तत्कतरन्नु सत्यम् ॥ 5-42-2 (33334) सनत्सुजात उवाच। 5-42-3x (3506) अमृत्युं कर्मणा केचिन्मृत्युर्नास्तीति चापरे। शृणु मे ब्रुवतो राजन्यथैतन्मा विशङ्किथाः ॥ 5-42-3 (33335) उभे सत्ये क्षत्रियाद्य प्रवृत्ते मोहो मृत्युः संमतोऽयं कवीनाम्। प्रमादं वै मृत्युमहं ब्रवीमि तथाऽप्रमादममृतत्वं ब्रवीमि ॥ 5-42-4 (33336) प्रमादाद्वै असुराः पराभव- न्नप्रमादाद्ब्रह्मभूताः सुराश्च। नैव मृत्युर्व्याघ्र इवात्ति जन्तू- न्न ह्यस्य रूपमुपलभ्यते हि ॥ 5-42-5 (33337) यमं त्वेके मृत्युमतोऽन्यमाहु- रात्मावासममृतं ब्रह्मचर्य...

उद्योगपर्व - अध्याय 041

  ॥ श्रीः ॥ 5.41. अध्यायः 041 Mahabharata - Udyoga Parva - Chapter Topics धृतराष्ट्रेण पुनर्धर्मरहस्यकथनं चोदितेन विदुरेण स्वस्य शूद्रयोनिजातत्वेन तत्कथनानौचित्यकथनम् ॥ 1 ॥ तथा स्मरण मात्रसंनिहितं सनत्सुजातंप्रति धृतराष्ट्राय तत्वोपदेशप्रार्थना ॥ 2 ॥ Mahabharata - Udyoga Parva - Chapter Text 5-41-0 (33319) धृतराष्ट्र उवाच। 5-41-0x (3498) अनुक्तं यदि ते किञ्चिद्वाचा विदुर विद्यते। तन्मे शुश्रूषतो ब्रूहि विचित्राणि हि भाषसे ॥ 5-41-1 (33320) विदुर उवाच। 5-41-2x (3499) धृतराष्ट्र कुमारो वै यः पुराणः सनातनः। तनत्सुजातः प्रोवाच मृत्युर्नास्तीति भारत ॥ 5-41-2 (33321) स ते गुह्यान्प्रकाशांश्च सर्वान्हृदयसंश्रयान्। प्रवक्ष्यति महाराज सर्वबुद्धिमतां वरः ॥ 5-41-3 (33322) धृतराष्ट्र उवाच। 5-41-4x (3500) किं त्वं न वेद तद्भूयो यन्मे ब्रूयात्सनातनः। त्वमेव विदुर ब्रूहि प्रज्ञाशेषोऽस्ति चेत्तव ॥ 5-41-4 (33323) विदुर उवाच। 5-41-5x (3501) शूद्रयोनावहं जातो नातोऽन्यद्वक्तुमुत्सहे। कुमारस्य तु याबुद्धिर्वेद तां शाश्वतीमहम् ॥ 5-41-5 (33324) ब्राह्मीं हि योनिमापन्नः सगुह...