उद्योगपर्व - अध्याय 041

 

॥ श्रीः ॥

5.41. अध्यायः 041

Mahabharata - Udyoga Parva - Chapter Topics

धृतराष्ट्रेण पुनर्धर्मरहस्यकथनं चोदितेन विदुरेण स्वस्य शूद्रयोनिजातत्वेन तत्कथनानौचित्यकथनम् ॥ 1 ॥ तथा स्मरण मात्रसंनिहितं सनत्सुजातंप्रति धृतराष्ट्राय तत्वोपदेशप्रार्थना ॥ 2 ॥

Mahabharata - Udyoga Parva - Chapter Text

5-41-0 (33319) धृतराष्ट्र उवाच। 5-41-0x (3498) अनुक्तं यदि ते किञ्चिद्वाचा विदुर विद्यते। तन्मे शुश्रूषतो ब्रूहि विचित्राणि हि भाषसे ॥ 5-41-1 (33320) विदुर उवाच। 5-41-2x (3499) धृतराष्ट्र कुमारो वै यः पुराणः सनातनः। तनत्सुजातः प्रोवाच मृत्युर्नास्तीति भारत ॥ 5-41-2 (33321) स ते गुह्यान्प्रकाशांश्च सर्वान्हृदयसंश्रयान्। प्रवक्ष्यति महाराज सर्वबुद्धिमतां वरः ॥ 5-41-3 (33322) धृतराष्ट्र उवाच। 5-41-4x (3500) किं त्वं न वेद तद्भूयो यन्मे ब्रूयात्सनातनः। त्वमेव विदुर ब्रूहि प्रज्ञाशेषोऽस्ति चेत्तव ॥ 5-41-4 (33323) विदुर उवाच। 5-41-5x (3501) शूद्रयोनावहं जातो नातोऽन्यद्वक्तुमुत्सहे। कुमारस्य तु याबुद्धिर्वेद तां शाश्वतीमहम् ॥ 5-41-5 (33324) ब्राह्मीं हि योनिमापन्नः सगुह्यमपि यो वदेत्। न तेन गर्ह्यो देवानां तस्मादेतद्ब्रवीमि ते ॥ 5-41-6 (33325) धृतराष्ट्र उवाच। 5-41-7x (3502) ब्रवीहि विदुर त्वं मे पुराणं तं सनातनम् । कथमेतेन देहेन स्यादिहैव समागमः ॥ 5-41-7 (33326) वैशम्पायन उवाच। 5-41-8x (3503) चिन्तयामास विदुरस्तभृषिं शंसितव्रतम्। स च तच्चिन्तितं ज्ञात्वा दर्शयामास भारत ॥ 5-41-8 (33327) स चैनं प्रतिजग्राह विधिदृष्टेन कर्मणा । सुखोपविष्टं विश्रान्तमथैनं विदुरोऽब्रवीत्॥ 5-41-9 (33328) भगवन्संशयः कश्चिद्धृतराष्ट्रस्य मानसः । यो न शक्यो मया वक्तुं त्वमस्मै वक्तुमर्हसि ॥ 5-41-10 (33329) यं श्रत्वाऽयं मनुष्येन्द्रः सर्वदुःखातिगो भवेत्॥ 5-41-11 (33330) लाभालाभौ प्रियद्वेष्यौ यथैनं न जरान्तकौ। विषहेरन्भयामर्षौ श्रुत्पिपासे मदोद्भवौ । अरतिश्चैव तन्द्री च कामक्रोधौ क्षयोदयौ ॥ ॥ 5-41-12 (33331) इति श्रीमन्महाभारते उद्योगपर्वणि सनत्सुजातपर्वणि एकचत्वारिंशोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes

5-41-2 सनुत्कुम्मरः प्रोवाचेति कo पाठः ॥ 5-41-4 तमहं नाभिजानामि तत्वतो वै सनातनमिति कo पाठo ॥ 5-41-12 विषहेरन् बाधेरन्। अमर्षः असहिष्णुता । उद्भव उत्कृष्टैश्वर्यं ॥

Comments

Popular posts from this blog

॥ राधा चालीसा ॥

कुंडलिनी ऊर्जा और सूक्ष्म नाड़ियाँ – सुषुम्ना, इडा और पिंगला

॥ धन्याष्टकम् ॥