उद्योगपर्व - अध्याय 044

 

॥ श्रीः ॥

5.44. अध्यायः 044

Mahabharata - Udyoga Parva - Chapter Topics

सनत्सुजातेन धृतराष्ट्रंप्रति सत्त्वोपदेशः ॥ 1 ॥

Mahabharata - Udyoga Parva - Chapter Text

5-44-0 (33442) धृतराष्ट्र उवाच। 5-44-0x (3527) सनत्सुजात यामिमां परां त्वं ब्राह्मीं वाचं वदसे विश्वरूपाम्। परां हि कामेन सुदुर्लभां कथां प्रब्रूहि मे वाक्यमिदं कुमार । 5-44-1 (33443) सनत्सुजात उवाच। 5-44-2x (3528) नैतद्ब्रह्म त्वरमाणेन लभ्यं यन्मां पृच्छन्नतिहृष्यस्यतीव। बुद्धौ विलीने मनसि प्रचिन्त्य विद्या हि सा ब्रह्मचर्येण लभ्या ॥ 5-44-2 (33444) धृतराष्ट्र उवाच। 5-44-3x (3529) अत्यन्तविद्यामिति यत्सनातनीं ब्रवीषि त्वं ब्रह्मचर्येण सिद्धाम्। अनारभ्यां वसतीह कार्यकाले कथं ब्राह्मण्यममृतत्वं लभेत ॥ 5-44-3 (33445) सनत्सुजात उवाच। 5-44-4x (3530) अव्यक्तविद्यामभिधास्ये पराणीं बुद्ध्या च तेषां ब्रह्मचर्येण सिद्धाम्। यां प्राप्यैनं मर्त्यलोकं त्यजन्ति या वै विद्या गुरुवृद्धेषु नित्या ॥ 5-44-4 (33446) धृतराष्ट्र उवाच। 5-44-5x (3531) ब्रह्मचर्येण या विद्या शक्या वेदितुमञ्चसा। तत्कथं ब्रह्मचर्यं स्यादेतद्ब्रह्मन्ब्रवीहि मे ॥ 5-44-5 (33447) सनत्सुजात उवाच। 5-44-6x (3532) आचार्ययोनिमिह ये प्रविश्य भूत्वा गर्भे ब्रह्मचर्यं चरन्ति। इहैव ते शास्त्रकारा भवन्ति प्रहाय देहं परमं यान्ति योगम् ॥ 5-44-6 (33448) अस्मिँल्लोके वै जयन्तीह कामा- न्ब्राह्मीं स्थितिं ह्यनुतितिक्षमाणाः। त आत्मानं निर्हरन्तीह देहा- न्मुञ्जादिषीकामिव सत्वसंस्थाः ॥ 5-44-7 (33449) शरीरमेतौ कुरुतः पिता माता च भारत। आचार्यशास्ता या जातिः सा पुण्या साऽऽजराऽमम 5-44-8 (33450) यः प्रावृणोत्यवितथेन वर्णा- नृतं कुर्वन्नमृतं संप्रयच्छम्। तं मन्येत पितरं मातरं च तस्मै न द्रुह्येत्कतमस्य जानन् ॥ 5-44-9 (33451) गुरुं शिष्यो नित्यमभिवादयीत स्वाध्यायमिच्छेच्छुचिरप्रमत्तः। मानं न कुर्यान्नादधीत रोप- मेप प्रथमो ब्रह्मचर्यस्य पादः ॥ 5-44-10 (33452) शिष्यवृत्तिक्रमेणैव विद्यामाप्नोति यः शुचिः । ब्रह्मचर्यव्रतस्यास्य प्रथमः पाद उच्यते ॥ 5-44-11 (33453) आचार्यस्य प्रियं कुर्यात्प्राणैरपि धनैरपि। कर्मणा मनसा वाचा द्वितीयः पाद उच्यते ॥ 5-44-12 (33454) समा गुरौ यथा वृत्तिर्गरुपत्न्यां तथा चरेत्। तत्पुत्रे च तथा कुर्वन्द्वितीयः पाद उच्यते ॥ 5-44-13 (33455) आचार्येणात्मकृतं विजानन् ज्ञात्वा चार्थं भावितोऽस्मीत्यनेन । यन्मन्यते तं प्रति हृष्टबुद्धिः स वै तृतीयो ब्रह्मचर्यस्य पादः ॥ 5-44-14 (33456) नाचार्यस्यानपाकृत्य प्रवासं प्राज्ञः कुर्वीत नैतदहं करोमि। इतीव मन्येत न भाषयेत स वै चतुर्थो ब्रह्मचर्यस्य पादः ॥ 5-44-15 (33457) कालेन पादं लभते तथार्थं ततश्च पादं गुरुयोगतश्च। उत्साहयोगेन च पादमृच्छे- च्छास्त्रेण पादं च ततोऽभियाति ॥ 5-44-16 (33458) धर्मादयो द्वादश यस्य रूप- मन्यानि चाङ्गानि तथा बलं च। आचार्ययोगे फलतीति चाहु- र्ब्रह्मार्थयोगेन च ब्रह्मचर्यम् ॥ 5-44-17 (33459) एवं प्रवृत्तो यदुपालभेत वै धनमाचार्याय तदनुप्रयच्छेत्। स तां वृत्तिं बहुगुणामेवमेति गुरोः पुत्रे भवति च वृत्तिरेषा ॥ 5-44-18 (33460) एवं वसन्सर्वतो वर्धतीह बहून्पुत्रांल्लभते च प्रतिष्ठाम्। वर्षन्ति चास्मै प्रदिशो दिशश्च वसत्यस्मिन्ब्रह्मचर्ये जनाश्च ॥ 5-44-19 (33461) एतेन ब्रह्मंचर्येण देवा देवत्वमाप्नुवन्। ऋषयश्च महाभागा ब्रह्मलोकं मनीषिणः ॥ 5-44-20 (33462) गन्धर्वाणामनेनैव रूपमप्सरसमभूत् । एतेन ब्रह्मचर्येण सूर्योऽप्यह्नाय जायते ॥ 5-44-21 (33463) आकाङ्क्ष्यार्थस्य संयोगाद्रसभेदार्थिनामिव । एवं ह्येते समाज्ञाय तादृग्भावं गता इमे ॥ 5-44-22 (33464) य आश्रयेत्पावयेच्चापि राज- न्सर्वं शरीरं तपसा तप्यमानः। एतेन वै बाल्यमभ्येति विद्वान् मृत्युं तथा स जयत्यन्तकाले ॥ 5-44-23 (33465) अन्तवतः क्षत्रिय ते जयन्ति लोकाञ्जनाः कर्मणा निर्मलेन । ब्रह्मैव विद्वांस्तेन चाभ्येति सर्वं नान्यः पन्था अयनाथ विद्यते ॥ 5-44-24 (33466) धृतराष्ट्र उवाच। 5-44-25x (3533) आभाति शुक्लमिव लोहितमि- वाथो कृष्णमथाञ्जनं काद्रवं वा। सद्ब्रह्मणः पश्यति योऽत्र विद्वा- न्कथं रूपं तदमृतमक्षरं पदम् ॥ 5-44-25 (33467) सनत्सुजात उवाच। 5-44-26x (3534) आभाति शुक्लमिव लोहितमि- वाथो कृष्णमायसमर्कवर्णम्। न पृथिव्यां तिष्ठति नान्तरिक्षे नैतत्समुद्रे सलिलं बिभर्ति ॥ 5-44-26 (33468) न तारकासु न च विद्युदाश्रितं न चाभ्रेषु दृश्यते रूपमस्य। न चापि वायौ न च देवतासु नैतच्चन्द्रे दृश्यते नोत सूर्ये ॥ 5-44-27 (33469) नैवर्क्षु तन्न यजुष्षु नाप्यथर्वसु न दृश्यते वै विमलेषु सामसु। रथन्तरे बार्हद्रथे वापि राज- न्महाव्रते नैव दृश्येद्भ्रुवं तत् ॥ 5-44-28 (33470) अपारणीयं तमसः परस्ता- त्तदन्तकोऽप्येति विनाशकाले। अणीयो रूपं क्षुरधारया समं महच्च रूपं तद्वै पर्वतेभ्यः ॥ 5-44-29 (33471) सा प्रतिष्ठा तदमृतं लोकास्तद्ब्रह्म तद्यशः । भूतानि जझिरे तस्मात्प्रलयं यान्ति तत्र हि ॥ 5-44-30 (33472) अनामयं तन्महदुद्यतं यशो वाचो विकारं कवयो वदन्ति। यस्मिञ्जगत्सर्वमिदं प्रतिष्ठितं ये तद्विदुरमृतास्ते भवन्ति ॥ 5-44-31 (33473) ` तदेतदह्ना संस्थितं भाति सर्वं तदात्मवित्पश्यति ज्ञानयोगात्। तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितं ये तद्विदुरमृतास्ते भवन्ति ॥' ॥ 5-44-32 (33474)इति श्रीमन्महाभारते उद्योगपर्वणि सनुत्सुजातपर्वणि चतुश्चत्वारिंशोऽध्यायः ॥

Comments

Popular posts from this blog

॥ राधा चालीसा ॥

कुंडलिनी ऊर्जा और सूक्ष्म नाड़ियाँ – सुषुम्ना, इडा और पिंगला

॥ धन्याष्टकम् ॥