Posts

उद्योगपर्व - अध्याय 044

  ॥ श्रीः ॥ 5.44. अध्यायः 044 Mahabharata - Udyoga Parva - Chapter Topics सनत्सुजातेन धृतराष्ट्रंप्रति सत्त्वोपदेशः ॥ 1 ॥ Mahabharata - Udyoga Parva - Chapter Text 5-44-0 (33442) धृतराष्ट्र उवाच। 5-44-0x (3527) सनत्सुजात यामिमां परां त्वं ब्राह्मीं वाचं वदसे विश्वरूपाम्। परां हि कामेन सुदुर्लभां कथां प्रब्रूहि मे वाक्यमिदं कुमार । 5-44-1 (33443) सनत्सुजात उवाच। 5-44-2x (3528) नैतद्ब्रह्म त्वरमाणेन लभ्यं यन्मां पृच्छन्नतिहृष्यस्यतीव। बुद्धौ विलीने मनसि प्रचिन्त्य विद्या हि सा ब्रह्मचर्येण लभ्या ॥ 5-44-2 (33444) धृतराष्ट्र उवाच। 5-44-3x (3529) अत्यन्तविद्यामिति यत्सनातनीं ब्रवीषि त्वं ब्रह्मचर्येण सिद्धाम्। अनारभ्यां वसतीह कार्यकाले कथं ब्राह्मण्यममृतत्वं लभेत ॥ 5-44-3 (33445) सनत्सुजात उवाच। 5-44-4x (3530) अव्यक्तविद्यामभिधास्ये पराणीं बुद्ध्या च तेषां ब्रह्मचर्येण सिद्धाम्। यां प्राप्यैनं मर्त्यलोकं त्यजन्ति या वै विद्या गुरुवृद्धेषु नित्या ॥ 5-44-4 (33446) धृतराष्ट्र उवाच। 5-44-5x (3531) ब्रह्मचर्येण या विद्या शक्या वेदितुमञ्चसा। तत्कथं ब्रह्मच...

उद्योगपर्व - अध्याय 043

  ॥ श्रीः ॥ 5.43. अध्यायः 043 Mahabharata - Udyoga Parva - Chapter Topics सनत्सुजातेन धृतराष्ट्रंप्रति तत्त्वोपदेशः ॥ 1 ॥ Mahabharata - Udyoga Parva - Chapter Text 5-43-0 (33377) धृतराष्ट्र उवाच। 5-43-0x (3515) कस्यैष मौनः कतरन्नु मौनं प्रब्रूहि विद्वन्निह मौनभावम्। मौनेन विद्वानुत याति मौनं कथं मुने मौनमिहाचरन्ति ॥ 5-43-1 (33378) सनत्सुजात उवाच। 5-43-2x (3516) यतो न वेदा मनसा सहैन- मनुप्रविशन्ति ततोऽथ मौनम्। यत्रोत्थितो वेदशब्दस्तथायं स तन्मयत्वेन विभाति राजन् ॥ 5-43-2 (33379) धृतराष्ट्र उवाच। 5-43-3x (3517) ऋचो यजूंषि यो वेद सामवेदं च वेद यः। पापानि कुर्वन्पापेन लिप्यते किं न लिप्यते ॥ 5-43-3 (33380) सनत्सुजात उवाच। 5-43-4x (3518) नैनं सामान्यृचो वापि न यजूंष्यविचक्षणम्। त्रायन्ते कर्मणः पापान्न ते मिथ्या ब्रवीम्यहम् ॥ 5-43-4 (33381) न च्छन्दांसि वृजिनात्तारयन्ति मायाविनं मायया सर्वमानम्। नीडं शकुन्ता इव जातपक्षा- श्छन्दांस्येनं प्रजहत्यन्तकाले ॥ 5-43-5 (33382) धृतराष्ट्र उवाच। 5-43-6x (3519) न चेद्वेदा वेदविदं त्रातुं शक्ता विचक्षण। अथ कस्मा...

उद्योगपर्व - अध्याय 042

  ॥ श्रीः ॥ 5.42. अध्यायः 042 Mahabharata - Udyoga Parva - Chapter Topics सनत्सुजातेन धृतराष्ट्रंप्रति तत्त्वोपदेशः ॥ 1 ॥ Mahabharata - Udyoga Parva - Chapter Text 5-42-0 (33332) वैशम्पायन उवाच। 5-42-0x (3504) ततो राजा धृतराष्ट्रो मनीषी संपूज्य वाक्यं विदुरेरितं तत्। सनत्सुजातं रहिते महात्मा पप्रच्छ बुद्धिं परमां बुभूषन् ॥ 5-42-1 (33333) धृतराष्ट्र उवाच। 5-42-2x (3505) सनत्सुजात यदिमं शृणोमि न मृत्युरस्तीति तवोपदेशम्। देवासुरा ह्याचरन्ब्रह्मचर्य- ममृत्यवे तत्कतरन्नु सत्यम् ॥ 5-42-2 (33334) सनत्सुजात उवाच। 5-42-3x (3506) अमृत्युं कर्मणा केचिन्मृत्युर्नास्तीति चापरे। शृणु मे ब्रुवतो राजन्यथैतन्मा विशङ्किथाः ॥ 5-42-3 (33335) उभे सत्ये क्षत्रियाद्य प्रवृत्ते मोहो मृत्युः संमतोऽयं कवीनाम्। प्रमादं वै मृत्युमहं ब्रवीमि तथाऽप्रमादममृतत्वं ब्रवीमि ॥ 5-42-4 (33336) प्रमादाद्वै असुराः पराभव- न्नप्रमादाद्ब्रह्मभूताः सुराश्च। नैव मृत्युर्व्याघ्र इवात्ति जन्तू- न्न ह्यस्य रूपमुपलभ्यते हि ॥ 5-42-5 (33337) यमं त्वेके मृत्युमतोऽन्यमाहु- रात्मावासममृतं ब्रह्मचर्य...

उद्योगपर्व - अध्याय 041

  ॥ श्रीः ॥ 5.41. अध्यायः 041 Mahabharata - Udyoga Parva - Chapter Topics धृतराष्ट्रेण पुनर्धर्मरहस्यकथनं चोदितेन विदुरेण स्वस्य शूद्रयोनिजातत्वेन तत्कथनानौचित्यकथनम् ॥ 1 ॥ तथा स्मरण मात्रसंनिहितं सनत्सुजातंप्रति धृतराष्ट्राय तत्वोपदेशप्रार्थना ॥ 2 ॥ Mahabharata - Udyoga Parva - Chapter Text 5-41-0 (33319) धृतराष्ट्र उवाच। 5-41-0x (3498) अनुक्तं यदि ते किञ्चिद्वाचा विदुर विद्यते। तन्मे शुश्रूषतो ब्रूहि विचित्राणि हि भाषसे ॥ 5-41-1 (33320) विदुर उवाच। 5-41-2x (3499) धृतराष्ट्र कुमारो वै यः पुराणः सनातनः। तनत्सुजातः प्रोवाच मृत्युर्नास्तीति भारत ॥ 5-41-2 (33321) स ते गुह्यान्प्रकाशांश्च सर्वान्हृदयसंश्रयान्। प्रवक्ष्यति महाराज सर्वबुद्धिमतां वरः ॥ 5-41-3 (33322) धृतराष्ट्र उवाच। 5-41-4x (3500) किं त्वं न वेद तद्भूयो यन्मे ब्रूयात्सनातनः। त्वमेव विदुर ब्रूहि प्रज्ञाशेषोऽस्ति चेत्तव ॥ 5-41-4 (33323) विदुर उवाच। 5-41-5x (3501) शूद्रयोनावहं जातो नातोऽन्यद्वक्तुमुत्सहे। कुमारस्य तु याबुद्धिर्वेद तां शाश्वतीमहम् ॥ 5-41-5 (33324) ब्राह्मीं हि योनिमापन्नः सगुह...

उद्योगपर्व - अध्याय 040

  ॥ श्रीः ॥ 5.40. अध्यायः 040 Mahabharata - Udyoga Parva - Chapter Topics विदुरेण धृतराष्ट्रं प्रति तत्तद्वर्णवर्मणां तैत्तैश्वश्यानुष्ठेयत्वकथनपूर्वकं युधिष्ठिरस्य राज्यं प्रदाय क्षात्रधर्मे नियोजनचोदनम् ॥ 1 ॥ Mahabharata - Udyoga Parva - Chapter Text 5-40-0 (33286) विदुर उवाच। 5-40-0x (3496) योऽभ्यर्चितः मद्भिरसञ्जमानः करोत्यर्थं शक्तिमहापयित्वा। क्षिप्रं यशस्तं समुपैति मन्त- मलं प्रसन्ना हि सुखाय सन्तः ॥ 5-40-1 (33287) महान्तमप्यर्थमधर्मयुक्तं यः मन्त्यजत्यनपाकृष्ट एव। सुखं सुदुःखान्यवमुच्य शेते जीर्णां त्वचं सर्प इवावमुच्य ॥ 5-40-2 (33288) अनृते च समुत्कर्पो राजगामि च पैशुनम् । गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ॥ 5-40-3 (33289) असूयैकपदं मृत्युरतिवादः श्रियो वधः। अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रः ॥ 5-40-4 (33290) आलस्यं मदमोहौ च चापलं गोष्ठिरेव च। स्तब्धता चाभिमानित्वं तथा त्यागित्वमेव च ॥ 5-40-5 (33291) एते वै सप्त दोषाः स्युः सदा विद्यार्थिनां मताः । सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखं। सुखार्थी वा त्यजेद्विद्यां विद...

उद्योगपर्व - अध्याय 039

  ॥ श्रीः ॥ 5.39. अध्यायः 039 Mahabharata - Udyoga Parva - Chapter Topics विदुरेण धृतराष्ट्रंप्रति ज्ञातिसंग्रहे गुणवर्णनपूर्वकं पुनः कुरुपाण्डवेषु साम्येन वर्तनविधानम् ॥ 1 ॥ Mahabharata - Udyoga Parva - Chapter Text 5-39-0 (33199) धृतराष्ट्र उवाच। 5-39-0x (3492) अनीश्वरोऽयं पुरुषो भवाभवे सूत्रप्रोता दारुमयीव योषा। धात्रा तु दिष्टस्य वशे कृतोऽयं तस्माद्वद त्वं श्रवणे धृतोऽहम् ॥ 5-39-1 (33200) विदुर उवाच। 5-39-2x (3493) अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन्। लभते बुध्द्यवज्ञानमवमानं च भारत ॥ 5-39-2 (33201) प्रियो भवति दानेन प्रियवादेन चापरः । मन्त्रमूलबलेनान्यो यः प्रियः प्रिय एव सः ॥ 5-39-3 (33202) द्वेष्यो न साधुर्भवति न मेधावी न पण्डितः। प्रिये शुभानि कार्याणि द्वेष्ये पापानि चैव ह ॥ 5-39-4 (33203) उक्तं मया जातमात्रेऽपि राजन् दुर्योधनं त्यज पुत्रं त्वमेकम्। तस्य त्यागात्पुत्रशतस्य वृद्धि- रस्यात्यागात्पुत्रशतस्य नाशः ॥ 5-39-5 (33204) न वृद्धिर्बहुमन्तव्या या वृद्धिः क्षयमावहेत्। क्षयोऽपि बहुमन्तव्यो यः क्षयो वृद्धिमावहेत् ॥ 5-39-6 (33205) न स क्षय...

उद्योगपर्व - अध्याय 038

  ॥ श्रीः ॥ 5.38. अध्यायः 038 Mahabharata - Udyoga Parva - Chapter Topics विदुरेण धृतराष्ट्रंप्रति नीतिकथनपूर्वकं पाण्डवेभ्यो राज्याप्रदाने दुर्योधनस्य राज्यभ्रंशकथनम् ॥ 1 ॥ Mahabharata - Udyoga Parva - Chapter Text 5-38-0 (33151) विदुर उवाच। 5-38-0x (3491) ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति। प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते ॥ 5-38-1 (33152) पीठं दत्त्वा साधवेऽभ्यागताय आनीयापः परिनिर्णिज्य पादौ। सुखं पृष्ट्वा प्रतिवेद्यात्मसंस्थां ततो दद्यादन्नमवेक्ष्य धीरः ॥ 5-38-2 (33153) यस्योदकं मधुपर्कं च गां च न मन्त्रवित्प्रतिगृह्णाति गेहे । लोभाद्भयादथ कार्पण्यतो वा तस्यानर्थं जीवितमाहुरर्याः ॥ 5-38-3 (33154) चिकित्सकः शल्यकर्तावकीर्णी स्तेनः क्रूरो मद्यपो भ्रूणहा च। सेनाजीवी श्रुतिविक्रायकश्च भृशं प्रियोऽप्यतिथिर्नोदकार्हः ॥ 5-38-4 (33155) अविक्रेयं लवणं पक्वमन्नं दधि क्षीरं मधु तैलं घृतं च। तिला मांसं फलमूलानि शाकं रक्तं वासः सर्वगन्धा गुडाश्च॥ 5-38-5 (33156) अरोषणो यः समलोष्ठाश्मकाञ्चनः प्रहीणशोको गतसन्धिविग्रहः । निन्दाप्रशंसोपर...